Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 3, 1.0 punar vā etam ṛtvijo garbhaṃ kurvanti yaṃ dīkṣayanti //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 2.0 te dve bhūtvā rathaṃtaraṃ ca vairūpaṃ ca bṛhad atyamanyetāṃ tad bṛhad garbham adhatta tad vairājam asṛjata //
AB, 4, 28, 3.0 te dve bhūtvā bṛhac ca vairājaṃ ca rathaṃtaraṃ ca vairūpam cātyamanyetāṃ tad rathaṃtaraṃ garbham adhatta tacchākvaram asṛjata //
AB, 4, 28, 4.0 tāni trīṇi bhūtvā rathaṃtaraṃ ca vairūpam ca śākvaraṃ ca bṛhac ca vairājaṃ cātyamanyanta tad bṛhad garbham adhatta tad raivatam asṛjata //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
Aitareyopaniṣad
AU, 2, 3, 1.2 taṃ strī garbhaṃ bibharti /
Atharvaprāyaścittāni
AVPr, 2, 5, 6.0 darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
Atharvaveda (Paippalāda)
AVP, 1, 5, 2.2 devā garbhaṃ sam airayan te vy ūrṇuvantu sūtave //
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 106, 4.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVP, 4, 1, 7.1 āpo ha yasya viśvam āyur dadhānā garbhaṃ janayanta mātaraḥ /
AVP, 4, 1, 8.1 āpo garbhaṃ janayantīr vatsam agre sam airayan /
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 12, 8.1 garbham adhān madhavāno garbhaṃ devo bṛhaspatiḥ /
AVP, 5, 12, 8.1 garbham adhān madhavāno garbhaṃ devo bṛhaspatiḥ /
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 3, 1.1 yatheyam urvī pṛthivī vṛddhaiva garbham ā dadhe /
AVP, 12, 3, 1.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVP, 12, 3, 3.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVP, 12, 3, 4.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
AVP, 12, 3, 4.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
AVP, 12, 3, 4.2 garbhaṃ yuvam aśvināsyām ā dhattaṃ puṣkarasrajā //
AVP, 12, 3, 5.1 garbhaṃ te rājā varuṇo garbhaṃ devo bṛhaspatiḥ /
AVP, 12, 3, 5.1 garbhaṃ te rājā varuṇo garbhaṃ devo bṛhaspatiḥ /
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 3, 6.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVP, 12, 3, 8.1 vi te granthiṃ cṛtāmasi dhātā garbhaṃ dadhātu te /
AVP, 12, 4, 5.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVP, 12, 9, 10.2 garbhaṃ tam adya ko veda yatidhā so akalpayat //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 2.2 devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave //
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 3, 10, 12.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVŚ, 4, 2, 6.1 āpo agre viśvam āvan garbhaṃ dadhānā amṛtā ṛtajñāḥ /
AVŚ, 4, 2, 8.1 āpo vatsaṃ janayantīr garbham agre sam airayan /
AVŚ, 5, 25, 2.1 yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 5, 25, 2.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVŚ, 5, 25, 3.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
AVŚ, 5, 25, 3.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
AVŚ, 5, 25, 3.2 garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVŚ, 5, 25, 4.1 garbhaṃ te mitrāvaruṇau garbham devo bṛhaspatiḥ /
AVŚ, 5, 25, 4.1 garbhaṃ te mitrāvaruṇau garbham devo bṛhaspatiḥ /
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 5.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVŚ, 5, 25, 7.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVŚ, 5, 25, 8.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVŚ, 6, 17, 1.1 yatheyam pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 7, 39, 1.1 divyaṃ suparṇaṃ payasaṃ bṛhantam apāṃ garbhaṃ vṛṣabham oṣadhīnām /
AVŚ, 8, 6, 18.1 yas te garbhaṃ pratimṛśāj jātaṃ vā mārayāti te /
AVŚ, 8, 6, 20.2 garbhaṃ ta ugrau rakṣatām bheṣajau nīvibhāryau //
AVŚ, 9, 10, 12.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
AVŚ, 10, 7, 28.1 hiraṇyagarbham paramam anatyudyaṃ janā viduḥ /
AVŚ, 11, 4, 26.2 apāṃ garbham iva jīvase prāṇa badhnāmi tvā mayi //
AVŚ, 11, 5, 3.1 ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ /
AVŚ, 13, 1, 16.1 ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 37.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te //
BaudhGS, 1, 7, 38.2 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhātu te //
BaudhGS, 1, 7, 39.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
BaudhGS, 1, 7, 39.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
BaudhGS, 1, 7, 39.2 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā //
BaudhGS, 1, 7, 40.2 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtave //
BaudhGS, 1, 7, 41.2 asyai me putrakāmāyai garbhamādhehi yaḥ pumān iti //
BaudhGS, 1, 7, 43.1 ātmānaṃ pratyabhimṛśate ahaṃ garbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ /
BaudhGS, 3, 7, 16.1 brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 10.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 21.4 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
BĀU, 6, 4, 21.5 garbhaṃ dhehi sinīvāli garbhaṃ dhehi pṛthuṣṭuke /
BĀU, 6, 4, 21.5 garbhaṃ dhehi sinīvāli garbhaṃ dhehi pṛthuṣṭuke /
BĀU, 6, 4, 21.6 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau //
BĀU, 6, 4, 22.2 taṃ te garbhaṃ havāmahe daśame māsi sūtaye /
BĀU, 6, 4, 22.4 vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāviti //
Gobhilagṛhyasūtra
GobhGS, 2, 5, 9.0 dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca //
GobhGS, 4, 3, 27.0 madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti //
Gopathabrāhmaṇa
GB, 1, 1, 39, 1.0 āpo garbhaṃ janayantīr iti //
GB, 1, 2, 15, 3.0 sā garbham adhatta //
GB, 2, 1, 19, 14.0 athaitaṃ daivaṃ garbhaṃ prajanayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 3.5 garbhamaśvataryā iva /
HirGS, 1, 25, 1.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
HirGS, 1, 25, 1.3 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
HirGS, 1, 25, 1.3 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
HirGS, 1, 25, 1.4 garbhaṃ te aśvināvubhāvādhattāṃ puṣkarasrajau /
HirGS, 1, 25, 1.6 taṃ te garbhaṃ havāmahe daśamāsyāya sūtavai /
HirGS, 1, 25, 1.8 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
JaimGS, 1, 22, 17.3 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
JaimGS, 1, 22, 17.3 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
JaimGS, 1, 22, 17.4 garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajau /
JaimGS, 1, 22, 17.6 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtavā iti //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
Jaiminīyabrāhmaṇa
JB, 1, 140, 10.0 tā garbham adadhata //
JB, 1, 250, 6.0 sā gāyatrī garbhaṃ dhatte //
Kauśikasūtra
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 11, 10, 6.1 ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
Kauṣītakibrāhmaṇa
KauṣB, 5, 1, 18.0 tasmād etaṃ daivaṃ garbhaṃ prajanayanti //
KauṣB, 9, 4, 18.0 sa yatropādhigacched bhūtānāṃ garbham ādadha iti //
KauṣB, 9, 4, 19.0 tad garbhakāmāyai garbhaṃ dhyāyāt //
KauṣB, 9, 4, 20.0 labhate ha garbham //
Khādiragṛhyasūtra
KhādGS, 1, 4, 16.1 samāptāyāṃ sambhaved garbhaṃ dhehīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.2 yā agniṃ garbhaṃ dadhire virūpās tā na āpaḥ śaṃ syonā bhavantu /
KāṭhGS, 30, 3.7 ahaṃ garbham ādadhāmy oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ /
Kāṭhakasaṃhitā
KS, 6, 5, 33.0 garbhiṇyā vācā garbhaṃ dadhāti //
KS, 6, 5, 34.0 mithunayā vācā garbhaṃ dadhāti //
KS, 6, 5, 48.0 agnir eva pravāpayitvā sūryaṃ rātryai garbhaṃ dadhāti //
KS, 6, 5, 56.0 garbham eva dadhāti //
KS, 7, 5, 41.0 garbham evaitayā dadhāti //
KS, 7, 15, 3.0 sā garbham adhatta //
KS, 11, 6, 9.0 sā garbham adhatta //
KS, 11, 6, 14.0 sā garbham adhatta //
KS, 12, 5, 49.0 sā garbham adhatta //
KS, 13, 1, 32.0 vāca evainaṃ garbham akaḥ //
KS, 13, 3, 32.0 sā garbham adhatta //
KS, 13, 12, 3.0 te garbham adadhātām //
KS, 13, 12, 10.0 yad dyāvāpṛthivī garbham adadhātāṃ tasmād dyāvāpṛthivyā //
KS, 13, 12, 16.0 te garbham adadhātām //
KS, 13, 12, 74.0 sakṛd yat te manasā garbham āśayad iti //
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 5, 6, 5.0 ayam iha prathamo dhāyi dhātṛbhir iti garbham evādhāt //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 5, 16.0 tad retaḥ siktaṃ rātryai garbhaṃ dadhāti //
MS, 2, 1, 12, 4.0 taṃ vā indram antar eva garbhaṃ santam ayasmayena dāmnāpaumbhat //
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
MS, 2, 7, 17, 4.10 ādityaṃ garbhaṃ payasā samaṅgdhi sahasrasya pratimāṃ viśvarūpam /
MS, 2, 10, 3, 4.2 kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve /
MS, 2, 10, 3, 4.3 tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve /
MS, 2, 10, 3, 5.2 tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //
MS, 2, 13, 1, 3.2 agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 15, 2.0 sāgniṃ garbham adhatthāḥ //
MS, 2, 13, 15, 5.0 sā vāyuṃ garbham adhatthāḥ //
MS, 2, 13, 15, 8.0 sādityaṃ garbham adhatthāḥ //
MS, 2, 13, 15, 11.0 sā candramasaṃ garbham adhatthāḥ //
MS, 2, 13, 15, 14.0 sā sāma garbham adhatthāḥ //
MS, 2, 13, 15, 17.0 sā rājānaṃ garbham adhatthāḥ //
MS, 2, 13, 15, 20.0 sā prāṇaṃ garbham adhatthāḥ //
MS, 2, 13, 15, 23.0 sā yajñaṃ garbham adhatthāḥ //
MS, 2, 13, 23, 6.3 āpo ha yan mahatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
MS, 3, 11, 9, 15.1 sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
Mānavagṛhyasūtra
MānGS, 1, 14, 16.8 ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣvantaḥ /
MānGS, 2, 7, 1.4 śveto ruṣatyo vidadhātyaśvo dadhadgarbhaṃ vṛṣaḥ sṛtvaryāṃ jyok /
MānGS, 2, 18, 2.3 amīvā yaste garbhaṃ durṇāmā yonim āśaye /
MānGS, 2, 18, 2.4 yas te garbham amīvā durṇāmā yonim āśaye /
MānGS, 2, 18, 2.19 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
MānGS, 2, 18, 2.20 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
MānGS, 2, 18, 2.20 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
MānGS, 2, 18, 2.21 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā /
MānGS, 2, 18, 2.23 taṃ te garbhaṃ havāmahe daśame māsi sūtave /
MānGS, 2, 18, 4.4 yatheyaṃ pṛthivī mahyam uttānā garbham ādadhe /
MānGS, 2, 18, 4.5 evaṃ taṃ garbham ādhehi daśame māsi sūtave /
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 5.0 viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.1 sā yadi garbhaṃ na dadhīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya caturthe 'hani snātāyāṃ niśāyām udapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati /
PārGS, 3, 3, 5.6 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram /
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 8.6 śāntayoniṃ śamīgarbham /
TB, 1, 2, 1, 14.6 garbhaṃ dadhāthāṃ te vām ahaṃ dade /
Taittirīyasaṃhitā
TS, 3, 4, 3, 1.3 te garbham adadhātām /
TS, 3, 4, 3, 2.2 yad ime garbham adadhātāṃ tasmād dyāvāpṛthivyā /
TS, 5, 1, 5, 75.1 apāṃ garbhaṃ samudriyam iti āha //
Vasiṣṭhadharmasūtra
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 33.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VSM, 11, 46.3 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
VSM, 13, 41.1 ādityaṃ garbhaṃ payasā samaṅdhi sahasrasya pratimāṃ viśvarūpam /
Vārāhagṛhyasūtra
VārGS, 16, 1.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ garbham adadhām oṣadhīṣu /
VārGS, 16, 6.5 pumāṃsaṃ garbhaṃ jāyasva tvaṃ pumān anujāyatām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 20.2 garbhaṃ bibharti bhuvaneṣv antas tato yajñas tāyate viśvadānīm /
VārŚS, 1, 2, 3, 36.2 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VārŚS, 2, 1, 7, 6.1 sahasradā asīti puruṣaśiro 'bhimantryādityaṃ garbham ity ukhāyām uttānam upadadhāti paścād avakartanataḥ //
VārŚS, 3, 2, 1, 30.6 bhūtam asi bhavyaṃ nāma viśveṣāṃ devānām ādhipatye 'pām oṣadhīnāṃ garbhaṃ dhāḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 24, 8.0 garbhaṃ ca tasyāvijñātam //
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 7, 2, 8.3 yathā pakṣapucchavantaṃ garbham parivṛścet tādṛk tat /
ŚBM, 6, 8, 2, 4.6 tad enam asya sarvasya garbhaṃ karoti //
ŚBM, 10, 2, 3, 6.3 na vai jātaṃ garbhaṃ yonir anuvardhate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 5.2 vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti vā //
ŚāṅkhGS, 1, 19, 11.1 abhikranda vīᄆayasva garbham ādhehi sādhaya /
Ṛgveda
ṚV, 1, 95, 2.1 daśemaṃ tvaṣṭur janayanta garbham atandrāso yuvatayo vibhṛtram /
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 156, 3.1 tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana /
ṚV, 1, 157, 5.1 yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 1, 164, 33.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
ṚV, 1, 164, 52.1 divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām /
ṚV, 1, 173, 3.1 nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ /
ṚV, 1, 185, 2.1 bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte /
ṚV, 2, 18, 2.2 anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā //
ṚV, 2, 35, 13.1 sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti /
ṚV, 3, 1, 6.2 sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ //
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 3, 1, 13.1 apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam /
ṚV, 3, 2, 10.2 sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat //
ṚV, 3, 27, 9.1 dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe /
ṚV, 3, 31, 2.1 na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam /
ṚV, 3, 31, 7.1 agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ /
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 57, 3.1 yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin /
ṚV, 4, 7, 9.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ //
ṚV, 4, 19, 5.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ /
ṚV, 5, 41, 10.1 vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti /
ṚV, 5, 47, 4.1 catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante /
ṚV, 5, 58, 7.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ /
ṚV, 5, 83, 1.2 kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham //
ṚV, 5, 83, 7.1 abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena /
ṚV, 6, 48, 5.1 yam āpo adrayo vanā garbham ṛtasya piprati /
ṚV, 6, 52, 16.2 iᄆām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme //
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 6, 67, 4.1 aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai /
ṚV, 7, 4, 5.2 tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti //
ṚV, 7, 101, 1.2 sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti //
ṚV, 7, 102, 2.1 yo garbham oṣadhīnāṃ gavāṃ kṛṇoty arvatām /
ṚV, 8, 6, 20.1 yā indra prasvas tvāsā garbham acakriran /
ṚV, 9, 19, 5.1 kuvid vṛṣaṇyantībhyaḥ punāno garbham ādadhat /
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 77, 4.2 inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam //
ṚV, 9, 83, 3.2 māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ //
ṚV, 9, 102, 6.1 yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan /
ṚV, 10, 21, 8.2 abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase //
ṚV, 10, 27, 16.2 garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti //
ṚV, 10, 46, 5.2 nayanto garbhaṃ vanāṃ dhiyaṃ dhur hiriśmaśruṃ nārvāṇaṃ dhanarcam //
ṚV, 10, 68, 7.2 āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat //
ṚV, 10, 82, 5.2 kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve //
ṚV, 10, 82, 6.1 tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve /
ṚV, 10, 91, 6.1 tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ /
ṚV, 10, 121, 7.1 āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
ṚV, 10, 162, 1.2 amīvā yas te garbhaṃ durṇāmā yonim āśaye //
ṚV, 10, 162, 2.1 yas te garbham amīvā durṇāmā yonim āśaye /
ṚV, 10, 183, 3.1 ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 10, 184, 1.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
ṚV, 10, 184, 2.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
ṚV, 10, 184, 2.1 garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati /
ṚV, 10, 184, 2.2 garbhaṃ te aśvinau devāv ā dhattām puṣkarasrajā //
ṚV, 10, 184, 3.2 taṃ te garbhaṃ havāmahe daśame māsi sūtave //
Ṛgvedakhilāni
ṚVKh, 4, 13, 1.2 asyai me putrakāmāyai garbham ā dhehi yaḥ pumān //
ṚVKh, 4, 13, 2.1 yatheyaṃ pṛthivī mahy uttānā garbham ā dadhe /
ṚVKh, 4, 13, 2.2 evaṃ taṃ garbham ā dhehi daśame māsi sūtave //
Arthaśāstra
ArthaŚ, 4, 11, 6.1 prahāreṇa garbhaṃ pātayata uttamo daṇḍo bhaiṣajyena madhyamaḥ parikleśena pūrvaḥ sāhasadaṇḍaḥ //
Avadānaśataka
AvŚat, 3, 3.19 garbham avakrāntaṃ jānāti /
Aṣṭasāhasrikā
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
Buddhacarita
BCar, 1, 3.2 tataśca vidyeva samādhiyuktā garbhaṃ dadhe pāpavivarjitā sā //
Carakasaṃhitā
Ca, Sū., 13, 93.2 vyoṣagarbhaṃ bhiṣak snehaṃ pītvā snihyati taṃ naraḥ //
Ca, Śār., 2, 5.2 garbhaṃ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ //
Ca, Śār., 2, 7.2 akālayogādbalasaṃkṣayācca garbhaṃ cirādvindati saprajāpi //
Ca, Śār., 2, 8.1 asṛṅniruddhaṃ pavanena nāryā garbhaṃ vyavasyantyabudhāḥ kadācit /
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Śār., 2, 11.2 kasmāt prasūte sucireṇa garbham eko'bhivṛddhiṃ ca yame'bhyupaiti //
Ca, Śār., 2, 15.2 taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt //
Ca, Śār., 2, 35.1 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 4, 15.3 taccaiva kāraṇamavekṣamāṇā na dvaihṛdayyasya vimānitaṃ garbhamicchanti kartum /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 29.2 udāvarto hyupekṣitaḥ sahasā sagarbhāṃ garbhiṇīṃ garbham athavātipātayet /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Mahābhārata
MBh, 1, 1, 155.2 kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 3, 70.1 mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte /
MBh, 1, 8, 6.1 athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana /
MBh, 1, 8, 7.1 utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha /
MBh, 1, 43, 36.2 imam avyaktarūpaṃ me garbham ādhāya sattama /
MBh, 1, 57, 69.2 parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā /
MBh, 1, 61, 88.24 prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tadā /
MBh, 1, 61, 88.26 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam /
MBh, 1, 61, 88.30 tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 66, 9.1 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu /
MBh, 1, 66, 10.1 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule /
MBh, 1, 68, 1.20 garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam //
MBh, 1, 77, 5.2 lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata //
MBh, 1, 77, 26.2 lebhe garbhaṃ prathamatastasmān nṛpatisattamāt //
MBh, 1, 85, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
MBh, 1, 92, 43.4 ṛtukāle ca sā devī divyaṃ garbham adhārayat /
MBh, 1, 99, 12.1 tato mām āha sa munir garbham utsṛjya māmakam /
MBh, 1, 99, 40.2 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru /
MBh, 1, 99, 41.2 tasmād garbhaṃ samādhatsva bhīṣmastaṃ vardhayiṣyati //
MBh, 1, 99, 43.2 adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām /
MBh, 1, 99, 47.3 garbhaṃ dhāraya kalyāṇi devarasya mahātmanaḥ //
MBh, 1, 100, 29.2 tasyai garbhaṃ samāvedya tatraivāntaradhīyata //
MBh, 1, 104, 10.1 prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ /
MBh, 1, 104, 14.1 tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 107, 8.2 tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt /
MBh, 1, 107, 9.1 saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam /
MBh, 1, 143, 28.6 tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 143, 33.1 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca /
MBh, 1, 168, 24.1 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā /
MBh, 1, 169, 20.1 tāsām anyatamā garbhaṃ bhayād dadhāra taijasam /
MBh, 1, 169, 20.3 tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā /
MBh, 1, 169, 20.5 tataste kṣatriyā jagmustaṃ garbhaṃ hantum udyatāḥ /
MBh, 1, 220, 29.5 jarāyuṇāvṛtaṃ garbhaṃ pāsi deva jagatpate /
MBh, 3, 97, 22.1 tata ādhāya garbhaṃ tam agamad vanam eva saḥ /
MBh, 3, 133, 23.3 kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam //
MBh, 3, 133, 23.3 kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam //
MBh, 3, 133, 24.3 vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam //
MBh, 3, 196, 9.2 kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ /
MBh, 3, 213, 33.2 eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet //
MBh, 3, 219, 37.2 bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate //
MBh, 3, 219, 38.1 gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati /
MBh, 3, 219, 39.1 yā janitrī tvapsarasāṃ garbham āste pragṛhya sā /
MBh, 3, 219, 39.2 upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ //
MBh, 3, 252, 9.2 tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham //
MBh, 3, 277, 21.2 jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe //
MBh, 3, 292, 2.1 sā bāndhavabhayād bālā taṃ garbhaṃ vinigūhatī /
MBh, 3, 292, 4.1 tataḥ kālena sā garbhaṃ suṣuve varavarṇinī /
MBh, 3, 292, 6.1 jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī /
MBh, 3, 292, 27.2 dhārayāmāsa taṃ garbhaṃ daivaṃ ca vidhinirmitam //
MBh, 3, 293, 10.2 putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam //
MBh, 4, 8, 26.1 yathā karkaṭakī garbham ādhatte mṛtyum ātmanaḥ /
MBh, 5, 44, 6.1 ācāryayonim iha ye praviśya bhūtvā garbhaṃ brahmacaryaṃ caranti /
MBh, 5, 139, 3.1 kanyā garbhaṃ samādhatta bhāskarānmāṃ janārdana /
MBh, 5, 157, 7.1 yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam /
MBh, 5, 189, 10.1 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā /
MBh, 5, 189, 11.1 tato dadhāra taṃ garbhaṃ devī rājīvalocanā /
MBh, 6, BhaGī 14, 3.1 mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham /
MBh, 9, 43, 7.2 na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā //
MBh, 9, 43, 8.2 garbham āhitavān divyaṃ bhāskaropamatejasam //
MBh, 9, 43, 9.1 atha gaṅgāpi taṃ garbham asahantī vidhāraṇe /
MBh, 9, 43, 10.2 dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ //
MBh, 9, 50, 10.2 sā dadhāra ca taṃ garbhaṃ putrahetor mahānadī //
MBh, 11, 26, 5.1 tapo'rthīyaṃ brāhmaṇī dhatta garbhaṃ gaur voḍhāraṃ dhāvitāraṃ turaṃgī /
MBh, 12, 29, 74.2 yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan //
MBh, 12, 47, 23.1 hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam /
MBh, 12, 49, 16.1 atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā /
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 122, 16.1 sa garbhaṃ śirasā devo varṣapūgān adhārayat /
MBh, 12, 138, 30.2 sa mṛtyum upagūhyāste garbham aśvatarī yathā //
MBh, 12, 159, 50.2 evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati /
MBh, 12, 219, 11.1 yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ /
MBh, 12, 293, 13.1 ṛte na puruṣeṇeha strī garbhaṃ dhārayatyuta /
MBh, 12, 318, 23.2 kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi //
MBh, 13, 2, 35.2 abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe //
MBh, 13, 4, 35.1 dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ /
MBh, 13, 84, 56.3 visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā //
MBh, 13, 84, 64.2 samutsasarja taṃ garbhaṃ merau girivare tadā //
MBh, 13, 84, 65.2 nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 86, 6.2 ekāpi śaktā taṃ garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 86, 8.1 tāstu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ /
MBh, 13, 86, 10.2 samaṃ garbhaṃ suṣuvire kṛttikāstā nararṣabha //
MBh, 13, 86, 11.1 tatastaṃ ṣaḍadhiṣṭhānaṃ garbham ekatvam āgatam /
MBh, 13, 112, 83.3 tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ //
MBh, 14, 18, 4.2 naro garbhaṃ praviśati taccāpi śṛṇu cottaram //
Manusmṛti
ManuS, 11, 87.1 hatvā garbham avijñātam etad eva vrataṃ caret /
Rāmāyaṇa
Rām, Bā, 36, 12.2 garbhaṃ dhāraya vai devi devatānām idaṃ priyam //
Rām, Bā, 36, 17.1 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram /
Rām, Bā, 45, 3.1 sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi /
Rām, Bā, 45, 17.2 garbhaṃ ca saptadhā rāma bibheda paramātmavān //
Rām, Bā, 45, 19.1 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Ki, 27, 3.1 navamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ /
Rām, Utt, 2, 10.2 yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati //
Rām, Utt, 4, 23.2 vidyutkeśād garbham āpa ghanarājir ivārṇavāt //
Rām, Utt, 4, 24.1 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham /
Rām, Utt, 4, 24.2 prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam //
Rām, Utt, 4, 25.1 tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī /
Saundarānanda
SaundĀ, 2, 50.1 svapne 'tha samaye garbhamāviśantaṃ dadarśa sā /
Śvetāśvataropaniṣad
ŚvetU, 3, 4.2 hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 12.2 hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu //
Agnipurāṇa
AgniPur, 14, 23.2 uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ //
AgniPur, 19, 20.2 pādāprakṣālanāt suptā tasyā garbhaṃ jaghāna ha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 37.1 chindyād garbhaṃ na jīvantaṃ mātaraṃ sa hi mārayet /
AHS, Śār., 2, 61.1 avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'nabhijñāḥ /
AHS, Śār., 2, 62.1 garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ /
AHS, Cikitsitasthāna, 2, 44.2 palāśavṛntasvarase tadgarbhaṃ ca ghṛtaṃ pacet //
AHS, Utt., 33, 52.2 tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān /
AHS, Utt., 34, 44.1 vātapittāmayān hatvā pānād garbhaṃ dadhāti tat /
AHS, Utt., 34, 61.2 evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 242.2 dinastokeṣu yāteṣu garbhaṃ ratnāvalī dadhau //
BKŚS, 10, 39.2 pratodagarbham ādhāya mūrdhany añjalim abravīt //
BKŚS, 20, 31.1 anumāya ca taṃ pretaṃ mantragarbham upāgatam /
BKŚS, 27, 83.1 athāsāv oṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram /
Daśakumāracarita
DKCar, 1, 1, 19.1 sā tadā dayitamanorathapuṣpabhūtaṃ garbhamadhatta //
DKCar, 2, 3, 136.1 ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam //
Divyāvadāna
Divyāv, 1, 19.0 garbhamavakrāntaṃ jānāti //
Divyāv, 1, 20.0 yasya sakāśād garbhamavakrāmati taṃ jānāti //
Divyāv, 8, 102.0 katame pañca raktaṃ puruṣaṃ jānāti kālaṃ jānāti ṛtuṃ jānāti garbhamavakrāntaṃ jānāti yasyāḥ sakāśādgarbho 'vakrāmati taṃ jānāti dārakaṃ jānāti dārikāṃ jānāti //
Harivaṃśa
HV, 3, 102.2 dhārayāmāsa garbhaṃ tu śuciḥ sā vasudhādhipa //
HV, 3, 103.1 tato 'bhyupagamād dityāṃ garbham ādhāya kaśyapaḥ /
HV, 3, 106.3 vajrapāṇis tato garbhaṃ saptadhā taṃ nyakṛntata //
HV, 10, 35.1 tasyāśrame ca taṃ garbhaṃ gareṇaiva sahācyutam /
HV, 20, 6.1 taṃ garbhaṃ daśadhā dṛṣṭvā daśa devyo dadhus tataḥ /
HV, 23, 99.2 indrasenā yato garbhaṃ vadhryaśvaṃ pratyapadyata //
HV, 25, 10.2 dhārayāmāsa gārgyasya garbhaṃ durdharam acyutam //
HV, 30, 19.1 surāraṇir garbham adhatta divyaṃ tapaḥprakarṣād aditiḥ purāṇam /
Harṣacarita
Harṣacarita, 1, 238.1 atha daivayogātsarasvatī babhāra garbham //
Kūrmapurāṇa
KūPur, 1, 16, 27.2 dadhāra garbhaṃ devānāṃ mātā nārāyaṇaṃ svayam //
KūPur, 2, 8, 3.1 mama yonirmahad brahma tatra garbhaṃ dadhāmyaham /
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
KūPur, 2, 37, 80.2 mahāntaṃ puruṣaṃ viśvam apāṃ garbhamanuttamam //
Liṅgapurāṇa
LiPur, 1, 64, 45.1 sā garbhaṃ pālayāmāsa kathaṃcinmunipuṅgavāḥ /
Matsyapurāṇa
MPur, 7, 34.1 vidhāsyāmi tato garbhamindraśatruniṣūdanam /
MPur, 7, 36.1 dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ /
MPur, 7, 55.1 vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ /
MPur, 16, 54.1 ādhatta pitaro garbhamatra saṃtānavardhanam /
MPur, 23, 8.1 āśāstaṃ mumucurgarbhamaśaktā dhāraṇe tataḥ /
MPur, 23, 8.2 samādāyātha taṃ garbhamekīkṛtya caturmukhaḥ //
MPur, 31, 5.2 lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata //
MPur, 31, 26.2 lebhe garbhaṃ prathamatastasmānnṛpatisattamāt //
MPur, 39, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
MPur, 47, 8.2 yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat //
MPur, 146, 33.1 cakāra saptadhā garbhaṃ kuliśena tu devarāṭ /
MPur, 147, 20.1 vajrāṅgeṇāhitaṃ garbhaṃ varāṅgī varavarṇinī /
Suśrutasaṃhitā
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 2, 48.2 ārtavaṃ vāyurādāya kukṣau garbhaṃ karoti hi //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 54.2 yadyādhatte pumān garbhaṃ kukṣisthaḥ sa vipadyate //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 7.1 idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri /
Su, Cik., 15, 9.2 mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet /
Su, Cik., 15, 15.1 nopekṣeta mṛtaṃ garbhaṃ muhūrtam api paṇḍitaḥ /
Su, Utt., 38, 13.2 sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsravāt //
Su, Utt., 58, 57.1 jayecchoṇitadoṣāṃśca vandhyā garbhaṃ labheta ca /
Su, Utt., 58, 71.2 sarpiretat prayuñjānā strī garbhaṃ labhate 'cirāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 11.1, 1.0 tā agniṃ garbhaṃ dadhire vabhūṣā iti ca vaidikaṃ vākyaṃ divyāsvapsu tejaso liṅgamiti //
Viṣṇupurāṇa
ViPur, 1, 15, 49.1 taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ /
ViPur, 1, 21, 33.1 śakraṃ putro nihantā te yadi garbhaṃ śaracchatam /
ViPur, 1, 21, 34.2 dadhāra sā ca taṃ garbhaṃ samyak śaucasamanvitā //
ViPur, 1, 21, 35.1 garbham ātmavadhārthāya jñātvā taṃ maghavān api /
ViPur, 1, 21, 38.1 vajrapāṇir mahāgarbhaṃ taṃ cichedātha saptadhā /
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 15, 28.1 anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
Viṣṇusmṛti
ViSmṛ, 1, 59.2 mahāyogabalopetaṃ pṛśnigarbhaṃ dhṛtārciṣam //
Yājñavalkyasmṛti
YāSmṛ, 1, 207.2 tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
YāSmṛ, 1, 275.2 kumārī ca na bhartāram apatyaṃ garbham aṅganā //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 14.2 svamāyayāvṛṇodgarbhaṃ vairāṭyāḥ kurutantave //
BhāgPur, 3, 8, 30.2 kirīṭasāhasrahiraṇyaśṛṅgam āvirbhavat kaustubharatnagarbham //
BhāgPur, 3, 14, 34.2 na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt /
BhāgPur, 3, 24, 2.3 bhagavāṃs te 'kṣaro garbham adūrāt samprapatsyate //
BhāgPur, 3, 24, 18.1 eṣa mānavi te garbhaṃ praviṣṭaḥ kaiṭabhārdanaḥ /
BhāgPur, 3, 33, 8.2 svatejasā dhvastaguṇapravāhaṃ vande viṣṇuṃ kapilaṃ vedagarbham //
BhāgPur, 4, 13, 38.2 garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā //
BhāgPur, 10, 2, 8.1 devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam /
BhāgPur, 11, 6, 16.1 tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amoghavīryaḥ /
BhāgPur, 11, 7, 57.1 kapotī prathamaṃ garbhaṃ gṛhṇantī kāla āgate /
Bhāratamañjarī
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 368.1 vāsanāgandhasaṃpṛkto dehī garbhaṃ prasarpati /
BhāMañj, 1, 520.2 uvāha garbhaṃ gāndhārī saṃvatsarayugaṃ satī //
BhāMañj, 1, 550.2 dharmeṇa yogavapuṣā saṃgatā garbhamādadhe //
BhāMañj, 1, 991.1 sā munergarbhamāsādya sthitaṃ dvādaśavatsaram /
BhāMañj, 1, 1000.2 ābālagarbhaṃ jaghnustāndṛṣṭvā garbheṣu taddhanam //
BhāMañj, 1, 1001.2 bhayādekā bhṛguvadhūścyutaṃ garbhamadhārayat //
BhāMañj, 14, 60.1 tato bhogakṣaye garbhaṃ jarāyupariveṣṭitam /
BhāMañj, 14, 63.1 tathā durlakṣyasaṃcāro garbhamātmā pradhāvati /
Garuḍapurāṇa
GarPur, 1, 47, 6.2 tasya madhye caturbhāgamādau garbhaṃ tu kārayet //
GarPur, 1, 47, 20.1 garbhaṃ tu dviguṇaṃ kuryānnemyā mānaṃ bhavediha /
GarPur, 1, 48, 92.1 na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet /
GarPur, 1, 98, 9.2 tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati //
GarPur, 1, 110, 19.2 sa mṛtyumeva gṛhṇīyādgarbhamaśvatarī yathā //
Hitopadeśa
Hitop, 2, 148.4 sa mṛtyur eva gṛhṇāti garbham aśvatarī yathā //
Kathāsaritsāgara
KSS, 1, 5, 60.1 rājñastasyaikadā caikā rājñī garbhamadhārayat /
KSS, 1, 6, 30.1 tataḥ sā tadbhayād gatvā rakṣantī garbham ātmanaḥ /
KSS, 2, 1, 45.2 babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī //
KSS, 5, 3, 187.2 tatraikā bindurekhā sā bhāryā garbham adhārayat //
KSS, 5, 3, 190.1 tad gatvā garbham etasyā vipāṭyodaram āhara /
KSS, 5, 3, 220.2 vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya //
KSS, 5, 3, 224.1 tad garbham etam ākarṣa pāṭayitvā mamodaram /
KSS, 5, 3, 225.2 tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā //
KSS, 5, 3, 229.1 devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ /
KSS, 5, 3, 230.1 upānayacca taṃ garbhaṃ tasmai siddhipradāyinam /
KSS, 5, 3, 257.2 bindumatyuditaṃ garbhaṃ muktaśokaṃ vipāṭaya //
KSS, 5, 3, 260.2 garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā sā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 10.0 tasyāpacārastu garbhaṃ mandāgner api viṣṭivarjyāni piṇḍo tasyāpacārastu viṣṭivarjyāni tasyāpacārastu dauhṛdamevāpamānitam māsenaiva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 70.3 kecidgarbhasya saṃskārādgarbhaṃ garbhaṃ prayuñjate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 70.3 kecidgarbhasya saṃskārādgarbhaṃ garbhaṃ prayuñjate //
Rasamañjarī
RMañj, 5, 29.2 dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //
RMañj, 9, 42.2 garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām //
RMañj, 9, 45.2 kṣīreṇa saha dātavyaṃ garbhamāpnotyasaṃśayam //
RMañj, 9, 47.2 ṛtvante ghṛtadugdhābhyāṃ pītvā garbhamavāpnuyāt //
RMañj, 9, 57.2 bhuktaṃ tu labhate garbhaṃ nārīṇāṃ nātra saṃśayaḥ //
RMañj, 9, 63.2 nasye pāne kṛte garbhaṃ labhate ratisaṃgamāt //
RMañj, 9, 64.1 patantaṃ stambhayed garbhaṃ kulālakaramṛttikā /
RMañj, 9, 66.2 udumbaraśiphākvāthe pītaṃ garbhaṃ surakṣati //
Rasaratnākara
RRĀ, R.kh., 4, 22.2 mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //
RRĀ, V.kh., 4, 24.2 dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //
RRĀ, V.kh., 6, 32.2 tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //
RRĀ, V.kh., 15, 52.2 garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet //
RRĀ, V.kh., 18, 1.2 atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //
RRĀ, V.kh., 20, 118.1 mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /
Skandapurāṇa
SkPur, 16, 14.3 adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam //
Ānandakanda
ĀK, 1, 22, 80.1 vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat /
ĀK, 1, 23, 73.1 dinamekaṃ mardayecca mūṣāgarbhaṃ nirodhayet /
Gheraṇḍasaṃhitā
GherS, 5, 48.3 prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 2.0 vaśā gauryā garbhaṃ na gṛhṇāti //
Kokilasaṃdeśa
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 13.2 pādonaṃ vratam uddiṣṭaṃ hatvā garbham acetanam //
ParDhSmṛti, 10, 28.2 jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 22.2 apālayacca taṃ garbhaṃ yāvatputro hyajāyata //
SkPur (Rkh), Revākhaṇḍa, 42, 23.1 jātamātraṃ ca taṃ garbhaṃ gṛhītvā brāhmaṇī ca sā /
SkPur (Rkh), Revākhaṇḍa, 51, 56.2 tāvadgauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
SkPur (Rkh), Revākhaṇḍa, 159, 41.1 punargarbhaṃ punar dhātrīm enastasya pradhāvati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 8.2 ādhatta pitaro garbham kumāraṃ puṣkarasrajam /
ŚāṅkhŚS, 5, 14, 12.0 bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan //
ŚāṅkhŚS, 5, 14, 12.0 bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan //
ŚāṅkhŚS, 15, 7, 6.0 garbhaṃ pūrvaṃ śaṃsed iti haika āhur athātmānam iti //
ŚāṅkhŚS, 16, 7, 1.2 dadhe ha garbhamṛtviyaṃ yato jātaḥ prajāpatiḥ /