Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
Atharvaveda (Paippalāda)
AVP, 12, 19, 1.1 somasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
Atharvaveda (Śaunaka)
AVŚ, 7, 26, 1.1 viṣṇor nu kaṃ pra vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi /
AVŚ, 7, 26, 6.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
AVŚ, 7, 26, 7.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
AVŚ, 9, 2, 6.1 kāmasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena /
AVŚ, 9, 10, 17.1 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi /
AVŚ, 10, 5, 25.1 viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ /
AVŚ, 10, 5, 26.1 viṣṇoḥ kramo 'si sapatnahāntarikṣasaṃśito vāyutejāḥ /
AVŚ, 10, 5, 27.1 viṣṇoḥ kramo 'si sapatnahā dyausaṃśitaḥ sūryatejāḥ /
AVŚ, 10, 5, 28.1 viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ /
AVŚ, 10, 5, 29.1 viṣṇoḥ kramo 'si sapatnahāśāsaṃśito vātatejāḥ /
AVŚ, 10, 5, 30.1 viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ /
AVŚ, 10, 5, 31.1 viṣṇoḥ kramo 'si sapatnahā yajñasaṃśito brahmatejāḥ /
AVŚ, 10, 5, 32.1 viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ /
AVŚ, 10, 5, 33.1 viṣṇoḥ kramo 'si sapatnahāpsusaṃśito varuṇatejāḥ /
AVŚ, 10, 5, 34.1 viṣṇoḥ kramo 'si sapatnahā kṛṣisaṃśito 'nnatejāḥ /
AVŚ, 10, 5, 35.1 viṣṇoḥ kramo 'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ /
AVŚ, 18, 1, 45.1 āhaṃ pitṝnt suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 13.1 aṣṭame māsi viṣṇava āhutīr juhoti viṣṇor nu kam ity etena sūktena //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 4, 3, 32.0 apoddhṛtya barhiṣī athābhighārayati viṣṇor hṛdayam asīti //
BaudhŚS, 4, 4, 31.0 athainaṃ vaiṣṇavībhyām ṛgbhyāṃ kalpayati te te dhāmāni viṣṇoḥ karmāṇi paśyata iti dvābhyām //
BaudhŚS, 4, 4, 32.1 sa yatrāgniṣṭhām aśrim āhavanīyena sampādayati tad dhruvasya caṣālaṃ prekṣayati tad viṣṇoḥ paramaṃ padam sadā paśyanti sūrayaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 7, 8, 10.0 athainaṃ kalpayati viṣṇoḥ karmāṇi paśyateti dvābhyām //
BhārŚS, 7, 8, 16.0 tad viṣṇoḥ paramaṃ padam iti yūpasyāgram udīkṣate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
DrāhŚS, 15, 4, 15.0 udaṅṅavarohaṃ manyeta viṣṇoḥ kramo 'si viṣṇoḥ krāntamasi viṣṇor vikrāntamasīti //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 23.0 athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti //
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ vā //
Gopathabrāhmaṇa
GB, 1, 4, 8, 12.0 viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 1, 9, 9.0 yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam //
GB, 2, 2, 9, 12.0 paṅktir viṣṇoḥ patnī //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 3.0 trir ūrdhvam adbhir anumārjayed viṣṇor manasā pūte stha iti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 19, 28.0 viṣṇor vā etan nakṣatram //
Jaiminīyabrāhmaṇa
JB, 1, 205, 7.0 athaitās tryakṣarā ekapadā bhavanti viṣṇoś chando bhurijaḥ śakvarya iti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 7.0 abhiṣavasya kāla āgacchati sa pūrvayā dvārā havirdhānaṃ prapadya viṣṇoḥ pṛṣṭham asīti dakṣiṇaṃ havirdhānam abhimṛśati //
JaimŚS, 8, 8.0 viṣṇo rarāṭam asīty uttaram //
JaimŚS, 25, 8.0 agner vrataṃ somasya vrataṃ viṣṇor vratam ity upasatsu //
Kauśikasūtra
KauśS, 1, 1, 41.0 darbhāvaprachinnāntau prakṣālyānulomam anumārṣṭi viṣṇor manasā pūte sthaḥ iti //
KauśS, 1, 2, 32.0 viṣṇor manasā pūtam asi //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 6, 3, 14.0 viṣṇoḥ kramo 'sīti viṣṇukramān //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
Kaṭhopaniṣad
KaṭhUp, 3, 9.2 so 'dhvanaḥ pāram āpnoti tad viṣṇoḥ paramaṃ padam //
Khādiragṛhyasūtra
KhādGS, 1, 2, 13.0 adbhirunmṛjya viṣṇormanasā pūte stha iti //
KhādGS, 2, 3, 23.0 viṣṇorityādarśaṃ prekṣedaudumbaraṃ vā //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 12.0 samaṃbhūmi kṛtvādbhir upasicya viṣṇoḥ karmāṇīti vācayati yūpam anvārabdham //
KātyŚS, 6, 3, 13.0 tad viṣṇor iti caṣālam īkṣamāṇam //
KātyŚS, 15, 6, 9.0 carmaṇi trir vikramayati viṣṇor iti pratimantram //
Kāṭhakasaṃhitā
KS, 10, 1, 43.0 agner vai manuṣyāś cakṣuṣā paśyanti viṣṇor devatāḥ //
KS, 13, 10, 40.0 yo vai paśūnāṃ bhūmā yad atiriktaṃ tad viṣṇoś śipiviṣṭam //
KS, 20, 7, 18.0 viṣṇor nābhā agniś cetavyaḥ //
KS, 20, 7, 21.0 eṣā vai viṣṇor nābhiḥ //
KS, 20, 7, 22.0 yad ulūkhalam upadadhāti viṣṇor eva nābhā agniṃ cinute //
KS, 20, 7, 28.0 etāvatī hi viṣṇor nābhiḥ //
KS, 21, 1, 16.0 indrasya bhāgo 'si viṣṇor ādhipatyam ity uttarāt //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 5, 1.5 viṣṇoḥ kramo 'si /
MS, 1, 1, 12, 1.2 viṣṇoḥ stupo 'si /
MS, 1, 1, 13, 1.6 viṣṇoḥ sthāmāsītaḥ /
MS, 1, 2, 1, 6.1 viṣṇoḥ śarmāsi /
MS, 1, 2, 2, 4.4 viṣṇoḥ śarmāsi /
MS, 1, 2, 9, 10.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
MS, 1, 2, 9, 11.1 viṣṇoḥ pṛṣṭham asi /
MS, 1, 2, 9, 11.2 viṣṇo rarāṭam asi /
MS, 1, 2, 9, 11.3 viṣṇoḥ śipre sthaḥ /
MS, 1, 2, 9, 11.4 viṣṇoḥ syūr asi /
MS, 1, 2, 9, 11.5 viṣṇor dhruvo 'si /
MS, 1, 2, 14, 9.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāti bhūri //
MS, 1, 2, 14, 10.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
MS, 1, 2, 14, 12.1 tad viṣṇoḥ paramaṃ padaṃ śacyā paśyanti sūrayaḥ /
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 1, 9, 2, 22.0 paṅktir viṣṇoḥ //
MS, 2, 1, 10, 33.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 5, 3, 12.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 6, 11, 2.4 viṣṇoḥ kramo 'si sapatnahā /
MS, 2, 7, 8, 4.14 viṣṇoḥ kramo 'si sapatnahā /
MS, 2, 7, 8, 4.17 viṣṇoḥ kramo 'sy abhimātihā /
MS, 2, 7, 8, 4.20 viṣṇoḥ kramo 'sy arātīyato hantā /
MS, 2, 7, 8, 4.23 viṣṇoḥ kramo 'si śatrūyato hantā /
MS, 2, 8, 5, 6.0 viṣṇor ādhipatyam //
Mānavagṛhyasūtra
MānGS, 2, 18, 4.6 viṣṇoḥ śreṣṭhena rūpeṇāsyāṃ nāryāṃ gavīnyām /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 8.0 viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi //
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 9, 7, 9.0 yadi tṛtīyasavanād atiricyeta viṣṇoḥ śipiviṣṭavatīṣu gaurīvitena stuyuḥ //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 12, 13, 22.0 atha vā etā ekapadās tryakṣarā viṣṇoś chando bhurijaḥ śakvaryaḥ //
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.7 viṣṇo stūpo 'si /
TS, 1, 1, 12, 1.8 viṣṇo sthānam asi /
TS, 1, 3, 6, 2.2 atrāha tad urugāyasya viṣṇoḥ paramam padam avabhāti bhūreḥ //
TS, 1, 3, 6, 3.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
TS, 1, 3, 6, 4.1 tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ /
TS, 1, 6, 5, 2.2 viṣṇoḥ kramo 'sy abhimātihā gāyatreṇa chandasā pṛthivīm anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.3 viṣṇoḥ kramo 'sy abhiśastihā traiṣṭubhena chandasāntarikṣam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.4 viṣṇoḥ kramo 'sy arātīyato hantā jāgatena chandasā divam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.5 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhena chandasā diśo 'nuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ //
TS, 1, 7, 4, 41.1 viṣṇoḥ śamyor ahaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 5, 43.1 viṣṇoḥ kramo 'sy abhimātiheti //
TS, 1, 8, 10, 24.1 viṣṇoḥ kramo 'si //
TS, 1, 8, 10, 25.1 viṣṇoḥ krāntam asi //
TS, 1, 8, 10, 26.1 viṣṇor vikrāntam asi //
TS, 5, 2, 1, 1.3 viṣṇoḥ kramo 'sy abhimātihety āha /
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 6, 2, 9, 34.1 viṣṇo rarāṭam asi /
TS, 6, 2, 9, 34.2 viṣṇoḥ pṛṣṭham asīty āha //
TS, 6, 2, 9, 36.1 viṣṇoḥ syūr asi /
TS, 6, 2, 9, 36.2 viṣṇor dhruvam asīty āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
VaikhGS, 3, 17, 3.0 ato devā idaṃ viṣṇus trīṇi padā viṣṇoḥ karmāṇi tadviṣṇoḥ paramaṃ tad viprāsa iti ṣaḍvaiṣṇavā dvāv ādyāv ity eke //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 10, 9, 3.0 viṣṇoḥ karmāṇīti dvābhyām agniṣṭhām aśrim āhavanīyāgninā sadiśaṃ kalpayati //
VaikhŚS, 10, 9, 7.0 tad viṣṇoḥ paramaṃ padam iti yūpāgraṃ paśyet //
Vaitānasūtra
VaitS, 2, 6, 10.1 viṣṇoḥ karmāṇīti dvābhyām ucchritam //
VaitS, 3, 3, 14.1 vaiṣṇavaṃ viṣṇor nu kam iti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 12.1 viṣṇor nu kam ity upastambhanam upastabhyamānam //
VaitS, 5, 2, 2.1 viṣṇoḥ karmāṇīty ulūkhalamusalaṃ nidhīyamānam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 31.2 viṣṇor veṣyo 'si /
VSM, 2, 2.2 viṣṇo stupo 'si /
VSM, 2, 8.3 vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi /
VSM, 4, 10.3 viṣṇoḥ śarmāsi śarma yajamānasya /
VSM, 5, 18.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
VSM, 5, 21.1 viṣṇo rarāṭam asi /
VSM, 5, 21.2 viṣṇoḥ śnaptre sthaḥ /
VSM, 5, 21.3 viṣṇoḥ syūr asi /
VSM, 5, 21.4 viṣṇor dhruvo 'si /
VSM, 6, 3.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāri bhūri /
VSM, 6, 4.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 6, 5.1 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam //
VSM, 10, 19.3 viṣṇor vikramaṇam asi /
VSM, 10, 19.4 viṣṇor vikrāntam asi /
VSM, 10, 19.5 viṣṇoḥ krāntam asi //
VSM, 12, 5.1 viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chanda āroha pṛthivīm anu vikramasva /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
VSM, 13, 33.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 14, 24.2 indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomaḥ /
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 2, 4, 24.1 viṣṇoḥ kramo 'sīti pādam ādadhāti //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 4, 9.1 viṣṇoḥ sthāmāsīty avatiṣṭhate //
VārŚS, 1, 3, 4, 17.4 viṣṇoḥ sthāne tiṣṭhāmi /
VārŚS, 1, 6, 2, 14.3 pṛṣatīnāṃ graho 'si viṣṇor hṛdayam asīti paryāyaiḥ //
VārŚS, 1, 6, 3, 13.1 viṣṇoḥ karmāṇīty avasthāpayaty agnim abhimukhīm agniṣṭhām //
VārŚS, 1, 6, 3, 18.1 prokṣaṇīśeṣeṇa pariṣicya tad viṣṇor iti svaruraśanena samunmārṣṭi //
VārŚS, 2, 1, 3, 9.1 viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 3, 2, 54.0 viṣṇoḥ kramo 'sīti ratham ākrāmati //
VārŚS, 3, 3, 3, 14.1 viṣṇoḥ krāntam asīty āsandyai krāmati //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 7.1 viṣṇo stūpo 'sīty abhipretānām ekaṃ stambam utsṛjati //
ĀpŚS, 7, 10, 9.0 viṣṇoḥ karmāṇi paśyateti dvābhyām āhavanīyenāgniṣṭhāṃ saṃminoti //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 4.1 tad viṣṇoḥ paramaṃ padam ity agraṃ prekṣate /
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 26, 4.1 tad viṣṇoḥ paramaṃ padam iti musalam //
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
ĀpŚS, 18, 4, 5.0 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyaiti //
ĀpŚS, 18, 12, 10.1 viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 17, 2.1 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyeti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 4.0 viṣṇor nu kam iti sūkte paro mātrayety acchāvākaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 4, 5, 3.1 viṣṇo sthānamasīti /
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 17.2 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 6, 7, 2, 13.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 14.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 15.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 6, 7, 2, 16.1 viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate /
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
Ṛgveda
ṚV, 1, 22, 19.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ṚV, 1, 22, 20.1 tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ /
ṚV, 1, 22, 21.2 viṣṇor yat paramam padam //
ṚV, 1, 154, 1.1 viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi /
ṚV, 1, 154, 5.2 urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ //
ṚV, 1, 164, 36.1 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi /
ṚV, 2, 34, 11.1 tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe /
ṚV, 5, 3, 3.2 padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām //
ṚV, 5, 87, 8.2 viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ //
ṚV, 7, 40, 5.1 asya devasya mīᄆhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ /
ṚV, 8, 9, 12.2 yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ //
ṚV, 8, 20, 3.2 viṣṇor eṣasya mīᄆhuṣām //
ṚV, 8, 31, 10.2 ā viṣṇoḥ sacābhuvaḥ //
ṚV, 9, 96, 5.2 janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ //
ṚV, 10, 15, 3.1 āham pitṝn suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
Ṛgvedakhilāni
ṚVKh, 2, 1, 2.1 ādityarathavegena viṣṇor bāhubalena ca /
ṚVKh, 3, 12, 3.1 yatra tat paramaṃ padaṃ viṣṇor loke mahīyate /
ṚVKh, 4, 13, 3.1 viṣṇoḥ śraiṣṭhyena rūpeṇāsyāṃ nāryāṃ gavīnyām /
Ṛgvidhāna
ṚgVidh, 1, 5, 4.1 sarasvatyai tathā viṣṇor antyā sauviṣṭakṛty api /
Mahābhārata
MBh, 1, 2, 69.2 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.3 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 17, 3.2 viṣṇoḥ sakāśāt samprāpya saṃbhrame tumule sati /
MBh, 1, 19, 13.2 yugādikālaśayanaṃ viṣṇor amitatejasaḥ /
MBh, 1, 55, 36.2 vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva //
MBh, 1, 57, 69.34 prajāhitārthaṃ sambhūto viṣṇor bhāgo mahān ṛṣiḥ /
MBh, 1, 77, 12.1 somasyendrasya viṣṇor vā yamasya varuṇasya vā /
MBh, 1, 117, 23.7 naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ /
MBh, 1, 189, 46.24 catvāraśca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ /
MBh, 1, 189, 46.27 catasro mūrtayo viṣṇoḥ svayaṃ viṣṇuśca sindhujā /
MBh, 1, 216, 16.2 viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā /
MBh, 3, 13, 9.2 prajāpatipater viṣṇor lokanāthasya dhīmataḥ //
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 45, 20.1 sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca /
MBh, 3, 80, 81.2 viṣṇor durvāsasā yatra varo datto yudhiṣṭhira //
MBh, 3, 81, 8.1 tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam /
MBh, 3, 82, 106.3 śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ //
MBh, 3, 118, 11.2 vaivasvatādityadhaneśvarāṇām indrasya viṣṇoḥ savitur vibhoś ca //
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 160, 19.1 atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ /
MBh, 3, 195, 38.1 idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam /
MBh, 3, 260, 7.1 viṣṇoḥ sahāyān ṛkṣīṣu vānarīṣu ca sarvaśaḥ /
MBh, 5, 10, 4.2 viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā /
MBh, 5, 13, 15.1 śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām /
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 22, 29.2 anusmaraṃstasya karmāṇi viṣṇor gāvalgaṇe nādhigacchāmi śāntim //
MBh, 5, 47, 78.1 tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ /
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 108, 17.2 anādinidhanasyātra viṣṇoḥ sthānam anuttamam //
MBh, 7, 48, 1.2 viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ /
MBh, 7, 69, 69.2 hiraṇyagarbheṇa yathā baddhaṃ viṣṇoḥ purā raṇe //
MBh, 7, 164, 146.2 yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe //
MBh, 8, 48, 9.2 sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ //
MBh, 8, 55, 5.2 trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya //
MBh, 8, 57, 48.2 mahātmanaḥ śaṅkhacakrāsipāṇer viṣṇor jiṣṇor vasudevātmajasya /
MBh, 12, 59, 133.1 viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā /
MBh, 12, 64, 12.2 jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ //
MBh, 12, 203, 10.2 māhātmyaṃ devadevasya viṣṇor amitatejasaḥ /
MBh, 12, 271, 2.2 tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam //
MBh, 12, 271, 5.2 brūhyasmai dānavendrāya viṣṇor māhātmyam uttamam //
MBh, 12, 271, 6.2 viṣṇor māhātmyasaṃyuktaṃ dānavendrāya dhīmate //
MBh, 12, 271, 7.1 śṛṇu sarvam idaṃ daitya viṣṇor māhātmyam uttamam /
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 271, 57.2 viṣṇor anantasya sanātanaṃ tat sthānaṃ sargā yatra sarve pravṛttāḥ /
MBh, 12, 272, 1.3 yasya vijñānam atulaṃ viṣṇor bhaktiśca tādṛśī //
MBh, 12, 272, 2.1 durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ /
MBh, 12, 274, 57.3 jagāma paramaṃ sthānaṃ viṣṇor amitatejasaḥ //
MBh, 12, 274, 58.2 tasmācca nihato yuddhe viṣṇoḥ sthānam avāptavān //
MBh, 12, 290, 57.1 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam /
MBh, 12, 315, 30.1 devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ /
MBh, 12, 315, 55.1 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ /
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 13, 6, 35.2 viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ //
MBh, 13, 14, 54.1 viṣṇoścakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca /
MBh, 13, 126, 8.2 asya viṣṇoḥ purā rājan prabhāvo 'yaṃ mayā śrutaḥ //
MBh, 13, 126, 19.2 viṣṇoḥ samīpam āgamya pādau śiṣyavad aspṛśat //
MBh, 13, 135, 12.2 viṣṇor nāmasahasraṃ me śṛṇu pāpabhayāpaham //
Rāmāyaṇa
Rām, Bā, 16, 2.2 viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ //
Rām, Bā, 17, 6.2 viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam //
Rām, Bā, 17, 8.2 sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ //
Rām, Bā, 17, 9.2 vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau //
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Bā, 74, 14.2 śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā //
Rām, Bā, 74, 16.2 śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ //
Rām, Ay, 6, 4.2 śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ //
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 62, 13.3 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm //
Rām, Ār, 11, 17.2 viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ //
Rām, Ki, 57, 13.1 jānāmi vāruṇāṃllokān viṣṇos traivikramān api /
Rām, Ki, 66, 22.2 viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva //
Rām, Yu, 47, 104.2 viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat //
Rām, Yu, 47, 115.2 viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran //
Rām, Yu, 57, 30.2 parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan //
Rām, Yu, 59, 7.1 te tasya rūpam ālokya yathā viṣṇostrivikrame /
Rām, Yu, 60, 7.2 drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe //
Rām, Utt, 6, 11.2 viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ //
Rām, Utt, 6, 37.1 viṣṇor doṣaśca nāstyatra kāraṇaṃ rākṣaseśvara /
Rām, Utt, 6, 37.2 devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ //
Rām, Utt, 27, 6.2 viṣṇoḥ samīpam āgatya vākyam etad uvāca ha //
Rām, Utt, 35, 8.1 na kālasya na śakrasya na viṣṇor vittapasya ca /
Rām, Utt, 61, 28.1 evam etaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram /
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 96, 18.1 tato viṣṇoścaturbhāgam āgataṃ surasattamāḥ /
Agnipurāṇa
AgniPur, 15, 7.2 striyo 'ṣṭāvakraśāpena bhāryā viṣṇoś ca yāḥ sthitāḥ //
AgniPur, 16, 12.2 viṣṇor daśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ //
AgniPur, 17, 1.2 jagatsargādikān krīḍān viṣṇor vakṣye 'dhunā śṛṇu /
AgniPur, 18, 24.1 prajāpatitvaṃ samprāpya tuṣṭā viṣṇoś ca nirgatāḥ /
AgniPur, 19, 23.2 rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ //
AgniPur, 20, 9.2 śriyaṃ ca patnī viṣṇoryā stutā śakreṇa vṛddhaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 185.2 viṣṇoḥ śoṇitamāṃsāntrair gamayāmi tṛṣām iti //
BKŚS, 18, 104.2 itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti //
BKŚS, 19, 80.2 viṣṇor vakṣa iva śyāmam asevata nabhastalam //
Harivaṃśa
HV, 8, 45.1 tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat /
Kumārasaṃbhava
KumSaṃ, 7, 44.2 viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau //
Kūrmapurāṇa
KūPur, 1, 1, 54.1 dṛṣṭvā praṇamya śirasā viṣṇorbhagavataḥ priyām /
KūPur, 1, 1, 78.2 prapadye bhavato rūpaṃ tadviṣṇoḥ paramaṃ padam //
KūPur, 1, 1, 116.1 svātmānamakṣaraṃ vyoma tad viṣṇoḥ paramaṃ padam /
KūPur, 1, 9, 64.1 labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ /
KūPur, 1, 15, 56.1 tasya devādidevasya viṣṇoramitatejasaḥ /
KūPur, 1, 15, 80.1 iyāja vidhivad devān viṣṇorārādhane rataḥ /
KūPur, 1, 15, 220.1 yatra sā tāmasī viṣṇormūrtiḥ saṃhārakārikā /
KūPur, 1, 15, 228.1 samprāpya sannidhiṃ viṣṇoḥ sarvāḥ saṃhārakārikāḥ /
KūPur, 1, 16, 51.1 prakṣālya caraṇau viṣṇor balir bhāvasamanvitaḥ /
KūPur, 1, 21, 24.2 viṣṇoraṃśena sambhūtā rājāno yanmahītale //
KūPur, 1, 45, 17.1 tatra devādidevasya viṣṇoramitatejasaḥ /
KūPur, 1, 46, 9.1 tatrātha devadevasya viṣṇorviśvāmareśituḥ /
KūPur, 1, 46, 32.1 tatra sā paramā śaktirviṣṇor atimanoramā /
KūPur, 1, 46, 34.1 tatraiva devadevasya viṣṇorāyatanaṃ mahat /
KūPur, 1, 47, 48.2 vasanti tatra puruṣā viṣṇorantaracāriṇaḥ //
KūPur, 2, 9, 10.2 tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam //
KūPur, 2, 18, 69.1 tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam /
KūPur, 2, 18, 94.1 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
KūPur, 2, 18, 95.2 tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ //
KūPur, 2, 31, 79.2 jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ //
KūPur, 2, 31, 82.2 viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ //
KūPur, 2, 34, 33.1 anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ /
KūPur, 2, 34, 35.2 puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ //
KūPur, 2, 34, 36.1 anyat kokāmukhaṃ viṣṇostīrtham adbhutakarmaṇaḥ /
KūPur, 2, 34, 37.1 śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam /
KūPur, 2, 37, 77.2 śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam //
KūPur, 2, 39, 51.2 yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam //
KūPur, 2, 40, 8.2 na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ //
KūPur, 2, 44, 71.1 pitāmahasya viṣṇośca maheśasya ca dhīmataḥ /
KūPur, 2, 44, 101.2 brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ //
KūPur, 2, 44, 111.2 manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca //
KūPur, 2, 44, 140.1 ityājñā devadevasya viṣṇoramitatejasaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 18.1 bhuvi rudrālayānāṃ tu saṃkhyā viṣṇorgṛhasya ca /
LiPur, 1, 2, 40.2 sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu //
LiPur, 1, 2, 41.1 rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ /
LiPur, 1, 2, 52.1 viṣṇorvarāyudhāvāptis tathā rudrasya ceṣṭitam /
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 16, 32.2 viṣṇorbhagavataścāpi tathānyeṣāmapi prabho //
LiPur, 1, 17, 6.1 rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ /
LiPur, 1, 35, 22.2 viṣṇoḥ pitāmahasyāpi munīnāṃ ca mahāmune //
LiPur, 1, 36, 44.1 evaṃ śrutvāpi tadvākyaṃ sāntvaṃ viṣṇormahāmuniḥ /
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 36, 52.1 cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ /
LiPur, 1, 40, 57.2 pūrvajanmani viṣṇostu pramitirnāma vīryavān //
LiPur, 1, 49, 45.1 rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca /
LiPur, 1, 49, 65.2 viṣṇorviśvagurormūrtirdivyaḥ sākṣāddhalāyudhaḥ //
LiPur, 1, 54, 31.1 viṣṇorauttānapādena cāptaṃ tātasya hetunā /
LiPur, 1, 62, 1.2 kathaṃ viṣṇoḥ prasādādvai dhruvo buddhimatāṃ varaḥ /
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 64, 17.1 atha nābhyaṃbuje viṣṇoryathā tasyāścaturmukhaḥ /
LiPur, 1, 65, 15.2 viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu //
LiPur, 1, 71, 90.1 māyayā devadevasya viṣṇostasyājñayā prabhoḥ /
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 71, 118.1 viṣṇor māyābalaṃ caiva nāradasya ca dhīmataḥ /
LiPur, 1, 73, 21.2 pratijñā mama viṣṇoś ca divyaiṣā surasattamāḥ //
LiPur, 1, 76, 43.2 viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ //
LiPur, 1, 82, 107.2 viṣṇornidrā mahāmāyā vaiṣṇavī surapūjitā //
LiPur, 1, 84, 59.2 viṣṇoś ca śaṅkhaṃ cakraṃ ca gadāmabjaṃ prayatnataḥ //
LiPur, 1, 94, 30.2 bhūtānāṃ saṃplave cāpi viṣṇoścaiva kalevaram //
LiPur, 1, 95, 5.1 so'pi viṣṇostathābhūtaṃ dṛṣṭvā putraṃ samāhitam /
LiPur, 1, 96, 55.1 sthūlā ye hi prapaśyanti tadviṣṇoḥ paramaṃ padam /
LiPur, 1, 100, 25.1 viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ //
LiPur, 1, 100, 44.2 indrasya ca śirastasya viṣṇoścaiva mahātmanaḥ //
LiPur, 2, 1, 10.2 udāracaritaṃ viṣṇor gāyamānaḥ punaḥ punaḥ //
LiPur, 2, 1, 11.1 viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam /
LiPur, 2, 3, 19.1 viṣṇormāhātmyayuktasya gānayogasya vai tataḥ /
LiPur, 2, 5, 1.3 pālayāmāsa pṛthivīṃ viṣṇorājñāpuraḥsaraḥ //
LiPur, 2, 5, 137.1 nṛpaṃ prati tataścakraṃ viṣṇoḥ prādurabhūt kṣaṇāt /
LiPur, 2, 5, 156.2 māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ //
LiPur, 2, 5, 159.2 sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt //
LiPur, 2, 6, 1.2 māyāvitvaṃ śrutaṃ viṣṇordevadevasya dhīmataḥ /
LiPur, 2, 6, 24.2 cakraṃ viṣṇoratīvograṃ teṣāṃ hanti sadāśubham //
LiPur, 2, 6, 36.1 viṣṇor nāmavihīnā ye saṃgatāśca durātmabhiḥ /
LiPur, 2, 6, 76.1 viśeṣāddevadevasya viṣṇor nindāratātmanām /
LiPur, 2, 7, 29.1 mātaraṃ pūjayitvā tu viṣṇoḥ sthānaṃ jagāma ha /
LiPur, 2, 7, 31.1 sa yāti divyamatulaṃ viṣṇostatparamaṃ padam /
LiPur, 2, 18, 42.1 brahmaṇo janakaṃ viṣṇorvahnervāyoḥ sadāśivam /
LiPur, 2, 46, 3.1 viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ /
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 10, 11.1 viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ /
MPur, 11, 29.1 pṛthakcakāra tattejaścakraṃ viṣṇor akalpayat /
MPur, 19, 12.3 pañcabhirjanmasambandhairgatā viṣṇoḥ paraṃ padam //
MPur, 22, 88.1 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā /
MPur, 24, 14.2 viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā //
MPur, 54, 4.4 saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet //
MPur, 54, 11.1 kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ sampūjayennārada kṛttikāsu /
MPur, 54, 19.2 śiro'bhipūjya bharaṇīṣu viṣṇornamo'stu viśveśvara kalkirūpiṇe //
MPur, 57, 16.3 śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam //
MPur, 58, 56.2 sahaiva viṣṇoḥ paramaṃ padaṃ yatprāpnoti tadyāgaphalena bhūyaḥ //
MPur, 60, 2.3 vaikuṇṭhaṃ svargamāsādya viṣṇor vakṣaḥsthalasthitam //
MPur, 60, 5.1 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam /
MPur, 61, 57.2 matimapi ca dadāti so'pi viṣṇorbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 65, 4.3 akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān //
MPur, 69, 20.2 upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam //
MPur, 69, 39.1 tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet /
MPur, 69, 52.1 śivasya hṛdaye viṣṇurviṣṇośca hṛdaye śivaḥ /
MPur, 70, 63.2 sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ //
MPur, 82, 13.1 viṣṇorvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ /
MPur, 82, 26.2 yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam //
MPur, 87, 4.1 yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ /
MPur, 93, 39.1 viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ /
MPur, 93, 43.1 sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ /
MPur, 93, 156.2 sa viṣṇoḥ padamāpnoti punarāvṛttidurlabham //
MPur, 99, 1.2 śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam /
MPur, 99, 8.1 mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ /
MPur, 100, 17.2 tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā //
MPur, 101, 58.2 samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt /
MPur, 102, 4.1 viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā /
MPur, 124, 113.1 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam /
MPur, 139, 17.1 viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ /
MPur, 142, 64.1 viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ /
MPur, 150, 232.1 tayā vāmabhujaṃ viṣṇorbibheda ditinandanaḥ /
MPur, 151, 15.1 cichedātha dhanurviṣṇornimirbhallena dānavaḥ /
MPur, 153, 2.2 athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ //
MPur, 170, 2.1 tau rajastamasau viṣṇoḥ sambhūtau tāmasau gaṇau /
MPur, 172, 1.2 viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge /
MPur, 172, 9.1 etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam /
MPur, 172, 45.2 te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ //
MPur, 172, 51.2 viṣṇordattapratijñasya śrutvārinidhane giram //
MPur, 174, 51.1 viṣṇorjiṣṇośca bhrājiṣṇostejasā tamasāvṛtam /
Meghadūta
Megh, Pūrvameghaḥ, 15.2 yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ //
Megh, Pūrvameghaḥ, 61.2 tenodīcīṃ diśam anusares tiryag āyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ //
Saṃvitsiddhi
SaṃSi, 1, 22.2 viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 1, 1, 31.1 viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam /
ViPur, 1, 2, 16.2 paśyanti sūrayaḥ śuddhaṃ tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 2, 24.1 viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra /
ViPur, 1, 2, 27.2 kālasvarūpaṃ tad viṣṇor maitreya parivartate //
ViPur, 1, 2, 54.3 prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam //
ViPur, 1, 3, 6.1 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
ViPur, 1, 6, 38.1 yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam //
ViPur, 1, 7, 32.1 raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja /
ViPur, 1, 8, 16.2 nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī /
ViPur, 1, 9, 50.2 avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 51.2 tat padaṃ paramaṃ viṣṇoḥ praṇamāmi sadāmalam //
ViPur, 1, 9, 53.2 jānanti parameśasya tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 54.2 paśyanti praṇave cintyaṃ tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 55.2 bhavanty abhūtapūrvasya tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 125.2 tyajethā mama devasya viṣṇor vakṣaḥsthalālaye //
ViPur, 1, 9, 141.2 anyeṣu cāvatāreṣu viṣṇor eṣā sahāyinī //
ViPur, 1, 9, 142.2 viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum //
ViPur, 1, 11, 51.2 rājaputra yathā viṣṇor ārādhanaparair naraiḥ /
ViPur, 1, 13, 45.2 viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau //
ViPur, 1, 14, 21.2 stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ /
ViPur, 1, 14, 38.2 natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam //
ViPur, 1, 14, 42.2 pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 14, 43.2 natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat //
ViPur, 1, 15, 52.2 puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau //
ViPur, 1, 16, 5.1 tasya prabhāvam atulaṃ viṣṇor bhaktimato mune /
ViPur, 1, 17, 84.1 vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat /
ViPur, 1, 19, 47.2 rūpam etad anantasya viṣṇor bhinnam iva sthitam //
ViPur, 1, 22, 14.1 ete sarve pravṛttasya sthitau viṣṇor mahātmanaḥ /
ViPur, 1, 22, 15.2 te sarve sarvabhūtasya viṣṇor aṃśā dvijottama //
ViPur, 1, 22, 18.3 te sarve sarvabhūtasya viṣṇor aṃśasamudbhavāḥ //
ViPur, 1, 22, 30.2 sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ //
ViPur, 1, 22, 49.2 viṣṇor jñānamayasyoktaṃ tajjñānaṃ paramaṃ padam //
ViPur, 1, 22, 83.2 śabdamūrtidharasyaitad vapur viṣṇor mahātmanaḥ //
ViPur, 2, 5, 13.1 pātālānāmadhaścāste viṣṇor yā tāmasī tanuḥ /
ViPur, 2, 7, 31.2 śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam //
ViPur, 2, 8, 100.2 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 8, 101.2 tatsārṣṭyotpannayogeddhāstadviṣṇoḥ paramaṃ padam //
ViPur, 2, 8, 102.2 bhāvyaṃ ca viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 8, 103.2 vivekajñānadṛṣṭaṃ ca tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 8, 107.1 evametatpadaṃ viṣṇostṛtīyamamalātmakam /
ViPur, 2, 8, 109.2 viṣṇorbibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ //
ViPur, 2, 11, 7.1 yā tu śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 11.1 aṃśa eṣā trayī viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 18.2 viṣṇur viṣṇoḥ pṛthaktasya gaṇaḥ saptavidho 'pyayam //
ViPur, 2, 14, 9.2 viṣṇoraṃśo jaganmohanāśāyorvīmupāgataḥ //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 2, 11.1 tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
ViPur, 3, 8, 4.2 viṣṇorārādhanopāyasaṃbandhaṃ munisattama //
ViPur, 3, 17, 10.2 viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā //
ViPur, 3, 17, 11.2 ārādhanāya lokānāṃ viṣṇorīśasya yāṃ giram /
ViPur, 3, 17, 24.2 ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ //
ViPur, 3, 18, 60.2 viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama //
ViPur, 4, 24, 107.1 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija /
ViPur, 4, 24, 109.1 gate sanātanasyāṃśe viṣṇos tatra bhuvo divam /
ViPur, 4, 24, 137.2 yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ //
ViPur, 5, 1, 2.2 viṣṇostaṃ vistareṇāhaṃ śrotumicchāmyaśeṣataḥ //
ViPur, 5, 1, 4.3 viṣṇoraṃśāṃśasaṃbhūticaritaṃ jagato hitam //
ViPur, 5, 1, 18.1 etattasyāprameyasya rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 1, 19.2 gandharvāpsarasaścaiva rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 2, 4.2 viṣṇoraṃśe bhuvaṃ yāte ṛtavaścābhavanśubhāḥ //
ViPur, 5, 15, 14.1 vasudevasutau tatra viṣṇoraṃśasamudbhavau /
ViPur, 5, 17, 3.2 yadunnidrābjapatrākṣaṃ viṣṇordrakṣyāmyahaṃ mukham //
ViPur, 5, 17, 4.2 tatpuṇḍarīkanayanaṃ viṣṇordrakṣyāmyahaṃ mukham //
ViPur, 5, 17, 33.2 aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ //
ViPur, 5, 20, 38.1 ayaṃ sa sarvabhūtasya viṣṇorakhilajanmanaḥ /
ViPur, 5, 22, 13.2 tattu saṃnidhimāhātmyaṃ viṣṇoraṃśasya cakriṇaḥ //
ViPur, 5, 23, 25.2 prāha jñāto bhavānviṣṇoraṃśastvaṃ parameśvara //
ViPur, 5, 27, 9.2 śambareṇa hṛto viṣṇostanayaḥ sūtikāgṛhāt //
ViPur, 5, 27, 15.2 tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśambaraḥ //
ViPur, 5, 34, 44.2 taccakraṃ prasphuraddīpti viṣṇorabhyāyayau karam //
ViPur, 5, 38, 65.1 viṣṇostasyānubhāvena yathā teṣāṃ parābhavaḥ /
ViPur, 6, 4, 2.1 mukhaniśvāsajo viṣṇor vāyus tāñjaladāṃstataḥ /
ViPur, 6, 4, 47.2 tad ahas tasya maitreya viṣṇor īśasya kathyate //
ViPur, 6, 5, 68.2 śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam //
ViPur, 6, 7, 54.1 tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram /
ViPur, 6, 7, 60.2 parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam //
Viṣṇusmṛti
ViSmṛ, 64, 20.1 tadviṣṇoḥ paramaṃ padam iti vā //
ViSmṛ, 99, 1.1 dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 18.2 snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇorbhaktiṃ karoti nṛpatiścaraṇāravinde //
BhāgPur, 1, 19, 22.2 ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ //
BhāgPur, 1, 19, 34.2 sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ //
BhāgPur, 2, 1, 19.3 padaṃ tat paramaṃ viṣṇormano yatra prasīdati //
BhāgPur, 2, 1, 30.1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
BhāgPur, 2, 2, 25.1 tadviśvanābhiṃ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ /
BhāgPur, 2, 3, 22.1 barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye /
BhāgPur, 2, 7, 40.1 viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ pārthivānyapi kavirvimame rajāṃsi /
BhāgPur, 2, 9, 41.1 māyāṃ vividiṣan viṣṇormāyeśasya mahāmuniḥ /
BhāgPur, 3, 1, 23.1 anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ /
BhāgPur, 3, 4, 25.3 vaktuṃ bhavān no 'rhati yaddhi viṣṇor bhṛtyāḥ svabhṛtyārthakṛtaś caranti //
BhāgPur, 3, 5, 37.1 ete devāḥ kalā viṣṇoḥ kālamāyāṃśaliṅginaḥ /
BhāgPur, 3, 6, 14.1 nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam /
BhāgPur, 3, 11, 42.2 viṣṇor dhāma paraṃ sākṣāt puruṣasya mahātmanaḥ //
BhāgPur, 3, 22, 35.2 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ //
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 4, 1, 33.1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
BhāgPur, 4, 9, 27.1 so 'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam /
BhāgPur, 4, 12, 26.2 ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ padam //
BhāgPur, 4, 12, 35.2 parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt //
BhāgPur, 4, 15, 3.2 eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī /
BhāgPur, 4, 21, 49.2 ya uttamaślokatamasya viṣṇorbrahmaṇyadevasya kathāṃ vyanakti //
BhāgPur, 8, 8, 35.2 sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ //
BhāgPur, 10, 1, 2.2 tatrāṃśenāvatīrṇasya viṣṇorvīryāṇi śaṃsa naḥ //
BhāgPur, 10, 1, 25.1 viṣṇormāyā bhagavatī yayā saṃmohitaṃ jagat /
BhāgPur, 10, 4, 9.2 adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā //
BhāgPur, 10, 5, 16.2 viṣṇorārādhanārthāya svaputrasyodayāya ca //
BhāgPur, 11, 2, 28.3 viṣṇor bhūtāni lokānāṃ pāvanāya caranti hi //
BhāgPur, 11, 2, 48.2 viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ //
BhāgPur, 11, 3, 1.2 parasya viṣṇor īśasya māyinām api mohinīm /
Bhāratamañjarī
BhāMañj, 1, 150.1 viṣṇorvāhanatāṃ prāpya dhvajopari ca saṃsthitim /
BhāMañj, 5, 70.1 atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā /
BhāMañj, 5, 399.1 viṣṇorbhṛtyo 'hamityeṣā nūnamasti vimānanā /
BhāMañj, 5, 426.3 viṣṇoḥ śakrasya vā dhāmni dhyātveti virarāma saḥ //
BhāMañj, 13, 777.2 ākāśaḥ pūrvasargo 'yaṃ viṣṇorvyaktākṛtispṛśaḥ /
BhāMañj, 13, 832.1 vicitramāyayā viṣṇormohitāḥ kila jantavaḥ /
BhāMañj, 13, 1193.1 viṣṇoravyaktarūpasya caturdhā vyaktarūpiṇaḥ /
BhāMañj, 13, 1749.1 sahasraśiraso viṣṇorvyāpinaḥ praṇavātmanaḥ /
BhāMañj, 14, 113.2 durlabhaṃ darśanaṃ viṣṇoḥ sānugrahamavāptavān //
Garuḍapurāṇa
GarPur, 1, 2, 14.1 viṣṇorārādhanārthaṃ me vratacaryā pitāmaha /
GarPur, 1, 3, 4.2 saprapañcaṃ niṣprapañcaṃ kṛtaṃ viṣṇornigadyate //
GarPur, 1, 4, 2.3 sargasthitilayāntāṃ tāṃ viṣṇoḥ krīḍāṃ purātanīm //
GarPur, 1, 6, 8.1 tasmāttasya suto jāto viṣṇormānasarūpadhṛk /
GarPur, 1, 15, 159.2 devasya viṣṇor īśasya sarvapāpavināśanam //
GarPur, 1, 16, 1.3 viṣṇorīśasya devasya śuddhasya paramātmanaḥ //
GarPur, 1, 30, 19.1 iti rudra samākhyātā pūjā viṣṇormahātmanaḥ /
GarPur, 1, 30, 20.2 sa vidhūyeha pāpāni yāti viṣṇoḥ paraṃ padam //
GarPur, 1, 31, 5.2 ayaṃ mantraḥ sureśasya viṣṇorīśasya vācakaḥ //
GarPur, 1, 31, 31.2 etatte kathitaṃ rudra viṣṇorarcanamuttamam //
GarPur, 1, 35, 2.1 brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā /
GarPur, 1, 44, 9.1 svardhunyāḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam /
GarPur, 1, 45, 31.1 viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet /
GarPur, 1, 48, 18.2 tamīśānamataścaiva viṣṇor nu keti madhyame //
GarPur, 1, 50, 49.2 drupadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam //
GarPur, 1, 50, 67.2 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu //
GarPur, 1, 50, 68.2 tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ //
GarPur, 1, 92, 1.2 viṣṇordhyānaṃ punarbrūhi śaṅkhacakragadādhara /
GarPur, 1, 121, 5.3 viṣṇuṃ sa yāti viṣṇor va lokaṃ malavivarjitam //
GarPur, 1, 145, 39.1 viṣṇoḥ svargaṃ jagāmātha bhīmādyairbhrātṛbhiryutaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.1 viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 8.1 nāsti śreyaskaraṃ nṛṇāṃ viṣṇor ārādhanān mune /
KAM, 1, 13.3 sākṣād bhagavato viṣṇoḥ pūjanaṃ janmanaḥ phalam //
KAM, 1, 22.1 tasya yajñavarāhasya viṣṇor amitatejasaḥ /
KAM, 1, 73.2 svagṛhe 'pi vasan yāti tad viṣṇoḥ paramaṃ padam //
KAM, 1, 85.1 viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇam /
KAM, 1, 93.2 yat phalaṃ labhyate puṃbhir viṣṇor naivedyabhakṣaṇāt //
KAM, 1, 98.1 snānaṃ pādodakaṃ viṣṇoḥ piban śirasi dhārayan /
KAM, 1, 174.3 yo bhuṅkte mānavaḥ pāpo viṣṇor ahani cāgate //
KAM, 1, 192.1 adhīyāna idaṃ śāstram viṣṇor māhātmyam uttamam /
KAM, 1, 200.2 smaraṇaṃ kīrtanaṃ viṣṇoḥ sadaiva na parityajet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
Narmamālā
KṣNarm, 1, 27.1 bhaktyā bhagavato viṣṇostrailokyākramaṇe purā /
Rasamañjarī
RMañj, 10, 24.1 arundhatīṃ dhruvaṃ caiva viṣṇostrīṇi padāni ca /
Rasārṇava
RArṇ, 11, 72.2 āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //
Skandapurāṇa
SkPur, 6, 4.1 abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ /
SkPur, 6, 10.2 sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam //
SkPur, 6, 11.2 yuddheṣu cāpratidvaṃdvī sakhā viṣṇoranuttamaḥ /
SkPur, 6, 13.2 taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ /
SkPur, 21, 37.1 viṣṇordehārdhadattāya tasyaiva varadāya ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 4.0 prārabdhavikramasya viṣṇoḥ sadṛśā iti tātparyārthaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 24.0 viṣṇor etat saṃbandhanīyam //
Tantrasāra
TantraS, 6, 34.0 tat viṣṇoḥ dinaṃ tāvatī ca rātriḥ tasyāpi śatam āyuḥ //
Tantrāloka
TĀ, 8, 155.2 brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam //
TĀ, 8, 156.1 dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam /
Ānandakanda
ĀK, 1, 5, 71.1 viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 1.1 trailokyaśreyase viṣṇoryanmitraṃ sāmparāyikam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.1 hemaṃ tu viṣṇoḥ prabhavaṃ vadanti nāgaṃ ca nāgasya tu vāsukeśca /
Dhanurveda
DhanV, 1, 43.1 śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham /
Gheraṇḍasaṃhitā
GherS, 5, 82.1 tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 48.1 svasya viṣṇor brahmaṇaś ca sattvāc chṛṅgatrayaṃ tathā /
GokPurS, 3, 2.2 pūrvasyām indranīlādrir viṣṇoḥ sthānam anuttamam //
Haribhaktivilāsa
HBhVil, 1, 122.3 sarvaiśvaryaṃ japan prāpya yāti viṣṇoḥ paraṃ padam //
HBhVil, 1, 147.10 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 1, 147.13 viṣṇor yat paramaṃ padam //
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 175.3 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 1, 198.3 kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi //
HBhVil, 1, 200.1 strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu /
HBhVil, 2, 92.1 gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā /
HBhVil, 2, 141.1 prāptam āyatanād viṣṇoḥ śirasāṃ praṇato vahet /
HBhVil, 2, 153.1 brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam /
HBhVil, 2, 160.2 viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam //
HBhVil, 2, 165.2 viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ //
HBhVil, 2, 175.2 tatra viṣṇor divāsnānaṃ śrāddhaṃ haryaniveditaiḥ //
HBhVil, 2, 181.1 prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā /
HBhVil, 2, 190.2 yajanaṃ devadevasya viṣṇoḥ putravasupradam //
HBhVil, 3, 44.3 dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam //
HBhVil, 3, 58.3 te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ //
HBhVil, 3, 64.3 smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ //
HBhVil, 3, 65.3 phalaṃ viṣṇoḥ smṛtisamaṃ na jātu dvijasattama //
HBhVil, 3, 74.3 te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam //
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
HBhVil, 3, 287.2 viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham //
HBhVil, 4, 4.1 mandiraṃ mārjayed viṣṇor vidhāyācamanādikam /
HBhVil, 4, 24.2 kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā /
HBhVil, 4, 27.3 karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam //
HBhVil, 4, 31.3 kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ //
HBhVil, 4, 39.2 upalipyālayaṃ viṣṇoś citrayitvātha varṇakaiḥ /
HBhVil, 4, 196.2 vimānavaram āruhya yāti viṣṇoḥ paraṃ padam //
HBhVil, 4, 223.1 viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ /
HBhVil, 4, 252.3 tad viṣṇoḥ paramaṃ padaṃ ye gacchanti lāñchitāḥ //
HBhVil, 4, 271.1 trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca /
HBhVil, 4, 313.1 yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā /
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 5, 13.4 praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān /
HBhVil, 5, 390.2 yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ //
HBhVil, 5, 407.1 yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām /
HBhVil, 5, 442.1 adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 109.2 balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam //
HYP, Caturthopadeśaḥ, 100.3 manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.2 prasādāddevadevasya viṣṇośca parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 7.1 etacchrutvā vacastathyaṃ viṣṇośca parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 83.1 viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam /
SkPur (Rkh), Revākhaṇḍa, 36, 12.2 aṃśāvataraṇād viṣṇoḥ sūto bhūtvā mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 21.2 viṣṇostadvacanaṃ śrutvā brahmādyāste savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 21.1 viṣṇordevādhidevasya pramāṇaṃ ye 'pi kurvate /
SkPur (Rkh), Revākhaṇḍa, 48, 23.1 tasya yajñavarāhasya viṣṇoramitatejasaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 11.2 arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 67, 69.2 viṣṇostu vacanādeva praviṣṭo hradamuttamam //
SkPur (Rkh), Revākhaṇḍa, 90, 3.3 viṣṇoḥ prabhāvamatulaṃ revāyāścaiva yatphalam //
SkPur (Rkh), Revākhaṇḍa, 103, 62.3 pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 132, 13.2 kṣarākṣaravinirmuktaṃ tadviṣṇoḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 149, 14.2 yanmāsādhipater viṣṇor māsanāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, 159, 90.2 śṛṇoti bhaktyā paṭhatīha samyaksa yāti viṣṇoḥ padamaprameyam //
SkPur (Rkh), Revākhaṇḍa, 167, 18.1 evaṃ viṣṇoḥ prakurvīta jāgaraṃ bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 5.2 icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara /
SkPur (Rkh), Revākhaṇḍa, 186, 25.1 viśvasya pālane viṣṇoryā śaktiḥ paripālikā /
SkPur (Rkh), Revākhaṇḍa, 192, 10.2 viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 68.2 janmādibhāvarahitaṃ tad viṣṇoḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 194, 75.3 viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 76.2 pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 23.2 sukalatrapradāṃ vāpi viṣṇor bhaktipradām iti //
SkPur (Rkh), Revākhaṇḍa, 198, 51.1 viṣṇorvakṣaḥsthalaṃ prāpya tatsthitaṃ ceti naḥ śrutam /
Sātvatatantra
SātT, 1, 7.1 śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate /
SātT, 1, 42.2 ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ //
SātT, 1, 46.1 viṣṇor aṃśena samabhūd dharmo yajño bṛhattrivṛt /
SātT, 3, 1.2 kathitā bhagavān viṣṇor avatārā mahātmanaḥ /
SātT, 3, 31.2 jñānakarmaprabhāvādyair aṃśā viṣṇoḥ prakīrtitāḥ //
SātT, 3, 32.2 jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ //
SātT, 4, 3.1 brūhi me bhagavan viṣṇor bhaktibhedaṃ sadāśiva /
SātT, 4, 3.2 yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho //
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //
SātT, 4, 34.1 caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām /
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 5, 2.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
SātT, 5, 3.1 prajānāṃ lakṣaṇaṃ viṣṇor bhūtir liṅgaṃ pṛthagvidham /
SātT, 5, 24.2 evaṃ cintayato rūpaṃ viṣṇor lokamanoharam //
SātT, 5, 49.2 tasmāt kaliyuge viṣṇor nāmakīrtanam uttamam //
SātT, 7, 1.2 śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam /
SātT, 7, 22.2 yogaiś ca vividhair vipra yad viṣṇoḥ paramaṃ padam //
SātT, 7, 27.2 viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana //
SātT, 7, 28.3 viṣṇor nāmnā daśa tathā etad varṇaya no prabho //
SātT, 7, 29.2 śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada /
SātT, 7, 30.1 asnātvā sparśanaṃ viṣṇor vinā śaṅkhena snāpanam /
SātT, 7, 34.2 pādukārohaṇaṃ viṣṇor gehe kambalaveśanam //
SātT, 7, 38.1 ete 'parādhā dvātriṃśad viṣṇor nāmnām atha śṛṇu /
SātT, 7, 48.2 viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret //
SātT, 8, 24.1 śṛṇuyāt pratyahaṃ viṣṇor yaśaḥ paramamaṅgalam /
SātT, 9, 53.2 avatārāś ca śrīviṣṇoḥ sampūrṇāṃśakalā bhidā //
SātT, 9, 54.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
SātT, 9, 55.1 viṣṇor nāmasahasraṃ ca nāmamāhātmyam uttamam /
SātT, 9, 55.2 viṣṇor nāmnā vaiṣṇavānām aparādhasya ca niṣkṛtiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 23.1 skandasya ca yathā śaktir viṣṇoś cakraṃ sudarśanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 5, 7, 3.0 viṣṇor nu kaṃ pra tad viṣṇuḥ //