Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 18.1 sthānāsanaphalam avāpnoti //
BaudhDhS, 2, 16, 10.1 tasmāt prajāsaṃtānam utpādya phalam avāpnoti //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 18.1 kāmaṃ kandamūlaphalam //
Chāndogyopaniṣad
ChU, 6, 12, 1.1 nyagrodhaphalam ata āhareti /
Gautamadharmasūtra
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
Gopathabrāhmaṇa
GB, 1, 1, 30, 3.0 atikramya vedebhyaḥ sarvaparam adhyātmaphalaṃ prāpnotītyarthaḥ //
Kauśikasūtra
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
Kāṭhakasaṃhitā
KS, 12, 13, 19.0 tayā su phalam agrāhayan //
KS, 12, 13, 20.0 tato vā imāḥ phalam agṛhṇan //
KS, 19, 5, 2.0 tāsām āsthānād ujjihatām oṣadhayas supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 5, 54.0 puṣpavatīs supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 10, 9, 2.0 yad barhir anuyājeṣu phalaṃ tat //
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Taittirīyasaṃhitā
TS, 5, 1, 5, 99.1 tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
TS, 6, 1, 3, 7.7 supippalābhyas tvauṣadhībhya ity āha tasmād oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 3, 4, 3.1 muñcati tasmāc chīrṣata oṣadhayaḥ phalaṃ gṛhṇanti /
Vasiṣṭhadharmasūtra
VasDhS, 6, 38.1 neṣṭakābhiḥ phalaṃ śātayīta //
VasDhS, 6, 39.1 na phalena phalam //
VasDhS, 9, 4.0 akṛṣṭaṃ mūlaphalaṃ saṃcinvīta //
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
VasDhS, 28, 20.2 tilaiḥ pracchādya yo dadyāt tasya puṇyaphalaṃ śṛṇu //
Āpastambagṛhyasūtra
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
Ṛgveda
ṚV, 3, 45, 4.2 vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu //
Ṛgvidhāna
ṚgVidh, 1, 2, 1.1 siddhā mantrā vidhinā brāhmaṇasya phalaṃ yacchanti vidhivat prayuktāḥ /
Arthaśāstra
ArthaŚ, 1, 18, 4.1 abhirūpaṃ ca karmaphalam aupāyanikaṃ ca lābhaṃ pitur upanāyayet //
Aṣṭasāhasrikā
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 3, 12.4 tebhyaḥ kauśika alpebhyo 'lpatarakāste ye srotaāpattiphalaṃ prāpnuvanti tataḥ sakṛdāgāmiphalamanāgāmiphalam /
ASāh, 3, 12.4 tebhyaḥ kauśika alpebhyo 'lpatarakāste ye srotaāpattiphalaṃ prāpnuvanti tataḥ sakṛdāgāmiphalamanāgāmiphalam /
ASāh, 3, 12.4 tebhyaḥ kauśika alpebhyo 'lpatarakāste ye srotaāpattiphalaṃ prāpnuvanti tataḥ sakṛdāgāmiphalamanāgāmiphalam /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
Buddhacarita
BCar, 7, 13.2 krameṇa tasmai kathayāṃcakāra tapoviśeṣāṃstapasaḥ phalaṃ ca //
BCar, 8, 63.2 samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ //
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 12, 103.2 prāpnuyānmanasāvāpyaṃ phalaṃ kathamanirvṛtaḥ //
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
BCar, 14, 20.1 yadyevaṃ pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam /
BCar, 14, 27.2 pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam //
BCar, 14, 30.1 puruṣo yadi jānīta mātsaryasyedṛśaṃ phalam /
Carakasaṃhitā
Ca, Sū., 11, 22.1 evaṃ vyavasyantyatītaṃ bījāt phalamanāgatam /
Ca, Sū., 11, 22.2 dṛṣṭvā bījāt phalaṃ jātamihaiva sadṛśaṃ budhāḥ //
Ca, Sū., 27, 34.1 kākāṇḍomātmaguptānāṃ māṣavat phalam ādiśet /
Ca, Sū., 27, 162.2 vātalaṃ kaphapittaghnaṃ vidyātparpaṭakīphalam //
Ca, Nid., 6, 5.3 jīvan hi puruṣastviṣṭaṃ karmaṇaḥ phalamaśnute //
Ca, Vim., 4, 11.2 amūḍhaḥ phalamāpnoti yadamohanimittajam //
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Śār., 1, 48.1 teṣāmanyaiḥ kṛtasyānye bhāvā bhāvairnavāḥ phalam /
Ca, Śār., 1, 57.1 naikaḥ pravartate kartuṃ bhūtātmā nāśnute phalam /
Ca, Śār., 1, 78.1 vaśī tatkurute karma yatkṛtvā phalamaśnute /
Ca, Indr., 5, 26.2 sa eṣāmanubandhaṃ ca phalaṃ ca jñātumarhati //
Ca, Indr., 5, 46.2 paśyet saumyaṃ śubhākāraṃ tasya vidyācchubhaṃ phalam //
Ca, Indr., 12, 8.2 yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam //
Ca, Cik., 3, 189.2 paṭolapatraṃ saphalaṃ kulakaṃ pāpacelikam //
Ca, Cik., 3, 245.1 āragvadhamuśīraṃ ca madanasya phalaṃ tathā /
Ca, Cik., 1, 3, 11.1 bṛhatphalāḍhyam āruhya drumaṃ śākhāgataṃ phalam /
Ca, Cik., 2, 2, 14.1 ātmaguptāphalaṃ māṣān kharjūrāṇi śatāvarīm /
Ca, Cik., 2, 2, 18.2 kharjūrāṇi madhūkāni mṛdvīkāmajaḍāphalam //
Lalitavistara
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
Mahābhārata
MBh, 1, 1, 163.2 stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe //
MBh, 1, 1, 214.18 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan /
MBh, 1, 56, 31.17 naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ /
MBh, 1, 57, 57.42 tair eva tatkarmaphalaṃ prāpnuvanti sma devatāḥ /
MBh, 1, 57, 57.45 tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam /
MBh, 1, 66, 7.8 mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ /
MBh, 1, 68, 9.49 ekastu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ /
MBh, 1, 85, 23.2 tasyāntavantaśca bhavanti lokā na cāsya tad brahma phalaṃ dadāti //
MBh, 1, 109, 28.1 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi /
MBh, 1, 111, 19.2 akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ //
MBh, 1, 116, 22.63 trivargaphalam icchantastasya kālo 'yam āgataḥ /
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 144, 12.9 avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ /
MBh, 1, 145, 29.9 na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini /
MBh, 1, 155, 15.2 aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam //
MBh, 1, 160, 27.2 avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam //
MBh, 1, 220, 7.2 jagāma pitṛlokāya na lebhe tatra tat phalam //
MBh, 1, 220, 10.3 phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ //
MBh, 2, 16, 31.2 dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha /
MBh, 2, 32, 9.1 sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam /
MBh, 2, 59, 5.1 ayaṃ dhatte veṇur ivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ /
MBh, 2, 61, 57.2 anṛtasya phalaṃ kṛtsnaṃ samprāpnotīti niścayaḥ //
MBh, 3, 11, 33.2 tasmād asyābhimānasya sadyaḥ phalam avāpnuhi //
MBh, 3, 31, 30.2 yena kārayate karma śubhāśubhaphalaṃ vibhuḥ //
MBh, 3, 31, 40.2 dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute //
MBh, 3, 32, 5.1 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati /
MBh, 3, 33, 6.2 pratyakṣaṃ phalam aśnanti karmaṇāṃ lokasākṣikam //
MBh, 3, 33, 16.1 yat svayaṃ karmaṇā kiṃcit phalam āpnoti pūruṣaḥ /
MBh, 3, 33, 17.2 tat svabhāvātmakaṃ viddhi phalaṃ puruṣasattama //
MBh, 3, 33, 19.2 vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām //
MBh, 3, 33, 32.2 puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam //
MBh, 3, 33, 40.2 niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute //
MBh, 3, 33, 44.2 viprakarṣeṇa budhyeta kṛtakarmā yathā phalam //
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 80, 30.2 vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute //
MBh, 3, 80, 31.2 ahaṃkāranivṛttaś ca sa tīrthaphalam aśnute //
MBh, 3, 80, 32.2 vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute //
MBh, 3, 80, 33.2 ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute //
MBh, 3, 80, 40.2 na tatphalam avāpnoti tīrthābhigamanena yat //
MBh, 3, 80, 50.3 tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ //
MBh, 3, 80, 63.2 trirātropoṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 66.2 sarvakāmasamṛddhasya yajñasya phalam aśnute //
MBh, 3, 80, 67.2 hayamedhasya yajñasya phalaṃ prāpnoti tatra vai //
MBh, 3, 80, 68.2 koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet //
MBh, 3, 80, 70.1 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet /
MBh, 3, 80, 71.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 73.2 rantidevābhyanujñāto 'gniṣṭomaphalaṃ labhet //
MBh, 3, 80, 75.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 80, 76.2 kapilānāṃ naravyāghra śatasya phalam aśnute //
MBh, 3, 80, 78.2 agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ //
MBh, 3, 80, 79.2 gosahasraphalaṃ prāpya svargaloke mahīyate /
MBh, 3, 80, 82.1 varadāne naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 80, 101.2 gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat //
MBh, 3, 80, 102.2 pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet //
MBh, 3, 80, 108.2 abhigamya mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 80, 109.2 ekarātroṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 112.2 sarvakāmasamṛddhasya yajñasya labhate phalam //
MBh, 3, 80, 117.2 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ //
MBh, 3, 80, 119.1 snātvā ca camasodbhede agniṣṭomaphalaṃ labhet /
MBh, 3, 80, 119.2 śivodbhede naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 80, 122.2 gosahasraphalaṃ caiva prāpnuyād bharatarṣabha //
MBh, 3, 80, 133.2 sattrāvasānam āsādya gosahasraphalaṃ labhet //
MBh, 3, 81, 6.2 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 7.2 yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet //
MBh, 3, 81, 10.2 agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 11.1 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet /
MBh, 3, 81, 11.3 daśāśvamedhike snātvā tad eva labhate phalam //
MBh, 3, 81, 13.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 81, 14.2 koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet /
MBh, 3, 81, 15.3 tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 16.2 snātvā phalam avāpnoti rājasūyasya mānavaḥ //
MBh, 3, 81, 17.1 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 38.3 kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ //
MBh, 3, 81, 40.2 tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet //
MBh, 3, 81, 42.3 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 57.2 uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 66.2 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 69.2 tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet //
MBh, 3, 81, 73.2 agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata //
MBh, 3, 81, 74.2 gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 78.2 manojave naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 81, 79.3 sa devyā samanujñāto gosahasraphalaṃ labhet //
MBh, 3, 81, 82.2 abhigamya sthalīṃ tasya gosahasraphalaṃ labhet //
MBh, 3, 81, 85.3 śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet //
MBh, 3, 81, 86.1 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 90.2 snātvā naravaraśreṣṭha gosahasraphalaṃ labhet //
MBh, 3, 81, 91.2 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 94.1 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 94.2 kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 123.2 aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati //
MBh, 3, 81, 129.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 81, 131.2 agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ //
MBh, 3, 81, 137.1 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 138.3 sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 151.3 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 163.2 tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet /
MBh, 3, 81, 171.3 rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam //
MBh, 3, 82, 6.2 arcayitvā pitṝn devān aśvamedhaphalaṃ labhet //
MBh, 3, 82, 27.2 uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet //
MBh, 3, 82, 29.2 kapilānāṃ sahasrasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 82, 37.3 gosahasraphalaṃ vindet kulaṃ caiva samuddharet //
MBh, 3, 82, 39.2 aśvamedhaphalaṃ labdhvā svargaloke mahīyate //
MBh, 3, 82, 45.1 bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet /
MBh, 3, 82, 46.2 agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt //
MBh, 3, 82, 56.2 gavāmayasya yajñasya phalaṃ prāpnoti bhārata /
MBh, 3, 82, 60.2 devasattrasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 82, 67.3 gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha //
MBh, 3, 82, 68.3 gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ //
MBh, 3, 82, 69.2 kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet //
MBh, 3, 82, 75.2 yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet //
MBh, 3, 82, 87.3 abhigamya tatas tatra vājimedhaphalaṃ labhet //
MBh, 3, 82, 88.3 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ //
MBh, 3, 82, 91.1 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet /
MBh, 3, 82, 103.2 maheśvarapade snātvā vājimedhaphalaṃ labhet //
MBh, 3, 82, 113.3 rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 82, 114.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 82, 115.2 upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 82, 128.2 tatrābhiṣekaṃ kurvāṇo 'gniṣṭomaphalaṃ labhet //
MBh, 3, 82, 142.2 daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet //
MBh, 3, 83, 7.2 gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ //
MBh, 3, 83, 8.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 83, 9.2 vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet //
MBh, 3, 83, 11.2 vṛṣabhaikādaśaphalaṃ labhate nātra saṃśayaḥ //
MBh, 3, 83, 12.2 gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet //
MBh, 3, 83, 14.2 rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet //
MBh, 3, 83, 15.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 20.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 31.1 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet /
MBh, 3, 83, 31.2 varadāsaṃgame snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 32.2 gosahasraphalaṃ vindet svargalokaṃ ca gacchati //
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 83, 36.1 sarvadevahrade snātvā gosahasraphalaṃ labhet /
MBh, 3, 83, 37.2 pitṛdevārcanarato gosahasraphalaṃ labhet //
MBh, 3, 83, 53.2 tatra devahrade snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 58.2 koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 76.2 puṇyaṃ sa phalam āpnoti rājasūyāśvamedhayoḥ //
MBh, 3, 83, 98.2 aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate //
MBh, 3, 91, 6.1 bhavatprasādāddhi vayaṃ prāpnuyāma phalaṃ śubham /
MBh, 3, 91, 22.2 daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha //
MBh, 3, 112, 10.1 tathā phalaṃ vṛttam atho vicitraṃ samāhanat pāṇinā dakṣiṇena /
MBh, 3, 128, 13.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana /
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 145, 33.2 upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci //
MBh, 3, 148, 13.2 abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca //
MBh, 3, 158, 12.2 karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam /
MBh, 3, 178, 41.2 phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi //
MBh, 3, 181, 5.2 svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ //
MBh, 3, 183, 3.1 prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam /
MBh, 3, 187, 25.1 taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ /
MBh, 3, 197, 30.1 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam /
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
MBh, 3, 200, 47.1 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija /
MBh, 3, 200, 54.1 kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara /
MBh, 3, 202, 25.2 teṣvadhyavasitādhyāyī vindate dhyānajaṃ phalam //
MBh, 3, 211, 3.1 tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat /
MBh, 3, 225, 22.1 śubhāśubhaṃ puruṣaḥ karma kṛtvā pratīkṣate tasya phalaṃ sma kartā /
MBh, 3, 243, 24.2 niścitya manasā vīro dattabhuktaphalaṃ dhanam //
MBh, 3, 245, 34.2 vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ //
MBh, 3, 252, 26.1 kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam /
MBh, 4, 55, 4.2 dṛṣṭavān asi tasyādya phalam āpnuhi kevalam //
MBh, 5, 33, 41.1 ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ /
MBh, 5, 34, 16.2 phalād rasaṃ sa labhate bījāccaiva phalaṃ punaḥ //
MBh, 5, 35, 50.1 pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam /
MBh, 5, 35, 50.2 puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam //
MBh, 5, 39, 52.2 na sa tasya phalaṃ pretya bhuṅkte 'rthasya durāgamāt //
MBh, 5, 61, 12.3 ahaṃ yad uktaḥ paruṣaṃ tu kiṃcit pitāmahastasya phalaṃ śṛṇotu //
MBh, 5, 77, 2.2 ṛte varṣaṃ na kaunteya jātu nirvartayet phalam //
MBh, 5, 91, 7.2 na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ //
MBh, 5, 120, 7.2 vīraśabdaphalaṃ caiva tena saṃyujyatāṃ bhavān //
MBh, 5, 120, 13.2 kratavo vājapeyāśca teṣāṃ phalam avāpnuhi //
MBh, 5, 121, 6.1 prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ /
MBh, 5, 127, 13.2 duḥsahāyasya lubdhasya dhṛtarāṣṭro 'śnute phalam //
MBh, 5, 127, 41.1 tasya caitat pradānasya phalam adyānupaśyasi /
MBh, 5, 130, 20.2 prajāpālanasambhūtaṃ kiṃcit prāpa phalaṃ nṛpaḥ //
MBh, 5, 160, 19.2 drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana //
MBh, 5, 190, 23.1 tasyādya vipralambhasya phalaṃ prāpnuhi durmate /
MBh, 5, 193, 14.3 phalaṃ tasyāvalepasya drakṣyasyadya na saṃśayaḥ //
MBh, 5, 193, 18.2 tasya pāpasya karaṇāt phalaṃ prāpnuhi durmate //
MBh, 6, 3, 1.3 anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ //
MBh, 6, 10, 69.1 yathāguṇabalaṃ cāpi trivargasya mahāphalam /
MBh, 6, 11, 1.3 pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham //
MBh, 6, BhaGī 2, 51.1 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ /
MBh, 6, BhaGī 5, 4.2 ekamapyāsthitaḥ samyagubhayorvindate phalam //
MBh, 6, BhaGī 5, 12.1 yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm /
MBh, 6, BhaGī 6, 1.2 anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ /
MBh, 6, BhaGī 9, 26.1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
MBh, 6, BhaGī 14, 16.1 karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam /
MBh, 6, BhaGī 14, 16.2 rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam //
MBh, 6, BhaGī 14, 16.2 rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam //
MBh, 6, BhaGī 17, 12.1 abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat /
MBh, 6, BhaGī 17, 21.1 yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ /
MBh, 6, BhaGī 17, 25.1 tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ /
MBh, 6, BhaGī 18, 8.2 sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet //
MBh, 6, BhaGī 18, 9.2 saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ //
MBh, 6, 73, 2.3 tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā //
MBh, 6, 80, 47.2 paryāyasyādya samprāptaṃ phalaṃ paśya sudāruṇam /
MBh, 6, 99, 45.2 vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham //
MBh, 7, 3, 10.1 na nūnaṃ sukṛtasyeha phalaṃ kaścit samaśnute /
MBh, 7, 8, 30.2 anarhamāṇaḥ kaunteyaḥ karmaṇastasya tat phalam //
MBh, 7, 11, 4.1 sadṛśaṃ karmaṇastasya phalaṃ prāpnuhi pārthiva /
MBh, 7, 39, 6.1 sadyaścogram adharmasya phalaṃ prāpnuhi durmate /
MBh, 7, 54, 18.2 asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ //
MBh, 7, 98, 56.2 śiraḥ pracyāvayāmāsa phalaṃ pakvaṃ taror iva /
MBh, 7, 110, 26.2 tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama //
MBh, 7, 123, 14.1 tasmād asyāvalepasya sadyaḥ phalam avāpnuhi /
MBh, 7, 133, 25.2 phalaṃ cāśu prayacchanti bījam uptam ṛtāviva //
MBh, 7, 133, 31.1 paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ /
MBh, 7, 145, 23.2 mahāvātasamuddhūtaṃ pakvaṃ tālaphalaṃ yathā //
MBh, 8, 50, 32.2 tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam //
MBh, 9, 2, 58.2 anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ //
MBh, 9, 18, 60.3 jitveha sukham āpnoti hataḥ pretya mahat phalam //
MBh, 9, 25, 34.2 mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho //
MBh, 9, 27, 47.2 phalam adya prapadyasva karmaṇastasya durmate //
MBh, 9, 27, 49.2 vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā //
MBh, 9, 32, 39.2 anāgaḥsu ca pārtheṣu tasya paśya mahat phalam //
MBh, 9, 34, 33.3 phalaṃ ca dvipadāṃ śreṣṭha karmanirvṛttim eva ca //
MBh, 9, 34, 80.2 ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam //
MBh, 9, 36, 22.1 te sarve hyaśanaṃ tyaktvā phalaṃ tasya vanaspateḥ /
MBh, 9, 39, 7.2 āpluto vājimedhasya phalaṃ prāpnoti puṣkalam //
MBh, 9, 39, 8.2 api cālpena yatnena phalaṃ prāpsyati puṣkalam //
MBh, 9, 46, 29.2 nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham //
MBh, 9, 47, 45.2 prāpnuyād upavāsena phalaṃ dvādaśavārṣikam /
MBh, 9, 51, 21.2 yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ /
MBh, 9, 51, 26.1 te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho /
MBh, 9, 53, 8.2 bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā /
MBh, 9, 53, 33.2 tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat /
MBh, 9, 58, 4.3 tasyāvahāsasya phalam adya tvaṃ samavāpnuhi //
MBh, 9, 62, 48.1 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam /
MBh, 10, 2, 5.1 parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam /
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 2, 13.2 akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam //
MBh, 10, 2, 16.1 yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam /
MBh, 10, 2, 17.1 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
MBh, 10, 2, 23.2 utthānasya phalaṃ samyak tadā sa labhate 'cirāt //
MBh, 10, 11, 15.2 na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ //
MBh, 10, 16, 10.1 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi /
MBh, 11, 2, 23.2 tasyāṃ tasyām avasthāyāṃ tat tat phalam upāśnute //
MBh, 11, 25, 38.2 yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi //
MBh, 12, 2, 23.2 durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate //
MBh, 12, 7, 4.2 ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ //
MBh, 12, 7, 19.2 na te janmaphalaṃ kiṃcid bhoktāro jātu karhicit //
MBh, 12, 26, 7.1 nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni /
MBh, 12, 32, 14.1 athavā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam /
MBh, 12, 32, 20.2 śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ //
MBh, 12, 36, 36.1 śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ /
MBh, 12, 36, 36.2 atiricyet tayor yat tu tat kartā labhate phalam //
MBh, 12, 36, 37.1 tasmād dānena tapasā karmaṇā ca śubhaṃ phalam /
MBh, 12, 54, 18.2 tat sarvam anupaśyāmi pāṇau phalam ivāhitam //
MBh, 12, 54, 30.2 sa phalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati //
MBh, 12, 61, 16.2 gṛhasthavṛttiṃ praviśodhya samyak svarge viśuddhaṃ phalam āpnute saḥ //
MBh, 12, 66, 20.2 āśramāṇāṃ sa sarveṣāṃ phalaṃ prāpnotyanuttamam //
MBh, 12, 72, 17.2 evaṃ rāṣṭram upāyena bhuñjāno labhate phalam //
MBh, 12, 72, 29.2 daśa varṣasahasrāṇi tasya bhuṅkte phalaṃ divi //
MBh, 12, 72, 31.2 iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase //
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 76, 21.2 prajāpālanasambhūtaṃ prāptā dharmaphalaṃ hyasi //
MBh, 12, 85, 9.2 phalaṃ ca janayatyevaṃ na cāsyodvijate janaḥ //
MBh, 12, 88, 14.1 phalaṃ karma ca samprekṣya tataḥ sarvaṃ prakalpayet /
MBh, 12, 88, 14.2 phalaṃ karma ca nirhetu na kaścit sampravartayet //
MBh, 12, 88, 20.2 saṃjātam upajīvan sa labhate sumahat phalam //
MBh, 12, 90, 1.3 brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ //
MBh, 12, 92, 37.2 asmiṃl loke pare caiva rājā tat prāpnute phalam //
MBh, 12, 105, 26.2 phalam etat prapaśyāmi yathālabdhena vartaye //
MBh, 12, 116, 14.3 hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute //
MBh, 12, 116, 16.2 atikrāntam aśocantaḥ sa rājyaphalam aśnute //
MBh, 12, 116, 17.2 arthacintāparā yasya sa rājyaphalam aśnute //
MBh, 12, 116, 22.2 ṣaḍvargaṃ pratigṛhṇan sa dharmāt phalam upāśnute //
MBh, 12, 119, 1.3 niyojayati kṛtyeṣu sa rājyaphalam aśnute //
MBh, 12, 119, 4.2 sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute //
MBh, 12, 119, 11.2 asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam //
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 120, 54.2 avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ //
MBh, 12, 124, 69.3 etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam //
MBh, 12, 132, 15.3 loke ca labhate pūjāṃ paratra ca mahat phalam //
MBh, 12, 133, 19.1 ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ /
MBh, 12, 135, 23.2 deśakālāvabhipretau tābhyāṃ phalam avāpnuyāt //
MBh, 12, 136, 17.2 arthayuktiṃ samālokya sumahad vindate phalam //
MBh, 12, 137, 9.1 phalam ekaṃ sutāyādād rājaputrāya cāparam /
MBh, 12, 139, 32.2 māṃsam annaṃ mūlaphalam anyad vā tatra kiṃcana //
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 148, 29.2 ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ //
MBh, 12, 155, 1.3 na hyataptatapā mūḍhaḥ kriyāphalam avāpyate //
MBh, 12, 169, 20.1 kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam /
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 12, 184, 1.2 dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca /
MBh, 12, 186, 14.2 kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet //
MBh, 12, 192, 30.1 yathāvad asya japyasya phalaṃ prāptastvam uttamam /
MBh, 12, 192, 47.3 phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi //
MBh, 12, 192, 48.3 ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi //
MBh, 12, 192, 49.1 atha vā sarvam eveha japyakaṃ māmakaṃ phalam /
MBh, 12, 192, 52.3 prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam //
MBh, 12, 192, 54.2 japyasya rājaśārdūla kathaṃ jñāsyāmyahaṃ phalam //
MBh, 12, 192, 59.1 ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ /
MBh, 12, 192, 71.1 yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa /
MBh, 12, 192, 79.2 svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa /
MBh, 12, 192, 82.1 mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi /
MBh, 12, 192, 87.2 dhārayāmi naravyāghra vikṛtasyeha goḥ phalam /
MBh, 12, 192, 92.1 tasyāścāyaṃ mayā rājan phalam abhyetya yācitaḥ /
MBh, 12, 192, 95.1 ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam /
MBh, 12, 193, 7.3 gaccha vipra mayā sārdhaṃ jāpakaṃ phalam āpnuhi //
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 14.2 ajñānatastatra patanti mūḍhā jñāne phalaṃ paśya yathā viśiṣṭam //
MBh, 12, 194, 15.2 annapradānaṃ manasaḥ samādhiḥ pañcātmakaṃ karmaphalaṃ vadanti //
MBh, 12, 194, 20.2 tathā tathāyaṃ guṇasamprayuktaḥ śubhāśubhaṃ karmaphalaṃ bhunakti //
MBh, 12, 197, 15.2 prāpnotyayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān //
MBh, 12, 199, 4.2 tena tena śarīreṇa tat tat phalam upāśnute //
MBh, 12, 199, 7.1 phalaṃ karmātmakaṃ vidyāt karma jñeyātmakaṃ tathā /
MBh, 12, 208, 4.2 atrāpyupekṣāṃ kurvīta jñātvā karmaphalaṃ jagat //
MBh, 12, 213, 16.2 sadaiva damasaṃyuktastasya bhuṅkte mahat phalam //
MBh, 12, 217, 13.2 sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye //
MBh, 12, 220, 84.2 so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam //
MBh, 12, 233, 11.1 karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau /
MBh, 12, 254, 28.2 prāpnotyabhayadānasya yad yat phalam ihāśnute //
MBh, 12, 255, 12.3 na te yajñeṣvātmasu vā phalaṃ paśyanti kiṃcana //
MBh, 12, 255, 13.1 śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃcana /
MBh, 12, 259, 35.1 satyāya hi yathā neha jahyād dharmaphalaṃ mahat /
MBh, 12, 260, 18.3 phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate //
MBh, 12, 263, 34.1 tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ /
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 265, 18.1 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira /
MBh, 12, 270, 30.2 yad ahaṃ praṣṭum icchāmi bhavantaṃ karmaṇaḥ phalam //
MBh, 12, 270, 32.2 kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ //
MBh, 12, 270, 33.2 brahmarṣe tat phalaṃ prāptuṃ tanme vyākhyātum arhasi //
MBh, 12, 271, 24.2 so ''śramāṇāṃ mukhaṃ tāta karmaṇastat phalaṃ viduḥ //
MBh, 12, 271, 25.1 akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ /
MBh, 12, 280, 8.1 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ /
MBh, 12, 281, 6.2 śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam //
MBh, 12, 282, 17.2 yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam //
MBh, 12, 286, 3.2 prayāti lokān amaraiḥ sudurlabhān niṣevate svargaphalaṃ yathāsukham //
MBh, 12, 287, 37.2 dānapathyodano jantuḥ svakarmaphalam aśnute //
MBh, 12, 287, 39.2 upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate 'ntarātmā //
MBh, 12, 292, 39.2 sa eva phalam aśnāti triṣu lokeṣu mūrtimān //
MBh, 12, 309, 58.1 yathāpsarogaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha /
MBh, 12, 309, 78.1 prayuktayoḥ karmapathi svakarmaṇoḥ phalaṃ prayoktā labhate yathāvidhi /
MBh, 12, 310, 10.1 atra te vartayiṣyāmi janmayogaphalaṃ yathā /
MBh, 12, 318, 37.2 nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati //
MBh, 12, 327, 45.2 bhokṣyathāsya mahāsattvāstapasaḥ phalam uttamam //
MBh, 12, 327, 52.2 prīto 'haṃ pradiśāmyadya phalam āvṛttilakṣaṇam //
MBh, 12, 327, 68.2 pravṛttau vā nivṛttau vā tatphalaṃ so 'śnute 'vaśaḥ //
MBh, 12, 342, 10.1 kecinmokṣaṃ praśaṃsanti kecid yajñaphalaṃ dvijāḥ /
MBh, 12, 346, 7.1 mūlaṃ phalaṃ vā parṇaṃ vā payo vā dvijasattama /
MBh, 12, 348, 11.2 naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute //
MBh, 13, 1, 41.3 na phalaṃ prāpnuvantyatra paraloke tathā hyaham //
MBh, 13, 6, 6.2 sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam //
MBh, 13, 7, 3.2 tena tena śarīreṇa tat tat phalam upāśnute //
MBh, 13, 7, 15.1 rūpam aiśvaryam ārogyam ahiṃsāphalam aśnute /
MBh, 13, 13, 6.2 śubhāśubhānyācaran hi tasya tasyāśnute phalam //
MBh, 13, 14, 84.2 tatprasādācca kāmebhyaḥ phalaṃ prāpsyasi putraka //
MBh, 13, 14, 173.2 labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ //
MBh, 13, 17, 171.2 abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet //
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 26, 13.1 apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet /
MBh, 13, 26, 29.2 ekamāsaṃ nirāhārastvantardhānaphalaṃ labhet //
MBh, 13, 26, 32.2 phalaṃ puruṣamedhasya labhenmāsaṃ kṛtodakaḥ //
MBh, 13, 26, 39.2 dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet //
MBh, 13, 26, 43.2 lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet //
MBh, 13, 26, 56.2 kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet //
MBh, 13, 27, 65.1 na sutair na ca vittena karmaṇā na ca tat phalam /
MBh, 13, 57, 29.1 yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā /
MBh, 13, 61, 70.2 na tat phalam avāpnoti bhūmidānād yad aśnute //
MBh, 13, 62, 2.2 śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat //
MBh, 13, 63, 24.1 mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 65, 18.4 nānanujñātabhūmir hi yajñasya phalam aśnute //
MBh, 13, 68, 5.2 pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute //
MBh, 13, 71, 9.1 kiyat kālaṃ pradānasya dātā ca phalam aśnute /
MBh, 13, 72, 15.2 gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato //
MBh, 13, 72, 17.2 sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute //
MBh, 13, 72, 22.1 satye dharme ca niratastasya śakra phalaṃ śṛṇu /
MBh, 13, 72, 23.1 kṣatriyasya guṇair ebhir anvitasya phalaṃ śṛṇu /
MBh, 13, 72, 26.1 mahat phalaṃ prāpnute sa dvijāya dattvā dogdhrīṃ vidhinānena dhenum /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 72, 31.3 tāvacchatānāṃ sa gavāṃ phalam āpnoti śāśvatam //
MBh, 13, 72, 33.2 yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute /
MBh, 13, 72, 44.2 kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛṇu /
MBh, 13, 74, 11.1 damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me /
MBh, 13, 74, 18.1 adhyāpakaḥ parikleśād akṣayaṃ phalam aśnute /
MBh, 13, 74, 39.1 tasya rājan phalaṃ viddhi svarloke sthānam uttamam /
MBh, 13, 86, 23.2 chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu //
MBh, 13, 88, 2.3 tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira //
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 99, 6.1 dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ /
MBh, 13, 99, 10.2 agnihotraphalaṃ tasya phalam āhur manīṣiṇaḥ //
MBh, 13, 99, 10.2 agnihotraphalaṃ tasya phalam āhur manīṣiṇaḥ //
MBh, 13, 99, 11.2 gosahasrasya sa pretya labhate phalam uttamam //
MBh, 13, 99, 12.2 sa vai bahusuvarṇasya yajñasya labhate phalam //
MBh, 13, 99, 13.2 agniṣṭomasya yajñasya phalam āhur manīṣiṇaḥ //
MBh, 13, 99, 14.2 atirātrasya yajñasya phalaṃ sa samupāśnute //
MBh, 13, 99, 15.2 vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ //
MBh, 13, 99, 17.2 mṛgapakṣimanuṣyāśca so 'śvamedhaphalaṃ labhet //
MBh, 13, 101, 1.3 katham etat samutpannaṃ phalaṃ cātra bravīhi me //
MBh, 13, 101, 13.2 sumanodhūpadīpānāṃ saṃpradāne phalaṃ prati //
MBh, 13, 101, 37.1 ata ūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam /
MBh, 13, 109, 4.2 upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate //
MBh, 13, 109, 35.2 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 109, 38.2 atirātrasya yajñasya sa phalaṃ samupāśnute //
MBh, 13, 109, 41.1 vājapeyasya yajñasya phalaṃ vai samupāśnute /
MBh, 13, 109, 42.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 109, 44.2 gavāmayasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 109, 48.2 phalaṃ viśvajitastāta prāpnoti sa naro nṛpa //
MBh, 13, 109, 51.2 pade pade yajñaphalaṃ sa prāpnoti na saṃśayaḥ //
MBh, 13, 109, 58.2 anaśnan deham utsṛjya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 110, 9.2 dharmapatnīrato nityam agniṣṭomaphalaṃ labhet //
MBh, 13, 110, 14.1 atirātrasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 17.1 vājapeyasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 20.2 anasūyur apāpastho dvādaśāhaphalaṃ labhet //
MBh, 13, 110, 24.2 gavāmayasya yajñasya phalaṃ prāpnotyanuttamam //
MBh, 13, 110, 32.1 phalaṃ bahusuvarṇasya yajñasya labhate naraḥ /
MBh, 13, 110, 34.1 pauṇḍarīkasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 37.1 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ /
MBh, 13, 110, 41.2 aśvamedhasahasrasya phalaṃ prāpnotyanuttamam //
MBh, 13, 110, 51.2 sadā dvādaśamāsān vai sarvamedhaphalaṃ labhet //
MBh, 13, 110, 55.2 sadā dvādaśa māsān vai devasatraphalaṃ labhet //
MBh, 13, 110, 60.2 sadā dvādaśa māsān vai mahāmedhaphalaṃ labhet //
MBh, 13, 110, 64.3 rājasūyasahasrasya phalaṃ prāpnotyanuttamam //
MBh, 13, 110, 68.2 sadā dvādaśa māsān vai somayajñaphalaṃ labhet //
MBh, 13, 110, 108.1 phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate /
MBh, 13, 110, 112.1 phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute /
MBh, 13, 112, 34.2 svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ //
MBh, 13, 112, 98.2 phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ //
MBh, 13, 113, 26.2 sarvakāmasamāyuktaḥ pretya cāpyaśnute phalam //
MBh, 13, 117, 36.2 tena tena śarīreṇa tat tat phalam upāśnute //
MBh, 13, 118, 26.1 śubhānām api jānāmi kṛtānāṃ karmaṇāṃ phalam /
MBh, 13, 122, 9.1 yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ /
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 13, 122, 14.2 tatra dānaphalaṃ puṇyam iha cāmutra cāśnute //
MBh, 13, 130, 24.2 yadi sevanti dharmāṃstān āpnuvanti tapaḥphalam //
MBh, 13, 130, 35.2 karmaṇā kena bhagavan prāpnuvanti mahāphalam //
MBh, 13, 131, 15.2 dharmajño dharmanirataḥ sa dharmaphalam aśnute //
MBh, 13, 132, 47.3 martyaloke narāḥ sarve yena svaṃ bhuñjate phalam //
MBh, 13, 133, 30.2 svakarmaphalam āpnoti svayam eva naraḥ sadā //
MBh, 13, 148, 6.2 dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ //
MBh, 13, 149, 3.1 yadi yatno bhavenmartyaḥ sa sarvaṃ phalam āpnuyāt /
MBh, 14, 1, 18.2 phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare //
MBh, 14, 18, 2.1 yathā prasūyamānastu phalī dadyāt phalaṃ bahu /
MBh, 14, 67, 16.2 kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute //
MBh, 14, 93, 1.2 hanta vo vartayiṣyāmi dānasya paramaṃ phalam /
MBh, 14, 93, 77.1 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati /
MBh, 14, 94, 7.2 yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha /
MBh, 14, 94, 23.2 dharmābhikāṅkṣī yajate na dharmaphalam aśnute //
MBh, 14, 94, 30.1 uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ /
MBh, 15, 12, 23.2 pālayed vāpi dharmeṇa prajāstulyaṃ phalaṃ labhet //
MBh, 15, 23, 19.1 nāhaṃ rājyaphalaṃ putra kāmaye putranirjitam /
MBh, 15, 24, 6.1 putraiśvaryaṃ mahad idam apāsya ca mahāphalam /
MBh, 15, 33, 36.3 phalaṃ mūlaṃ ca bubhuje rājñā dattaṃ sahānujaḥ //
MBh, 15, 35, 24.2 āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ //
MBh, 17, 2, 6.3 tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama //
MBh, 18, 3, 21.2 dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava //
MBh, 18, 3, 23.2 prāpnuhi tvaṃ mahābāho tapasaśca phalaṃ mahat //
MBh, 18, 5, 51.2 sa bhārataphalaṃ prāpya paraṃ brahmādhigacchati //
Manusmṛti
ManuS, 1, 109.1 ācārād vicyuto vipro na vedaphalam aśnute /
ManuS, 2, 160.2 sa vai sarvam avāpnoti vedāntopagataṃ phalam //
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 3, 129.2 puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api //
ManuS, 3, 142.1 yatheriṇe bījam uptvā na vaptā labhate phalam /
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 3, 176.2 tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ //
ManuS, 3, 177.2 pāparogī sahasrasya dātur nāśayate phalam //
ManuS, 3, 283.2 tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam //
ManuS, 5, 53.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ManuS, 5, 54.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ManuS, 6, 82.2 na hy anadhyātmavit kaścit kriyāphalam upāśnute //
ManuS, 7, 86.2 alpaṃ vā bahu vā pretya dānasya phalam aśnute //
ManuS, 7, 206.2 mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam //
ManuS, 7, 207.2 mitrād athāpy amitrād vā yātrāphalam avāpnuyāt //
ManuS, 8, 156.2 atikrāman deśakālau na tatphalam avāpnuyāt //
ManuS, 8, 339.1 vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca /
ManuS, 9, 48.2 te vai sasyasya jātasya na labhante phalaṃ kvacit //
ManuS, 9, 50.2 kurvanti kṣetriṇām arthaṃ na bījī labhate phalam //
ManuS, 9, 51.1 phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījinām tathā /
ManuS, 9, 53.2 kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam //
ManuS, 9, 159.1 yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam /
ManuS, 9, 159.2 tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ //
ManuS, 11, 8.2 sa pītasomapūrvo 'pi na tasyāpnoti tatphalam //
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //
ManuS, 12, 81.2 tādṛśena śarīreṇa tat tat phalam upāśnute //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 13.2 phalamasvamayebhyo yattatpratyayamayaṃ katham //
Rāmāyaṇa
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Bā, 61, 26.2 phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam //
Rām, Ay, 27, 14.1 pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu /
Rām, Ay, 57, 5.1 gurulāghavam arthānām ārambhe karmaṇāṃ phalam /
Rām, Ay, 58, 29.1 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim /
Rām, Ay, 72, 10.2 yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām //
Rām, Ay, 97, 7.1 sā rājyaphalam aprāpya vidhavā śokakarśitā /
Rām, Ār, 1, 16.1 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ /
Rām, Ār, 28, 6.2 kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa //
Rām, Ār, 28, 8.1 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ /
Rām, Ār, 28, 14.2 adya te pātayiṣyāmi śiras tālaphalaṃ yathā //
Rām, Ār, 48, 27.3 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt //
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Ki, 24, 9.1 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam /
Rām, Ki, 36, 30.1 tad annasambhavaṃ divyaṃ phalaṃ mūlaṃ manoharam /
Rām, Ki, 36, 35.1 te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ /
Rām, Ki, 65, 19.2 phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam //
Rām, Su, 32, 30.2 śūnye yenāpanītāsi tasya drakṣyasi yat phalam //
Rām, Su, 34, 43.1 dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyat strīmanoharam /
Rām, Su, 49, 27.2 tad eva phalam anveti dharmaścādharmanāśanaḥ //
Rām, Su, 49, 28.2 phalam asyāpyadharmasya kṣipram eva prapatsyase //
Rām, Yu, 59, 60.2 mārutaḥ kālasampakvaṃ vṛntāt tālaphalaṃ yathā //
Rām, Yu, 86, 2.2 pātayāmāsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ //
Rām, Yu, 92, 16.2 karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam //
Rām, Utt, 15, 14.2 paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ //
Rām, Utt, 15, 15.2 pariṇāme sa vimūḍho jānīte karmaṇaḥ phalam //
Rām, Utt, 15, 17.2 sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ //
Rām, Utt, 15, 19.2 yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute //
Rām, Utt, 35, 44.2 phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ //
Rām, Utt, 72, 6.2 tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ //
Rām, Utt, 87, 18.2 tasyāḥ phalam upāśnīyām apāpā maithilī yathā //
Saundarānanda
SaundĀ, 3, 27.1 nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye /
SaundĀ, 10, 14.2 tebhyaḥ phalaṃ nāpurato 'pajagmurmoghaprasādebhya iveśvarebhyaḥ //
SaundĀ, 16, 23.1 phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam /
SaundĀ, 16, 23.2 avetya bījaprakṛtiṃ ca sākṣādanāgataṃ tatphalamabhyupaiti //
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
SaundĀ, 17, 41.2 yogādanāgāmiphalaṃ prapadya dvārīva nirvāṇapurasya tasthau //
Agnipurāṇa
AgniPur, 249, 6.1 vāmakarṇopaviṣṭaṃ ca phalaṃ vāmasya dhārayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 143.1 prāyeṇa phalam apy evaṃ tathāmaṃ bilvavarjitam /
AHS, Sū., 7, 34.2 māṣasūpaguḍakṣīradadhyājyair lākucaṃ phalam //
AHS, Sū., 8, 15.2 pītvā sogrāpaṭuphalaṃ vāry uṣṇaṃ yojayet tataḥ //
AHS, Śār., 6, 68.1 śuklāḥ sumanaso vastram amedhyālepanaṃ phalam /
AHS, Cikitsitasthāna, 1, 122.1 kvāthayet kalkayed yaṣṭīśatāhvāphalinīphalam /
AHS, Cikitsitasthāna, 3, 38.2 medāṃ vidārīṃ kākolīṃ svayaṅguptāphalaṃ balām //
AHS, Cikitsitasthāna, 5, 79.2 vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasīphalam //
AHS, Cikitsitasthāna, 8, 103.2 kuṭajatvakphalaṃ tārkṣyaṃ mākṣikaṃ ghuṇavallabhām //
AHS, Cikitsitasthāna, 8, 110.1 bilvakarkaṭikāṃ mustaṃ samaṅgāṃ dhātakīphalam /
AHS, Cikitsitasthāna, 15, 22.1 hapuṣāṃ kāñcanakṣīrīṃ triphalāṃ nīlinīphalam /
AHS, Cikitsitasthāna, 15, 70.2 bhallātakaṃ śigruphalaṃ kaṭukāṃ tiktakaṃ vacāṃ //
AHS, Cikitsitasthāna, 20, 16.1 bhallātakaṃ dvīpisudhārkamūlaṃ guñjāphalaṃ tryūṣaṇaśaṅkhacūrṇam /
AHS, Kalpasiddhisthāna, 2, 32.2 phalakāle pariṇataṃ phalaṃ tasya samāharet //
AHS, Utt., 37, 76.2 śirīṣapattratvaṅmūlaphalaṃ vāṅkollamūlavat //
AHS, Utt., 39, 141.1 kṣīreṇāloḍitaṃ kuryācchīghraṃ rāsāyanaṃ phalam /
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
Bodhicaryāvatāra
BoCA, 1, 12.1 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 47.1 iti duḥśliṣṭam ākarṇya phalaṃ svapnasya kalpitam /
BKŚS, 2, 52.1 rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām /
BKŚS, 5, 47.2 ādityaśarmā svapnasya dvijaḥ phalam avarṇayat //
BKŚS, 5, 308.1 ahaṃ tu vyasanasevā phalam utprekṣya dāruṇam /
BKŚS, 17, 119.1 ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam /
BKŚS, 21, 50.2 iṣṭāniṣṭaphalaṃ karma daivam āhur vicakṣaṇāḥ //
BKŚS, 21, 142.2 puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti //
BKŚS, 22, 249.1 tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava /
BKŚS, 24, 73.1 etat phalam abhipretya mayaitābhyāṃ pratiśrutam /
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 2, 2.1 bhūvallabha bhavadīyamanorathaphalamiva samṛddhalāvaṇyaṃ tāruṇyaṃ nutamitro bhavatputro 'nubhavati /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
DKCar, 2, 8, 213.0 mayoktam phalamasyādyaiva drakṣyasi iti //
Divyāvadāna
Divyāv, 1, 220.2 tasyaitatkarmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam //
Divyāv, 1, 262.2 tasyaitat karmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam //
Divyāv, 1, 315.0 mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti //
Divyāv, 7, 168.0 paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ iti //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 419.1 yatra trāyastriṃśāḥ krīḍanti ramante paricārayanti svakaṃ puṇyaphalaṃ pratyanubhavanti //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Harivaṃśa
HV, 11, 13.2 kathaṃ ca śaktās te dātuṃ nirayasthāḥ phalaṃ punaḥ /
HV, 11, 35.3 pitṝṇāṃ kāraṇaṃ śrāddhe phalaṃ dattasya cānagha /
HV, 12, 19.2 pṛṣṭaḥ pitṝṇāṃ sargaṃ ca phalaṃ śrāddhasya cānagha /
HV, 12, 35.2 rākṣasā dānavā nāgāḥ phalaṃ prāpsyanti tasya tat //
HV, 13, 32.2 tair eva tatkarmaphalaṃ prāpnuvantīha devatāḥ //
HV, 13, 33.2 tasmāt tvaṃ tapasaḥ putri pretyeha prāpsyase phalam //
HV, 15, 67.1 śrāddhasya phalam uddiśya niyataṃ sukṛtasya ca /
HV, 16, 1.2 hanta te vartayiṣyāmi śrāddhasya phalam uttamam /
HV, 19, 34.2 śrāddhasya phalam uddiśya somasyāpyāyanāya vai //
HV, 23, 78.2 asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 2, 21.1 kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ /
Kir, 14, 51.2 sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 41.2 atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt //
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
Kāmasūtra
KāSū, 5, 6, 15.2 abhedyatāṃ gataḥ sadyo yatheṣṭaṃ phalam aśnute //
Kātyāyanasmṛti
KātySmṛ, 1, 525.2 bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ //
KātySmṛ, 1, 760.2 phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet //
KātySmṛ, 1, 764.2 tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt /
KātySmṛ, 1, 765.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
KātySmṛ, 1, 861.1 kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
KātySmṛ, 1, 861.2 tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ //
Kāvyālaṃkāra
KāvyAl, 3, 30.2 vinā puruṣakāreṇa phalaṃ paśyata śākhinām //
Kūrmapurāṇa
KūPur, 1, 3, 21.1 tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
KūPur, 1, 28, 39.2 anyadevanamaskārānna tatphalamavāpnuyāt //
KūPur, 1, 32, 31.2 yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha //
KūPur, 1, 34, 17.2 bhagavañchrotumicchāmi prayāgagamane phalam /
KūPur, 1, 34, 43.2 niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute //
KūPur, 1, 35, 12.2 tulyaṃ phalam avāpnoti rājasūyāśvamedhayoḥ //
KūPur, 1, 35, 20.1 kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
KūPur, 1, 35, 22.2 sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet //
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 12, 38.1 varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
KūPur, 2, 12, 39.2 śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi //
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 18, 28.2 yadanyat kurute kiṃcinna tasya phalamāpnuyāt //
KūPur, 2, 21, 26.1 yatheriṇe bījamuptvā na vaptā labhate phalam /
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 26, 5.2 anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam //
KūPur, 2, 26, 18.1 gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ /
KūPur, 2, 26, 38.1 tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
KūPur, 2, 34, 18.2 pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet //
KūPur, 2, 34, 44.2 pūjayitvā tatra rudramaśvamedhaphalaṃ labhet //
KūPur, 2, 36, 7.1 śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam /
KūPur, 2, 36, 15.3 sarvapāpaviśuddhātmā gosahasraphalaṃ labhet //
KūPur, 2, 36, 17.3 alolupo brahmacārī tīrthānāṃ phalamāpnuyāt //
KūPur, 2, 36, 24.2 daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ //
KūPur, 2, 36, 25.2 tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet //
KūPur, 2, 38, 15.2 tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa //
KūPur, 2, 38, 30.1 tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
KūPur, 2, 38, 39.2 pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ //
KūPur, 2, 39, 5.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 11.2 tatra snātvārcayed devaṃ gosahasraphalaṃ labhet //
KūPur, 2, 39, 14.2 gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati //
KūPur, 2, 39, 16.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 21.2 ahorātropavāsena trirātraphalamāpnuyāt //
KūPur, 2, 39, 26.2 prītastasya bhaved vyāso vāñchitaṃ labhate phalam //
KūPur, 2, 39, 30.2 gosahasraphalaṃ prāpya rudralokaṃ sa gacchati //
KūPur, 2, 39, 32.2 snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet //
KūPur, 2, 39, 35.2 tatra snātvā naro rājan sarvayajñaphalaṃ labhet //
KūPur, 2, 39, 37.2 tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam //
KūPur, 2, 39, 45.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 63.2 tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam //
KūPur, 2, 39, 77.2 udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu //
KūPur, 2, 39, 87.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 100.2 pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet //
KūPur, 2, 40, 32.2 triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ //
KūPur, 2, 44, 38.2 tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ //
Liṅgapurāṇa
LiPur, 1, 63, 82.1 annodakaṃ mūlaphalamoṣadhīś ca pravartayan /
LiPur, 1, 65, 46.2 aśvamedhasahasrasya phalaṃ prāpya tadājñayā //
LiPur, 1, 65, 171.1 aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ /
LiPur, 1, 65, 172.2 aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ //
LiPur, 1, 66, 1.3 aśvamedhasahasrasya phalaṃ prāpya prayatnataḥ //
LiPur, 1, 71, 83.2 cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ //
LiPur, 1, 76, 1.3 pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai //
LiPur, 1, 76, 3.2 yatphalaṃ labhate martyastadvadāmi yathāśrutam //
LiPur, 1, 76, 19.2 kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam //
LiPur, 1, 76, 26.1 tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam /
LiPur, 1, 77, 2.2 yatphalaṃ labhate martyastatphalaṃ vaktumarhasi //
LiPur, 1, 77, 2.2 yatphalaṃ labhate martyastatphalaṃ vaktumarhasi //
LiPur, 1, 77, 12.2 sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ //
LiPur, 1, 77, 13.2 tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram //
LiPur, 1, 77, 17.2 yatphalaṃ labhate martyastatphalaṃ pravadāmyaham //
LiPur, 1, 77, 17.2 yatphalaṃ labhate martyastatphalaṃ pravadāmyaham //
LiPur, 1, 77, 18.2 tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ //
LiPur, 1, 77, 20.1 kṛtvā yatphalamāpnoti tatphalaṃ pravadāmyaham /
LiPur, 1, 77, 20.1 kṛtvā yatphalamāpnoti tatphalaṃ pravadāmyaham /
LiPur, 1, 77, 32.1 cāndrāyaṇasahasrasya phalaṃ māsena labhyate /
LiPur, 1, 77, 55.1 aśvamedhaphalaṃ prāpya rudralokaṃ sa gacchati /
LiPur, 1, 77, 61.1 madhyāhne ca mahādevaṃ dṛṣṭvā yajñaphalaṃ labhet /
LiPur, 1, 77, 61.2 sāyāhne sarvayajñānāṃ phalaṃ prāpya vimucyate //
LiPur, 1, 77, 66.1 pade pade 'śvamedhasya yajñasya phalamāpnuyāt /
LiPur, 1, 77, 73.1 nivedya devadevāya kṣitidānaphalaṃ labhet /
LiPur, 1, 77, 80.2 ahaṅkāraṃ ca mahatā sarvayajñaphalaṃ labhet //
LiPur, 1, 77, 94.2 yatphalaṃ labhate martyastadvadāmi samāsataḥ //
LiPur, 1, 77, 98.2 tatphalaṃ labhate sarvaṃ varṇamaṇḍaladarśanāt //
LiPur, 1, 78, 10.1 tatphalaṃ koṭiguṇitaṃ labhate 'hiṃsako naraḥ /
LiPur, 1, 83, 4.2 sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim //
LiPur, 1, 83, 5.2 ahorātreṇa caikena trirātraphalamaśnute //
LiPur, 1, 83, 6.2 kṣīradhārāvrataṃ kuryāt so'śvamedhaphalaṃ labhet //
LiPur, 1, 83, 30.2 śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet //
LiPur, 1, 86, 14.2 mūrdhānaṃ brahmaṇaḥ sāramṛṣīṇāṃ karmaṇaḥ phalam //
LiPur, 1, 88, 32.2 tathā sukṛtakarmā tu phalaṃ svarge samaśnute //
LiPur, 1, 88, 54.2 bhāgato'rdhaphalaṃ kṛtvā tato garbho niṣicyate //
LiPur, 1, 91, 60.2 ardhaṃ tanmātram api cec chṛṇu yat phalamāpnuyāt //
LiPur, 1, 91, 70.2 anyadevanamaskārānna tatphalamavāpnuyāt //
LiPur, 1, 92, 183.1 tatphalaṃ samavāpnoti vārāṇasyāṃ yathā mṛtaḥ /
LiPur, 1, 92, 190.2 sa eva sarvayajñasya phalaṃ prāpnoti mānavaḥ //
LiPur, 1, 98, 190.2 pratināmni hiraṇyasya tat tasya phalam āpnuyāt //
LiPur, 1, 98, 192.2 so'pi yajñasahasrasya phalaṃ labdhvāsureśvaraiḥ //
LiPur, 1, 107, 2.3 upamanyuḥ samabhyarcya tapasā labdhavānphalam //
LiPur, 2, 5, 17.2 tathetyuktvā dadau tasyai phalam ekaṃ janārdanaḥ //
LiPur, 2, 5, 18.1 sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat /
LiPur, 2, 5, 18.2 bhakṣayāmāsa saṃhṛṣṭā phalaṃ tadgatamānasā //
LiPur, 2, 22, 28.1 tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam /
Matsyapurāṇa
MPur, 7, 22.1 phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet /
MPur, 7, 28.1 ihaloke varān putrān saubhāgyaphalam aśnute /
MPur, 7, 59.2 viditvā dhyānayogena madanadvādaśīphalam //
MPur, 14, 13.1 tasmāttvaṃ putri tapasaḥ prāpsyase pretya tatphalam /
MPur, 14, 21.2 sāpyavāpa ca tatsarvaṃ phalaṃ yaduditaṃ purā //
MPur, 15, 40.1 yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam /
MPur, 18, 26.2 pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet //
MPur, 22, 77.2 tatra śrāddhaṃ pradātavyamanantaphalamīpsubhiḥ //
MPur, 39, 24.2 tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti //
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //
MPur, 53, 15.2 jyeṣṭhe māsi tilairyuktamaśvamedhaphalaṃ labhet //
MPur, 53, 49.2 gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ //
MPur, 53, 57.2 rājasūyasahasrasya phalamāpnoti mānavaḥ /
MPur, 55, 1.2 upavāseṣvaśaktasya tadeva phalamicchataḥ /
MPur, 57, 27.2 sāpi tatphalamāpnoti punarāvṛttidurlabham //
MPur, 59, 2.2 yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi //
MPur, 59, 17.2 sarvānkāmānavāpnoti phalaṃ cānantyamaśnute //
MPur, 60, 47.2 sāpi tatphalamāpnoti devyanugrahalālitā //
MPur, 61, 54.1 homaṃ kṛtvā tataḥ paścādvarjayenmānavaḥ phalam /
MPur, 62, 28.3 tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam //
MPur, 62, 37.2 puṣpamantravidhānena so'pi tatphalamāpnuyāt //
MPur, 62, 38.2 sāpi tatphalamāpnoti gauryanugrahalālitā //
MPur, 63, 28.2 vidhavā yā tathā nārī sāpi tatphalamāpnuyāt /
MPur, 64, 25.2 sāpi tatphalamāpnoti devyanugrahalālitā //
MPur, 65, 2.2 akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca //
MPur, 65, 5.2 yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute //
MPur, 65, 7.2 rājasūyaphalaṃ prāpya gatimagryāṃ ca vindati //
MPur, 76, 5.2 tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam //
MPur, 82, 29.2 nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt //
MPur, 91, 9.2 gavāmayutadānasya phalaṃ prāpnoti mānavaḥ //
MPur, 93, 138.2 kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute //
MPur, 95, 33.2 so'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ //
MPur, 95, 36.1 na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho'pi vaktum /
MPur, 96, 6.1 śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam /
MPur, 96, 9.1 tāmraṃ tālaphalaṃ kuryādagastiphalameva ca /
MPur, 96, 9.1 tāmraṃ tālaphalaṃ kuryādagastiphalameva ca /
MPur, 96, 9.2 piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam //
MPur, 96, 10.2 citravallīphalaṃ tadvatkūṭaśālmalijaṃ phalam //
MPur, 96, 10.2 citravallīphalaṃ tadvatkūṭaśālmalijaṃ phalam //
MPur, 98, 1.2 athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam /
MPur, 101, 24.2 vṛkṣaṃ hiraṇmayaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 101, 35.2 tadvaddhemamṛgaṃ dadyātso'śvamedhaphalaṃ labhet /
MPur, 106, 21.2 tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ //
MPur, 106, 29.1 kṛtvābhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 106, 31.2 sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet //
MPur, 106, 47.1 kṛtābhiṣekastu naraḥ so'śvamedhaphalaṃ labhet /
MPur, 107, 3.1 gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ /
MPur, 107, 3.2 sa tatphalamavāpnoti tattīrthaṃ smarate punaḥ //
MPur, 108, 2.1 anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam /
MPur, 108, 3.2 śṛṇu rājanprayāge tu anāśakaphalaṃ vibho /
MPur, 112, 10.2 ahaṃkāranivṛttaśca sa tīrthaphalamaśnute //
MPur, 112, 11.2 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute //
MPur, 118, 45.1 sadā puṣpaphalaṃ sarvam ajaryam ṛtuyogataḥ /
MPur, 143, 30.2 uñchaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ //
MPur, 154, 414.2 yadarthaṃ duhiturjanma necchantyapi mahāphalam /
Meghadūta
Megh, Pūrvameghaḥ, 26.1 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā /
Megh, Pūrvameghaḥ, 38.2 kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām //
Megh, Uttarameghaḥ, 5.2 āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu //
Nāradasmṛti
NāSmṛ, 2, 1, 45.2 tathāvidham avāpnoti sa phalaṃ pretya ceha ca //
NāSmṛ, 2, 8, 4.2 sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalam //
NāSmṛ, 2, 11, 20.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 22.0 yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 29, 12.2 phalaṃ pakvamasāraṃ vā gṛhītvānyac ca tadvidham //
Su, Sū., 44, 73.2 phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet //
Su, Cik., 22, 20.2 pippalīḥ sarṣapāñ śvetānnāgaraṃ naiculaṃ phalam //
Su, Cik., 26, 35.1 guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya /
Su, Cik., 33, 45.1 sukhaṃ dṛṣṭaphalaṃ hṛdyamalpamātraṃ mahāguṇam /
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 39, 183.1 yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kāśmarīphalam /
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 45, 23.2 udumbaraphalaṃ piṣṭvā pibettadrasam eva vā //
Tantrākhyāyikā
TAkhy, 2, 267.1 śayāna ākasmikam aśnute phalaṃ kṛtaprayatno 'py aparo 'vasīdati /
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
Viṣṇupurāṇa
ViPur, 1, 12, 80.2 tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api //
ViPur, 1, 17, 91.2 samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam //
ViPur, 1, 20, 38.2 dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija //
ViPur, 2, 5, 26.2 jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam //
ViPur, 2, 13, 45.1 bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān /
ViPur, 3, 8, 7.1 yadyadicchati yāvacca phalamārādhite 'cyute /
ViPur, 3, 10, 26.2 samudvahed dadātyetatsamyagūḍhaṃ mahāphalam //
ViPur, 3, 15, 24.2 śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ //
ViPur, 3, 18, 3.3 aihikaṃ vātha pāratryaṃ tapasaḥ phalamicchatha //
ViPur, 4, 6, 92.1 urvaśīsālokyaṃ phalam abhisaṃdhitavān //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 5, 10, 31.1 yo 'nyasyāḥ phalamaśnanvai pūjayatyaparāṃ naraḥ /
ViPur, 6, 2, 2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam /
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
ViPur, 6, 5, 26.1 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ /
ViPur, 6, 8, 28.1 yad aśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam /
ViPur, 6, 8, 30.1 yad agnihotre suhute varṣeṇāpnoti vai phalam /
ViPur, 6, 8, 32.1 tad āpnoti phalaṃ samyak samādhānena kīrtanāt /
ViPur, 6, 8, 34.2 aśvamedhasya yajñasya prāpnoty avikalaṃ phalam //
Viṣṇusmṛti
ViSmṛ, 44, 40.1 phalaṃ puṣpaṃ vā markaṭaḥ //
ViSmṛ, 51, 77.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ViSmṛ, 58, 12.2 tathāvidham avāpnoti sa phalaṃ pretya ceha ca //
ViSmṛ, 59, 15.1 arcitabhikṣādānena godānaphalam āpnoti //
ViSmṛ, 67, 46.2 pratyekadānenāpnoti gopradānasamaṃ phalam //
ViSmṛ, 88, 2.1 tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti //
ViSmṛ, 91, 17.1 devanirmālyāpanayanāt godānaphalam āpnoti //
ViSmṛ, 91, 19.2 punaḥ saṃskārakartā ca labhate maulikaṃ phalam //
Yājñavalkyasmṛti
YāSmṛ, 1, 47.2 yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam //
YāSmṛ, 1, 48.1 trir vittapūrṇapṛthivīdānasya phalam aśnute /
YāSmṛ, 1, 181.1 sarvān kāmān avāpnoti hayamedhaphalaṃ tathā /
YāSmṛ, 1, 293.2 karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām //
YāSmṛ, 1, 351.2 saṃyoge kecid icchanti phalaṃ kuśalabuddhayaḥ //
YāSmṛ, 1, 361.1 iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak /
YāSmṛ, 2, 158.2 sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet //
YāSmṛ, 3, 214.1 mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam /
YāSmṛ, 3, 217.1 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt /
YāSmṛ, 3, 328.2 yathā gurukratuphalaṃ prāpnoti susamāhitaḥ //
Śatakatraya
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 3.1 nigamakalpatarorgalitaṃ phalam /
BhāgPur, 3, 30, 30.2 visṛjyehobhayaṃ pretya bhuṅkte tatphalam īdṛśam //
BhāgPur, 4, 22, 51.1 phalaṃ brahmaṇi saṃnyasya nirviṣaṅgaḥ samāhitaḥ /
BhāgPur, 11, 3, 6.2 tat tat karmaphalaṃ gṛhṇan bhramatīha sukhetaram //
BhāgPur, 11, 12, 23.1 adanti caikaṃ phalam asya gṛdhrā grāmecarā ekam araṇyavāsāḥ /
Bhāratamañjarī
BhāMañj, 1, 364.2 bhuṅkte śubhaphalaṃ divyaṃ kalākelikalaḥ kṛtī //
BhāMañj, 1, 867.1 aśuddhabhūmipatitaṃ phalaṃ laulyena bhakṣayan /
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 8, 46.2 santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam //
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 806.1 japasyāsya phalaṃ dehi yattvayā samupārjitam /
BhāMañj, 13, 813.2 saha bhoktavyamityuktvā jagrāha nṛpatiḥ phalam //
BhāMañj, 13, 818.2 phalaṃ svargaṃ ca bhūtānāṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ //
BhāMañj, 13, 1030.2 phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt //
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
BhāMañj, 13, 1527.2 punaḥ pṛṣṭo 'vadadbhīṣmo dānānāṃ phalamuttamam //
BhāMañj, 13, 1529.2 pṛthivīdānasadṛśaṃ phalaṃ prāpnoti mānavaḥ //
BhāMañj, 13, 1734.2 nivṛttānāṃ ca niḥsaṅgakriyānirvāṇajaṃ phalam //
BhāMañj, 19, 35.1 vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /
Devīkālottarāgama
DevīĀgama, 1, 82.2 gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam //
Garuḍapurāṇa
GarPur, 1, 18, 4.1 śatajapyād vedaphalaṃ yajñatīrthaphalaṃ labhet /
GarPur, 1, 18, 4.1 śatajapyād vedaphalaṃ yajñatīrthaphalaṃ labhet /
GarPur, 1, 42, 12.2 pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam //
GarPur, 1, 51, 5.2 anuddiśya phalaṃ tasmādbrāhmaṇāya tu nityaśaḥ //
GarPur, 1, 52, 27.1 phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet /
GarPur, 1, 82, 19.1 gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ /
GarPur, 1, 83, 12.1 sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet /
GarPur, 1, 83, 12.2 sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet //
GarPur, 1, 83, 13.1 sarasvatīṃ ca sāyāhne dṛṣṭvā dānaphalaṃ labhet /
GarPur, 1, 83, 40.1 akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 47.2 mahāhrade ca kauśikyāmakṣayaṃ phalamāpnuyāt //
GarPur, 1, 83, 57.2 śrāddhī māsapade snātvā vājapeyaphalaṃ labhet //
GarPur, 1, 83, 71.1 rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam /
GarPur, 1, 83, 71.2 mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet //
GarPur, 1, 83, 73.1 mahākauśyāṃ samāvāsādaśvamedhaphalaṃ labhet /
GarPur, 1, 83, 74.2 agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā //
GarPur, 1, 83, 75.1 śrāddhī kumāradhārāyāmaśvamedhaphalaṃ labhet /
GarPur, 1, 84, 17.2 dharmāraṇyaṃ samāsādya vājapeyaphalaṃ labhet //
GarPur, 1, 84, 21.2 yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet //
GarPur, 1, 84, 26.2 trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt //
GarPur, 1, 84, 27.1 sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire /
GarPur, 1, 94, 30.2 yaṃ yaṃ kratum adhīte 'sau tasyasyāpnuyāt phalam //
GarPur, 1, 100, 17.3 śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā //
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 104, 7.2 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt //
GarPur, 1, 109, 24.2 darśayantīha lokasya adātuḥ phalamīdṛśam //
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
GarPur, 1, 113, 41.2 vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute //
GarPur, 1, 119, 6.1 śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
GarPur, 1, 128, 11.2 ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam //
GarPur, 1, 129, 5.1 yajed aśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye /
GarPur, 1, 129, 7.1 caitrādau phalamāpnoti umayā me prabhāṣitam /
GarPur, 1, 143, 38.1 jagdhvā phalaṃ madhuvane dṛṣṭā sītetyavedayat /
Hitopadeśa
Hitop, 1, 45.3 matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati //
Hitop, 1, 84.12 atyutkaṭaiḥ pāpapuṇyair ihaiva phalam aśnute //
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Hitop, 4, 41.2 yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ //
Hitop, 4, 64.3 tatphalaṃ labhate samyag rakṣite śaraṇāgate //
Hitop, 4, 141.8 atha sarve svasthānaṃ prāpya manābhilaṣitaṃ phalaṃ prāpnuvann iti /
Kathāsaritsāgara
KSS, 2, 4, 13.1 prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
KSS, 2, 4, 89.2 vaśīkṛtā satī nānyatphalaṃ janmanyamanyata //
KSS, 2, 4, 163.2 ahaṃ ca te 'tra jananī tanme dehi sutāphalam //
KSS, 3, 3, 148.2 yo yadvapati bījaṃ hi labhate so 'pi tatphalam //
KSS, 3, 6, 228.2 saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt //
KSS, 4, 1, 147.2 ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau //
KSS, 4, 2, 155.1 tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā /
KSS, 6, 1, 99.2 acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ //
Kālikāpurāṇa
KālPur, 52, 30.2 phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam //
KālPur, 54, 20.2 harītakīphalaṃ cāpi nāgaraṅgakamelakām //
KālPur, 55, 20.2 evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ //
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
KālPur, 55, 94.1 kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret /
KālPur, 56, 54.2 sa sarvayajñasya phalaṃ labhate nātra saṃśayaḥ //
KālPur, 56, 60.1 yo nyaset kavacaṃ dehe tasya puṇyaphalaṃ śṛṇu /
Kṛṣiparāśara
KṛṣiPar, 1, 140.2 carācaradhṛte devi dehi me vāñchitaṃ phalam //
KṛṣiPar, 1, 189.3 na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet //
KṛṣiPar, 1, 194.2 prapīḍitaṃ kṛṣāṇānāṃ na datte phalamuttamam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 14.3 harir dadāti hi phalaṃ sarvayajñaiś ca durlabham //
KAM, 1, 15.2 phalaṃ dadāti sulabhaṃ salilenāpi pūjitaḥ //
KAM, 1, 55.3 phalaṃ prāpnoty avikalaṃ bhūri svalpam athāpi vā //
KAM, 1, 60.2 phalaṃ prāpnoty avikalaṃ kalau saṃkīrtya keśavam //
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
KAM, 1, 85.2 aśvamedhasahasrasya phalam āpnoti mānavaḥ //
KAM, 1, 182.2 bhaktyā sampūjito viṣṇuḥ phalaṃ datte samīhitam //
Mātṛkābhedatantra
MBhT, 4, 15.2 tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ //
MBhT, 6, 55.1 sahasrāvṛttipāṭhena yat phalaṃ labhate naraḥ /
MBhT, 7, 44.2 sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet //
MBhT, 7, 68.1 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet /
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 10, 12.2 sa eva siddhim āpnoti phalaṃ samyak priyaṃvade //
MBhT, 11, 32.2 yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 33.2 dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet //
MBhT, 12, 2.2 śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet //
MBhT, 12, 23.1 svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ /
MBhT, 12, 32.1 tadannasya ca dānena kṣitidānaphalaṃ labhet //
MBhT, 12, 33.2 brahmāṇḍapātrasampūrṇam annadānaphalaṃ labhet //
MBhT, 12, 34.2 sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 136.1 yathoktanāmakaraṇasya phalamāhatuḥ śaṅkhalikhitau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.2 patraṃ puṣpaṃ phalaṃ vāpi vyāhṛtībhiḥ pratikṣipet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.1 evaṃ kurvataḥ phalamāha yājñavalkyaḥ /
Rasamañjarī
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 270.1 mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /
RMañj, 6, 322.2 sarvatulyāṃśabhallātaphalamekatra cūrṇayet //
RMañj, 9, 70.1 pippalīṃ ca yavakṣāraṃ viḍaṅgaṃ manmathaphalam /
Rasaratnasamuccaya
RRS, 1, 24.2 jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt //
RRS, 1, 30.2 tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam //
RRS, 1, 32.2 rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam //
RRS, 11, 99.1 śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
RRS, 11, 128.2 nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī /
RRS, 11, 134.1 drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /
RRS, 12, 58.2 gṛhītvā viṣatolārdhaṃ tolārdhaṃ tintiḍīphalam //
RRS, 12, 63.2 tolārdhamamṛtaṃ kṣiptvā tolārdhaṃ tintiḍīphalam //
RRS, 12, 112.2 bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramād bhāvanāḥ //
RRS, 14, 40.2 jāte śleṣmavikāre tu kadalīphalamāharet //
RRS, 16, 8.2 madhunā lehayeccānu kuṭajasya phalaṃ tvacam //
Rasaratnākara
RRĀ, R.kh., 10, 13.2 guñjākarañjaphalaṃ ca naramūtreṇa bhāvayet //
RRĀ, Ras.kh., 1, 18.2 tryahaṃ pibet tatpraśāntyai vāriṇā karkaṭīphalam //
RRĀ, Ras.kh., 1, 24.1 cāturjātakakarpūrakaṅkolaṃ kaṭukīphalam /
RRĀ, Ras.kh., 3, 161.2 pūrvaval labhate vīraḥ phalamatyantadurlabham //
RRĀ, Ras.kh., 4, 100.1 kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet /
RRĀ, Ras.kh., 5, 12.2 kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet //
RRĀ, Ras.kh., 5, 23.2 lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam //
RRĀ, Ras.kh., 5, 62.2 vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam /
RRĀ, Ras.kh., 6, 23.2 tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu //
RRĀ, Ras.kh., 6, 53.1 musalī bhṛṅgarāṭ drākṣā pakvaṃ śleṣmātakaṃ phalam /
RRĀ, Ras.kh., 7, 20.1 piṣṭaṃ taṇḍulasambhūtaṃ badarīṇāṃ phalaṃ samam /
RRĀ, Ras.kh., 7, 40.2 śleṣmāntasya phalaṃ pakvaṃ kokilākṣasya bījakam //
RRĀ, Ras.kh., 7, 67.1 māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm /
RRĀ, Ras.kh., 8, 72.2 tatphalaṃ chidritaṃ kṛtvā utpātya bhramaraṃ tataḥ //
RRĀ, Ras.kh., 8, 95.1 athavā bhakṣayettasmātphalamekaṃ yathācitam /
RRĀ, Ras.kh., 8, 97.1 tatphalaṃ bhakṣayetsiddho jīvedyugasahasrakam /
RRĀ, Ras.kh., 8, 100.1 tatphalaṃ bhakṣayedvīro jīveccandrārkatārakam /
RRĀ, V.kh., 13, 86.2 lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam //
Rasendracintāmaṇi
RCint, 1, 27.2 tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam //
RCint, 3, 46.2 ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /
Rasendracūḍāmaṇi
RCūM, 14, 25.1 vinā bilvaphalaṃ cātra sarvamanyat praśasyate /
RCūM, 16, 6.2 tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //
Rasādhyāya
RAdhy, 1, 13.2 rasānāṃ phalamutpattiṃ dehaloharasāyanam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 13.0 atha siddharasasya phalamāha //
RAdhyṬ zu RAdhy, 242.2, 4.0 thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
Rasārṇava
RArṇ, 12, 295.2 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //
RArṇ, 14, 32.2 aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //
RArṇ, 18, 64.2 tat phalaṃ labhate devi tasya vīrye sa jīvati //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 8.1 tasyaiva bhūtajayasya phalam āha //
RājMār zu YS, 3, 47.1, 6.0 tasya phalam āha //
Rājanighaṇṭu
RājNigh, Pipp., 216.1 samudranāma prathamaṃ paścāt phalam udāharet /
RājNigh, 13, 201.2 tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam //
Skandapurāṇa
SkPur, 8, 22.1 te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat /
SkPur, 9, 21.3 phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ //
SkPur, 9, 28.2 gosahasraphalaṃ so 'pi matprasādādavāpsyati /
SkPur, 9, 31.3 so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ //
SkPur, 21, 56.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
SkPur, 22, 19.2 so 'śvamedhaphalaṃ prāpya rudraloke mahīyate //
Tantrasāra
TantraS, 6, 24.0 tathaiva upāsā atra phalaṃ samucitaṃ karoti //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
Tantrāloka
TĀ, 4, 199.1 yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati /
TĀ, 6, 118.2 makarādīni tenātra kriyā sūte sadṛkphalam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.2 kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.2 devyā haste japaphalaṃ samarpaṇamathācaret //
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
ToḍalT, Navamaḥ paṭalaḥ, 28.3 pṛthak pṛthaṅ mahādeva pattramālāphalaṃ vada //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
VetPV, Intro, 19.3 daivajñaṃ putrakaṃ mitraṃ phalena phalam ādiśet //
Ānandakanda
ĀK, 1, 3, 115.1 tvatpādodakapānena sarvatīrthaphalaṃ labhet /
ĀK, 1, 7, 5.1 tajjātilakṣaṇaṃ devi saṃskāraṃ bhajanaṃ phalam /
ĀK, 1, 10, 108.1 priye pañcadaśānāṃ ca ghuṭikānāṃ phalaṃ śṛṇu /
ĀK, 1, 12, 71.2 ekapādena satataṃ tacciñcāphalam āharet //
ĀK, 1, 12, 80.2 tiṣṭhati bhramarāmraśca tatra tatphalamāharet //
ĀK, 1, 12, 105.2 kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet //
ĀK, 1, 12, 109.2 bhakṣayedathavā tasya phalamekaṃ yathocitam //
ĀK, 1, 12, 111.2 tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam //
ĀK, 1, 12, 113.1 aśnīyāttatphalaṃ dhīro jīvetsaṃvartakatrayam /
ĀK, 1, 13, 2.2 sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara //
ĀK, 1, 13, 36.2 aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt //
ĀK, 1, 14, 1.3 viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam //
ĀK, 1, 15, 49.1 dahettaṃ śītalībhūte sāndraṃ tatphalamāharet /
ĀK, 1, 15, 49.2 bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat //
ĀK, 1, 15, 97.1 gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
ĀK, 1, 15, 136.1 tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake /
ĀK, 1, 15, 136.2 phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam //
ĀK, 1, 15, 158.1 karṣaṃ jalena vājyena madhunā vā phalaṃ niśi /
ĀK, 1, 15, 162.1 pūrvavacca phalaṃ devi nātra kāryā vicāraṇā /
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 202.2 pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret //
ĀK, 1, 15, 203.1 gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 15, 223.1 bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet /
ĀK, 1, 15, 273.2 tasminkarpūratakkolatvagjātīphalameva ca //
ĀK, 1, 15, 284.2 phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 15, 287.1 phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate /
ĀK, 1, 15, 289.2 caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam //
ĀK, 1, 15, 292.2 sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam //
ĀK, 1, 15, 296.1 aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale /
ĀK, 1, 15, 297.1 phalaṃ navamamāsasya śṛṇu kātyāyani priye /
ĀK, 1, 15, 420.2 jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām //
ĀK, 1, 15, 466.1 patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet /
ĀK, 1, 15, 612.2 tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt //
ĀK, 1, 15, 616.2 tatphalaṃ svarasaṃ karṣaṃ ghṛtaṃ kṣaudraṃ ca tatsamam //
ĀK, 1, 16, 5.1 gṛhītvā tatphalaṃ pakvaṃ pūrayettadghaṭaṃ phalaiḥ /
ĀK, 1, 16, 6.1 ānīya tadghaṭaṃ gehe śoṣayedātape phalam /
ĀK, 1, 16, 39.2 āḍhakaṃ yojayetsarvaṃ kākatuṇḍīphalaṃ palam //
ĀK, 1, 16, 61.1 kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam /
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 16, 94.2 ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt //
ĀK, 1, 20, 158.2 svanāmakarmasadṛśaṃ phalaṃ dadati yoginām //
ĀK, 1, 22, 17.2 bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam //
ĀK, 1, 23, 107.1 guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ /
ĀK, 1, 23, 204.1 arkamūlaphalaṃ piṣṭvā mūṣāṃ tena pralepayet /
ĀK, 1, 23, 400.1 devadālīphalaṃ devi viṣṇukrāntāṃ ca sūtakam /
ĀK, 1, 23, 401.1 devadālīphalaṃ mūlamīśvarīrasameva ca /
ĀK, 1, 23, 498.1 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam /
ĀK, 1, 23, 623.2 saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam //
ĀK, 1, 24, 191.1 śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam /
ĀK, 1, 24, 199.1 śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam /
Āryāsaptaśatī
Āsapt, 2, 557.2 gurujanasamakṣamūka prasīda jambūphalaṃ dalaya //
Āsapt, 2, 602.2 nūtanalateva sundara dohadaśaktyā phalaṃ vahati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 27.2, 1.0 rasajñānaphalamāha yaḥ syād ityādi //
ĀVDīp zu Ca, Sū., 27, 165.2, 9.0 bhavyaṃ karmaraṅgaphalaṃ kecit tvaksaṃhitamātraphalaṃ vadanti //
ĀVDīp zu Ca, Sū., 27, 165.2, 24.0 avadaṃśakṣamamiti lavalīphalaṃ prāśya dravyāntare rucir bhavati //
ĀVDīp zu Ca, Sū., 27, 177.2, 1.0 haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Śār., 1, 48.2, 2.0 teṣāṃ jñānasantānavādinām anyena kṛtasyaudanapākādeḥ phalamannādi anye bhuñjata iti prāpnoti //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 57.2, 3.0 nāśnute phalameka iti yojyam //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 4.0 anyadapi vaśitvaphalamāha vaśī cetaḥ samādhatta iti //
ĀVDīp zu Ca, Śār., 1, 78.2, 7.0 vaśī sannayaṃ mokṣārthaṃ pravṛttaḥ sarvārambhaṃ śubhāśubhaphalaṃ tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 7.0 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 3.0 anvicchediti rasāyanānmahāphalāt tadapekṣayālpaphalaṃ vājīkaraṇaṃ paścād icchet //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 16.0 paryante yogino yogaphalaṃ samyak pradarśayan //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śyainikaśāstra
Śyainikaśāstra, 1, 30.1 dharmadrumasya phalamarthamudīrayanti śāstreṣu niścitadhiyo hi yathāgamena /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 119.1 madhunā lehayeccānu kuṭajasya phalaṃ tvacam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.7 bījapūraphalaṃ vātha vṛntaṃ saṃtyajya kārayet //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 4.0 anena vākyena sāyujyādikaṃ phalam api nirāyāsena prāpnotīty arthaḥ //
Dhanurveda
DhanV, 1, 54.1 phalaṃ tu śuddhalohasya sadhāraṃ tīkṣṇamastakam /
DhanV, 1, 217.2 pade pade'śvamedhasya labhate phalamakṣayam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 12.3 tīrthānāṃ darśane puṇyaṃ snāne dāne ca yat phalam //
GokPurS, 1, 13.2 tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā //
GokPurS, 4, 4.1 tīrtheṣu teṣu yaḥ snāti so 'nantaphalam aśnute /
GokPurS, 5, 42.2 pitṛsthālyāṃ sakṛtkṛtvā tat sandhyā phalam aśnute //
GokPurS, 9, 30.2 tattīrthasnānamātreṇa rājasūyaphalaṃ labhet //
GokPurS, 11, 27.2 adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet //
GokPurS, 12, 98.1 tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api /
Gorakṣaśataka
GorŚ, 1, 6.1 dvijasevitaśākhasya śrutikalpataroḥ phalam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 27.1 uduṃbaraphalaṃ caiva taṇḍulīyakavāstukam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 27.2 rambhāprasūtaṃ cāṅgerīm ayakaṃ kadalīphalam //
Haribhaktivilāsa
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 3, 3.2 sarvakarmaphalaṃ tasyāniṣṭaṃ yacchati devatā //
HBhVil, 3, 257.2 dṛṣṭādṛṣṭaphalaṃ tasmāt prātaḥsnānaṃ samācaret //
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 3, 311.3 yad anyat kurute kiṃcin na tasya phalam āpnuyāt //
HBhVil, 3, 355.2 praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat //
HBhVil, 3, 356.3 vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt //
HBhVil, 4, 26.3 cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate //
HBhVil, 4, 140.2 daśāśvamedhāvabhṛtaṃ labhate snānajaṃ phalam //
HBhVil, 4, 197.2 namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet //
HBhVil, 4, 199.2 kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet //
HBhVil, 4, 257.2 śaṅkhopari kṛte padme tat phalaṃ samavāpnuyāt //
HBhVil, 4, 331.3 patre patre'śvamedhānāṃ daśānāṃ labhate phalam //
HBhVil, 4, 332.2 phalaṃ yacchati daitāriḥ pratyahaṃ dvārakodbhavam //
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
HBhVil, 5, 308.2 pūjite phalam āpnoti ihaloke paratra ca //
HBhVil, 5, 384.2 yajñakoṭisamaṃ puṇyaṃ gavāṃ koṭiphalaṃ labhet //
HBhVil, 5, 414.2 tat phalaṃ samavāpnoti śālagrāmaśilārcane //
HBhVil, 5, 416.2 cakrapūjām avāpnoti samyak śāstroditaṃ phalam //
HBhVil, 5, 468.2 ebhiś cācyutarūpo 'sau phalam aindraṃ prayacchati //
HBhVil, 5, 471.2 navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam //
Janmamaraṇavicāra
JanMVic, 1, 153.2 vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 1.0 adhunā sthiradehasya phalaṃ vyanakti sthiretyādi //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 3.0 tulyakanakaṃ ca jīrṇaṃ pūrṇaṃ phalaṃ dadātīti //
MuA zu RHT, 19, 33.2, 11.0 phalamāha sthaulyam ityādi //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 22.1 phalaṃ tyaktvā karmakaraṇam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 34.2 paritrātā yadā gacchet sa ca kratuphalaṃ labhet //
ParDhSmṛti, 3, 40.2 pade pade yajñaphalam ānupūrvyāllabhanti te //
ParDhSmṛti, 10, 20.1 śaṃkhapuṣpīlatāmūlaṃ patraṃ vā kusumaṃ phalam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 16.2, 1.0 atha hemaraktītāraraktyor lakṣaṇaṃ phalaṃ cāha tāmramiti //
Rasasaṃketakalikā
RSK, 4, 98.1 godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam /
Rasārṇavakalpa
RAK, 1, 204.1 devadālīphalaṃ viṣṇukrāntāṃ ca sūtakam /
RAK, 1, 424.1 athavā patrapuṣpāṇi phalaṃ mūlaṃ tathaiva ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.2 yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 51.2 tatphalaṃ samavāpnoti rājannāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.1 pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.2 tatphalaṃ labhate martyo bhaktyā snātvā maheśvara //
SkPur (Rkh), Revākhaṇḍa, 11, 12.1 tāmasī sarvalokasya trividhaṃ ca phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 11, 69.2 na tatphalamavāpnoti gāyatryā saṃyamī yathā //
SkPur (Rkh), Revākhaṇḍa, 21, 38.1 sarvahiṃsānivṛttastu labhate phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 23, 12.2 aśvamedhasya mahato 'saṃśayaṃ phalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 23, 14.2 viśalyāsaṅgame snātvā sakṛttatphalamaśnute //
SkPur (Rkh), Revākhaṇḍa, 26, 106.1 gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 29, 3.1 kathayasva mahābhāga kāverīsaṅgame phalam /
SkPur (Rkh), Revākhaṇḍa, 29, 6.3 śṛṇuṣvaikamanā bhūtvā kāverīphalam uttamam //
SkPur (Rkh), Revākhaṇḍa, 29, 39.1 gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 39.2 tatphalaṃ labhate martyaḥ kāverīsnānamācaran //
SkPur (Rkh), Revākhaṇḍa, 30, 8.1 yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam //
SkPur (Rkh), Revākhaṇḍa, 30, 9.2 yajurvedī yajurjaptvā labhate phalam uttamam //
SkPur (Rkh), Revākhaṇḍa, 31, 6.1 tatphalaṃ samavāpnoti tattīrthasya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 23.2 snātvābhyarcya pitṝn devān so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 34, 18.2 tarpayet pitṛdevāṃśca so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 35, 27.1 ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 36, 17.2 so 'śvamedhaphalaṃ rājaṃllabhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 18.2 sa tu viprasahasrasya labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 37, 16.1 snānaṃ samācaredbhaktyā sa labhenmauktikaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 37, 17.1 sa labhenmukhyaviprāṇāṃ phalaṃ sāhasrikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 38, 69.2 snātvā caiva mahādevam aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 38, 71.2 pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 38, 72.2 dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 38, 73.2 narmadeśvaramāsādya prāpnuyājjanmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 38, 77.2 bhaktyā śṛṇoti ca naraḥ so 'pi snānaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 40, 19.2 so 'gniṣṭomasya yajñasya phalaṃ prāpnoty asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 41, 24.2 ṛcamekāṃ japitvā tu sakalaṃ phalamaśnute //
SkPur (Rkh), Revākhaṇḍa, 41, 25.1 gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 42, 70.1 aśvamedhasya yajñasya phalaṃ prāpnotyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 43, 7.1 ṛcamekāṃ japet sāmnaḥ sāmavedaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 43, 31.1 etanmantraṃ japettāta snānasya labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 49, 43.1 sa tatra phalamāpnoti śūlabhede na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 5.1 yathā 'nṛṇe bījamuptvā vaptā na labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 50, 5.2 tathānṛce havirdattvā na dātā labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 50, 19.1 sāpi tatphalamāpnoti tīrthe 'sminnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 22.1 etatkṛtvā nṛpaśreṣṭha janmanaḥ phalamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 51, 26.1 viśeṣāccaitramāsānte tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 51, 28.1 gayādisarvatīrthānāṃ phalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 73.1 phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam /
SkPur (Rkh), Revākhaṇḍa, 55, 39.2 jātismaratvaṃ labhate prāpnotyabhimataṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 56, 133.2 gṛhītvā śrīphalaṃ śīghraṃ homaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 59, 10.2 akṣayaṃ phalamāpnoti tasmiṃstīrthe na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 12.2 sa samagrasya vedasya phalamāpnoti vai nṛpa //
SkPur (Rkh), Revākhaṇḍa, 60, 69.4 ravitīrthe kurukṣetre tulyametatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 60, 75.2 ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 60, 76.1 gāyatryā ca caturvedaphalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 80.2 ye śṛṇvanti narā bhaktyā ravitīrthaphalaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 60, 83.1 tatphalaṃ samavāpnoti ādityeśvarakīrtanāt /
SkPur (Rkh), Revākhaṇḍa, 72, 65.2 tatphalaṃ samavāpnoti ākhyānaśravaṇena tu //
SkPur (Rkh), Revākhaṇḍa, 80, 8.2 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 4.2 annena sahitaṃ pārtha tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 81, 5.1 yatphalaṃ labhate martyaḥ satre dvādaśavārṣike /
SkPur (Rkh), Revākhaṇḍa, 81, 5.2 tatphalaṃ samavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 82, 4.2 agniṣṭomasya yajñasya phalamāpnotyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 82, 7.2 nābhimātre jale tiṣṭhansa labhetārbudaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 82, 8.2 āgneye yatphalaṃ tāta snātvā tatphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 84, 31.2 kumbheśvarasamīpasthās tatphalaṃ śṛṇu ṣaṇmukha //
SkPur (Rkh), Revākhaṇḍa, 84, 33.2 labhante tatphalaṃ martyā liṅgatrayavilokanāt //
SkPur (Rkh), Revākhaṇḍa, 90, 96.2 tena mānena tāṃ kurvannakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 97, 128.2 tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 97, 155.1 ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 98, 35.1 sarvatīrthaphalaṃ prāpya so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 98, 35.1 sarvatīrthaphalaṃ prāpya so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 100, 9.2 tarpayet tatra yo vaṃśyānāpnuyājjanmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 102, 3.2 upoṣya rajanīmekāṃ gosahasraphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 102, 4.2 trirātraṃ kurute rājansa golakṣaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 32.2 snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 44.2 kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān /
SkPur (Rkh), Revākhaṇḍa, 109, 13.2 puṇḍarīkasya yajñasya phalamāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 14.2 śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 111, 37.2 gandhamālyābhiṣekaiśca yājñikaṃ sa labhet phalam //
SkPur (Rkh), Revākhaṇḍa, 111, 38.2 tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 113, 3.2 pūjite tu mahādeve vājapeyaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 115, 9.2 hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 116, 3.1 piṇḍodakapradānena vājapeyaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 118, 11.2 phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 40.2 so 'śvamedhasya yajñasya puṣkalaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 119, 5.2 sopavāso jitakrodhastasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 120, 23.2 tatphalaṃ samavāpnoti gāyatrīmātramantravit //
SkPur (Rkh), Revākhaṇḍa, 120, 24.2 pūjayed devamīśānaṃ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 122, 35.2 agniṣṭomasya yajñasya phalamāpnotyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 125, 29.1 dvādaśābdānnamaskārādbhaktyā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, 125, 29.2 mantrayuktanamaskārātsakṛttallabhate phalam //
SkPur (Rkh), Revākhaṇḍa, 125, 38.2 yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 126, 13.1 na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 13.2 yatphalaṃ samavāpnoti ṣaḍakṣara udīraṇāt //
SkPur (Rkh), Revākhaṇḍa, 126, 14.2 dvijānāmayutaṃ sāgraṃ sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 128, 4.1 agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 128, 6.1 godānaṃ vā mahīṃ vāpi tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 129, 7.2 agniṣṭomasya yajñasya sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 130, 2.2 sa labhennātra sandeho gosahasraphalaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 131, 6.1 na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam /
SkPur (Rkh), Revākhaṇḍa, 133, 39.2 gandhadhūpanamaskāraiḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 133, 41.2 yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 133, 43.2 vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 135, 2.2 vājapeyasya yajñasya sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 139, 2.2 kṛtajāpyo raviṃ dhyāyet tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 139, 9.2 ekasya yogayuktasya tatphalaṃ kavayo viduḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 6.2 dadāti dānaṃ viprebhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 140, 11.2 tatphalaṃ samavāpnoti snātvā nandāhrade nṛpa //
SkPur (Rkh), Revākhaṇḍa, 142, 94.2 tatra tīrthe tu rājendra gāyatryā tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 142, 96.2 tatphalaṃ labhate tatra snānamātrān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 2.2 pūjayeta mahādevaṃ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 14.2 phalamāpnoti sampūrṇaṃ pitṛloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 18.2 kṛtvābhiṣekavidhinā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 20.1 tatphalaṃ labhate nūnaṃ tatra tīrthe 'bhiṣecanāt /
SkPur (Rkh), Revākhaṇḍa, 146, 60.1 tatphalaṃ samavāpnoti yathā me śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 146, 67.1 yo dadāti dvijaśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 146, 76.1 tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 105.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 146, 112.2 yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 149, 5.2 pūjayetparayā bhaktyā tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 149, 6.1 satrayājiphalaṃ jantur labhate dvādaśābdakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 6.2 brāhmaṇānbhojayaṃstatra tadeva labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 150, 43.2 piṇḍanirvapaṇaṃ kuryāt tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 150, 44.1 sattrayājiphalaṃ yacca labhate dvādaśābdikam /
SkPur (Rkh), Revākhaṇḍa, 150, 44.2 piṇḍadānātphalaṃ tacca labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 152, 2.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 40.1 yatphalaṃ labhate tena tacchṛṇuṣva mayoditam /
SkPur (Rkh), Revākhaṇḍa, 155, 106.2 tathā dānaphalaṃ cānye bhuñjānā yamamandire //
SkPur (Rkh), Revākhaṇḍa, 156, 22.1 gandhapuṣpādidhūpaiśca so 'śvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 156, 42.2 ya idaṃ śṛṇuyādbhaktyā purāṇe vihitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 157, 8.1 yad anyad devatārcāyāḥ phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 8.2 sāṣṭāṅgapraṇipātena tatphalaṃ labhate hareḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 5.2 aśvamedhasya yajñasya phalaṃ prāpnoty asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 158, 9.1 so 'pi tatphalamāpnoti gataḥ svarge nareśvara /
SkPur (Rkh), Revākhaṇḍa, 158, 10.2 yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
SkPur (Rkh), Revākhaṇḍa, 158, 12.2 tatsarvaṃ saptajanmāni hyakṣayaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 158, 15.2 yogīndre caiva tatpārtha pūjite labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 161, 5.2 vājapeyaphalaṃ tasya purā provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 5.2 pūjayed bhāskaraṃ devaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 164, 9.2 sa tatphalamavāpnoti tatra snātvā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 10.2 tatra tīrthe nṛpaśreṣṭha snātvā tatphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 167, 25.1 ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 167, 25.2 yajurvedasya yajuṣā sāmnā sāmaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 168, 32.2 aṅkūreśvaranāmānaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 168, 37.1 pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 168, 43.1 ye 'pi śṛṇvanti bhaktyedaṃ kīrtyamānaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 172, 56.2 godānaphalamāpnoti tasya tīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 59.2 athavā śivaliṅgaṃ ca tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 172, 78.2 samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 79.1 gāyatrījāpyamātras tu vedatrayaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 172, 83.2 sāṅgopāṅgaiś caturvedair labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 174, 9.1 yastu kuryān naraśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 175, 12.2 gosahasraphalaṃ tasya labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 18.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 7.2 snātvārcayen mahādevaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 179, 13.2 sa ca sarvasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 14.1 bhaktyā tu pūjayet paścāt sa labhet phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 2.2 daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 3.3 aśakyaḥ prākṛtaiḥ kartuṃ kathaṃ teṣāṃ phalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 11.2 pratyakṣaṃ paśya tīrthasya phalaṃ mā vismitā bhava /
SkPur (Rkh), Revākhaṇḍa, 180, 65.2 evaṃ kṛte tato rājan samyak tīrthaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 182, 41.1 sarvamedhasya yajñasya phalaṃ prāpnotyasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 182, 53.2 yatphalaṃ samavāpnoti tacchṛṇuṣva nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 183, 1.4 sampūjya devadeveśaṃ kedārotthaṃ phalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 186, 39.1 sarvakāmasamṛddhasya yajñasya phalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 189, 25.2 yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //
SkPur (Rkh), Revākhaṇḍa, 194, 27.1 mūlaśrīpatināmānaṃ vāñchite prāpnuyāt phalam /
SkPur (Rkh), Revākhaṇḍa, 195, 8.1 sūryagrahe 'tra vai kṣetre snātvā yatphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 195, 10.2 vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 12.2 tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 31.1 svakarmaṇo 'nurūpaṃ hi phalaṃ bhuñjanti jantavaḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 14.2 tatphalaṃ samavāpnoti darśe tatra na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 9.2 mṛtānāṃ sapta janmāni phalamakṣayamaśnute //
SkPur (Rkh), Revākhaṇḍa, 209, 1.3 tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 209, 177.1 caturdhā pūrayelliṅgaṃ tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 209, 178.2 so 'śvamedhasya yajñasya labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 179.2 svarṇadānācca tattīrthe yajñasya labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 209, 181.2 tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 210, 6.1 tatra tīrthe naraḥ snātvā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 210, 8.2 vājapeyasya yajñasya phalaṃ prāpnotyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 214, 5.2 tasya darśanamātreṇa hyaśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 220, 17.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 48.1 tatphalaṃ samavāpnoti revāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 220, 50.2 karoti bhaktyā vidhivattasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 227, 3.2 cāndrāyaṇaśatasyāśu labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 227, 29.1 dambhāhaṅkāramukto yaḥ sa tīrthaphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 227, 30.1 vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 227, 31.1 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 227, 43.1 caturviṃśatikṛcchrāṇāṃ phalamāpnoti śobhanam /
SkPur (Rkh), Revākhaṇḍa, 227, 60.2 tatrāpyupoṣaṇāt kṛcchraphalaṃ prāpnotyathādhikam //
SkPur (Rkh), Revākhaṇḍa, 227, 61.1 dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 62.1 praṇamya labhate pārtha phalaṃ kṛcchrabhavaṃ sudhīḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 64.2 tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 227, 66.2 apyarvāgyojanātpārtha dadyātkṛcchraphalaṃ nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 228, 11.1 gatvā parārthaṃ tīrthādau ṣoḍaśāṃśaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 228, 12.1 anusaṅgena tīrthasya snāne snānaphalaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //
SkPur (Rkh), Revākhaṇḍa, 228, 16.1 patipatnyormithaścārddhaṃ phalaṃ prāhurmanīṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 16.3 ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 6.2 satrayājī phalaṃ yatra labhate dvādaśābdikam //
SkPur (Rkh), Revākhaṇḍa, 229, 7.1 carite tu śrute devyā labhate tādṛśaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 229, 9.1 yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 229, 24.2 tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 26.1 satrayājī phalaṃ yacca labhate dvādaśābdikam /
SkPur (Rkh), Revākhaṇḍa, 232, 26.2 śrutvā sakṛcca revāyāścaritaṃ tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 27.2 sakṛcchrutvā ca māhātmyaṃ revāyās tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 42.1 tatphalaṃ samavāpnoti narmadācarite śubhe /
SkPur (Rkh), Revākhaṇḍa, 232, 45.2 yaḥ śṛṇoti naro bhaktyā śṛṇudhvaṃ tatphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 232, 51.2 tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ //
Sātvatatantra
SātT, 7, 14.1 tasya satyaphalaṃ dhatte kramaśo dvijasattamaḥ /
SātT, 8, 37.1 phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 9, 46.2 phalaṃ caiva yathā tuṣṭāḥ prayacchanti samāhitam //
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 16.5 pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 286.2 drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet //