UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2316
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aṣṭaka uvāca / (1.1)
Par.?
katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām / (1.2)
Par.?
ubhayordhāvato rājansūryacandramasoriva // (1.3)
Par.?
yayātiruvāca / (2.1)
Par.?
aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ / (2.2)
Par.?
grāma eva caranbhikṣustayoḥ pūrvataraṃ gataḥ // (2.3)
Par.?
aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret / (3.1)
Par.?
tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ // (3.2)
Par.?
yadvai nṛśaṃsaṃ tadapathyamāhuryaḥ sevate dharmamanarthabuddhiḥ / (4.1)
Par.?
asāvanīśaḥ sa tathaiva rājaṃstadārjavaṃ sa samādhistadāryam // (4.2)
Par.?
aṣṭaka uvāca / (5.1)
Par.?
kenādya tvaṃ tu prahito'si rājanyuvā sragvī darśanīyaḥ suvarcāḥ / (5.2)
Par.?
kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti // (5.3) Par.?
yayātiruvāca / (6.1)
Par.?
imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ / (6.2)
Par.?
uktvāhaṃ vaḥ prapatiṣyāmy ana [... au3 Zeichenjh] tvarantvamī brahmaṇo lokapā ye // (6.3)
Par.?
satāṃ sakāśe tu vṛtaḥ prapātas [... au2 Zeichenjh] sagatā guṇavantastu sarve / (7.1)
Par.?
śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitalaṃ narendra // (7.2)
Par.?
aṣṭaka uvāca / (8.1)
Par.?
pṛcchāmi tvāṃ prapatantaṃ prapātaṃ yadi lokāḥ pārthiva santi me'tra / (8.2)
Par.?
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // (8.3)
Par.?
yayātiruvāca / (9.1)
Par.?
yāvatpṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ pakṣibhiśca / (9.2)
Par.?
tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha // (9.3)
Par.?
aṣṭaka uvāca / (10.1)
Par.?
tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi / (10.2)
Par.?
yadyantarikṣe yadi vā divi śritāstānākrama kṣipramamitrahā'thasi // (10.3)
Par.?
yayātiruvāca / (11.1)
Par.?
nāsmadvidho'brāhmaṇo brahmavicca pratigrahe vartate rājamukhya / (11.2)
Par.?
yathā pradeyaṃ satataṃ dvijebhyastadā dade pūrvam ahaṃ narendra // (11.3)
Par.?
nābrāhmaṇaḥ kṛpaṇo jātu jīvedyadyapi syādbrāhmaṇī vīrapatnī / (12.1)
Par.?
so'haṃ yadevākṛtapūrvaṃ careyaṃ vivitsamānaḥ kimu tatra sādhuḥ // (12.2)
Par.?
pratardana uvāca / (13.1)
Par.?
pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano'haṃ yadi me santi lokāḥ / (13.2)
Par.?
yadyantarikṣe yadi vā divi śrutāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // (13.3)
Par.?
yayātiruvāca / (14.1)
Par.?
santi lokā bahavaste narendra apyekaikaṃ sapta śatānyahāni / (14.2)
Par.?
madhucyuto ghṛtavanto viśokāstenāntavantaḥ pratipālayanti // (14.3)
Par.?
pratardana uvāca / (15.1)
Par.?
tāṃste dadāmi patamānasya rājanye me lokāstava te vai bhavantu / (15.2)
Par.?
yadyantarikṣe yadi vā divi śritās tānākrama kṣipramapetamohaḥ // (15.3)
Par.?
yayātiruvāca / (16.1)
Par.?
nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san / (16.2)
Par.?
daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā // (16.3)
Par.?
dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ / (17.1)
Par.?
na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha // (17.2)
Par.?
kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ / (18.1)
Par.?
bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam // (18.2)
Par.?
Duration=0.16510319709778 secs.