Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 5, 1, 6, 8.2 patiṃ vo aghnyānām /
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 60, 2.1 sāsahā id ahaṃ patiṃ sāsahai śvaśurā ubhau /
AVP, 1, 88, 1.1 yajñapatim ṛṣaya enasāhur nirbhaktā bhāgād anutapyamānāḥ /
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 4, 28, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḍha ṛṣir ahvad ūtaye /
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 2.1 yajñapatim ṛṣayaḥ enasāhur nirbhaktaṃ prajā anutapyamānam /
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 2, 36, 3.2 suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu //
AVŚ, 3, 18, 1.2 yayā sapatnīṃ bādhate yayā saṃvindate patim //
AVŚ, 3, 18, 2.2 sapatnīṃ me parā ṇuda patiṃ me kevalaṃ kṛdhi //
AVŚ, 5, 1, 4.2 kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patim erayethām //
AVŚ, 6, 36, 1.1 ṛtāvānaṃ vaiśvānaram ṛtasya jyotiṣas patim /
AVŚ, 6, 60, 1.2 asyā icchann agruvai patim uta jāyām ajānaye //
AVŚ, 6, 60, 3.2 dhātāsyā agruvai patim dadhātu pratikāmyam //
AVŚ, 6, 78, 3.1 tvaṣṭā jāyām ajanayat tvaṣṭāsyai tvāṃ patim /
AVŚ, 7, 21, 1.1 sameta viśve vacasā patiṃ diva eko vibhūr atithir janānām /
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 40, 2.1 ā pratyañcaṃ dāśuṣe dāśvāṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām /
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
AVŚ, 7, 72, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam //
AVŚ, 7, 97, 5.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha /
AVŚ, 9, 5, 27.1 yā pūrvaṃ patiṃ vittvā 'thānyaṃ vindate 'param /
AVŚ, 11, 5, 18.1 brahmacaryeṇa kanyā yuvānaṃ vindate patim /
AVŚ, 11, 9, 8.2 patiṃ bhrātaram āt svān radite arbude tava //
AVŚ, 12, 3, 29.2 yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ //
AVŚ, 12, 4, 4.1 vilohito adhiṣṭhānācchakno vindati gopatim /
AVŚ, 12, 4, 22.1 yad anye śataṃ yāceyur brāhmaṇā gopatiṃ vaśām /
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 14, 1, 6.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
AVŚ, 14, 1, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā patim //
AVŚ, 14, 1, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
AVŚ, 14, 1, 25.2 kṛtyaiṣā padvatī bhūtvā jāyā viśate patim //
AVŚ, 14, 1, 31.2 brahmaṇaspate patim asyai rocaya cāru saṃbhalo vadatu vācam etām //
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 14, 2, 22.2 tad ārohatu suprajā yā kanyā vindate patim //
AVŚ, 14, 2, 52.1 uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ /
AVŚ, 18, 1, 11.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patiṃ mat //
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 4, 1, 14.2 tataś caturthe varṣe tu vindeta sadṛśaṃ patim /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 19.2 daśāsyāṃ putrān ādhehi patim ekādaśaṃ svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 18, 17, 3.2 rathītamaṃ rathīnām vājānāṃ satpatiṃ patim //
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 19, 5.1 dakṣiṇataḥ patiṃ bhāryopaviśati //
HirGS, 1, 20, 2.12 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kuru /
HirGS, 1, 22, 9.2 paścāt patiṃ bhāryopaviśati /
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 5.2 strī smaivāgre saṃcaratīcchantī salile patim /
Jaiminīyabrāhmaṇa
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyā abhirūpā abhiṣṭauti //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
Kāṭhakagṛhyasūtra
KāṭhGS, 22, 2.1 akṣatasaktūnām agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta /
KāṭhGS, 22, 3.0 sarvatrodvāhakarmasv anādiṣṭadevateṣv agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta //
KāṭhGS, 25, 46.5 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kṛdhi /
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Kāṭhakasaṃhitā
KS, 10, 5, 20.0 vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati //
KS, 10, 6, 60.0 sa enam annapatiṃ karoti //
KS, 10, 6, 64.0 sa enam annādam annavantam annapatiṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 3.1 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau /
MS, 2, 1, 10, 47.0 sa enam annavantam annādam annapatiṃ karoti //
MS, 2, 10, 5, 6.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 3, 11, 2, 12.0 hotā yakṣan narāśaṃsaṃ na nagnahuṃ patiṃ surāyā bheṣajam //
MS, 3, 11, 2, 74.0 svāhendraṃ sutrāmāṇaṃ savitāraṃ varuṇaṃ bhiṣajāṃ patim //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.11 dhātāraṃ ca vidhātāraṃ nidhīnāṃ ca patiṃ saha /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Taittirīyasaṃhitā
TS, 2, 2, 2, 2.2 agnim eva vratapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.3 agnim evānnapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.4 sa evainam annapatiṃ karoty annapatir eva bhavati /
TS, 5, 4, 6, 58.0 vājānāṃ satpatim patim ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Vaitānasūtra
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 6, 2, 5.1 ṣaṣṭhe abhi pra gopatiṃ girety ekaviṃśatiḥ //
VaitS, 8, 2, 9.1 abhijity abhi pra gopatiṃ gireti ca //
Vasiṣṭhadharmasūtra
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
VasDhS, 17, 68.1 tribhyo varṣebhyaḥ patiṃ vindet tulyam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 38.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 41.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 12, 56.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 12, 56.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 13, 58.16 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 13, 58.16 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 10.13 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 22.8 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 31.9 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 31.9 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
Vārāhagṛhyasūtra
VārGS, 5, 22.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
Āpastambagṛhyasūtra
ĀpGS, 20, 11.1 gavāṃ mārge 'nagnau kṣetrasya patiṃ jayate //
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 14.1 etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Ṛgveda
ṚV, 1, 9, 4.2 ajoṣā vṛṣabham patim //
ṚV, 1, 9, 9.1 vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam /
ṚV, 1, 11, 1.2 rathītamaṃ rathīnāṃ vājānāṃ satpatim patim //
ṚV, 1, 18, 6.1 sadasas patim adbhutam priyam indrasya kāmyam /
ṚV, 1, 43, 4.1 gāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam /
ṚV, 1, 43, 4.1 gāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam /
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 76, 3.2 athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne //
ṚV, 1, 89, 5.1 tam īśānaṃ jagatas tasthuṣas patiṃ dhiyañjinvam avase hūmahe vayam /
ṚV, 1, 105, 2.1 artham id vā u arthina ā jāyā yuvate patim /
ṚV, 1, 116, 10.2 prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām //
ṚV, 1, 117, 7.2 ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam //
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 3, 41, 5.1 matayaḥ somapām uruṃ rihanti śavasas patim /
ṚV, 4, 11, 5.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram //
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 12, 3.2 vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ //
ṚV, 5, 25, 5.2 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe //
ṚV, 5, 25, 6.1 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /
ṚV, 5, 37, 3.1 vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām /
ṚV, 5, 42, 14.1 pra suṣṭuti stanayantaṃ ruvantam iᄆas patiṃ jaritar nūnam aśyāḥ /
ṚV, 5, 82, 7.1 ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe /
ṚV, 6, 14, 4.1 agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim /
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 44, 4.1 tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim /
ṚV, 6, 44, 5.1 yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ /
ṚV, 6, 53, 2.2 vāmaṃ gṛhapatiṃ naya //
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 44, 1.2 indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 8, 24, 18.1 taṃ vo vājānām patim ahūmahi śravasyavaḥ /
ṚV, 8, 52, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 53, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚV, 8, 61, 10.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 68, 4.1 viśvānarasya vas patim anānatasya śavasaḥ /
ṚV, 8, 69, 2.2 patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi //
ṚV, 8, 69, 4.1 abhi pra gopatiṃ girendram arca yathā vide /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 9, 14, 7.1 abhi kṣipaḥ sam agmata marjayantīr iṣas patim /
ṚV, 9, 26, 4.2 patiṃ vāco adābhyam //
ṚV, 9, 65, 1.1 hinvanti sūram usrayaḥ svasāro jāmayas patim /
ṚV, 9, 89, 3.1 siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim /
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 10, 10, 10.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat //
ṚV, 10, 32, 3.2 jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ //
ṚV, 10, 43, 1.2 pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye //
ṚV, 10, 44, 4.1 evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase /
ṚV, 10, 60, 2.2 bhajerathasya satpatim //
ṚV, 10, 66, 13.2 kṣetrasya patim prativeśam īmahe viśvān devāṁ amṛtāṁ aprayucchataḥ //
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 85, 7.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
ṚV, 10, 85, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 85, 45.2 daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi //
ṚV, 10, 92, 14.2 gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim //
ṚV, 10, 102, 7.2 indra ud āvat patim aghnyānām araṃhata padyābhiḥ kakudmān //
ṚV, 10, 145, 1.2 yayā sapatnīm bādhate yayā saṃvindate patim //
ṚV, 10, 145, 2.2 sapatnīm me parā dhama patim me kevalaṃ kuru //
ṚV, 10, 159, 1.2 ahaṃ tad vidvalā patim abhy asākṣi viṣāsahiḥ //
ṚV, 10, 166, 1.2 hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām //
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
Ṛgvedakhilāni
ṚVKh, 1, 5, 7.2 akṣaṇvantaṃ sthūlavapuṣkam ugrā punar yuvānaṃ patim it kanīnām //
ṚVKh, 3, 4, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
Arthaśāstra
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
ArthaŚ, 4, 12, 31.1 saṃgṛhītā patim ākāṅkṣeta //
Buddhacarita
BCar, 2, 13.2 patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca //
BCar, 8, 54.1 abhāginī nūnamiyaṃ vasuṃdharā tamāryakarmāṇamanuttamaṃ patim /
Carakasaṃhitā
Ca, Cik., 3, 311.2 viṣṇuṃ sahasramūrdhānaṃ carācarapatiṃ vibhum //
Lalitavistara
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 59.2 samanvāharati sma bhikṣavaḥ bodhisattvo brahmāṇaṃ sahāpatimāgacchantaṃ saparivāram /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
Mahābhārata
MBh, 1, 1, 1.37 sarasvatīpadaṃ vande śriyaḥ patim umāpatim /
MBh, 1, 1, 1.38 tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn /
MBh, 1, 19, 5.2 nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim //
MBh, 1, 19, 17.13 nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim /
MBh, 1, 40, 11.1 vapuṣṭamā cāpi varaṃ patiṃ tadā pratītarūpaṃ samavāpya bhūmipam /
MBh, 1, 43, 30.1 ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā /
MBh, 1, 56, 19.3 prasūte garbhiṇī putraṃ kanyā satpatim aśnute //
MBh, 1, 67, 23.18 śakuntalā pauravāṇāṃ duḥṣantaṃ jagmuṣī patim /
MBh, 1, 67, 27.2 abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale //
MBh, 1, 68, 45.1 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 77, 9.4 keśe baddhvā tu rājānaṃ yāce 'haṃ sadṛśaṃ patim /
MBh, 1, 91, 8.3 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim //
MBh, 1, 96, 31.7 abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ /
MBh, 1, 98, 17.16 putralābhācca sā patnī na tutoṣa patiṃ tadā /
MBh, 1, 103, 13.3 nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā //
MBh, 1, 103, 16.3 gāndhārī sā patiṃ dṛṣṭvā prajñācakṣuṣam īśvaram /
MBh, 1, 105, 2.2 patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī /
MBh, 1, 112, 1.3 kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim //
MBh, 1, 112, 19.2 patiṃ vinā jīvati yā na sā jīvati duḥkhitā //
MBh, 1, 112, 20.1 patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava /
MBh, 1, 113, 17.1 vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam /
MBh, 1, 129, 12.5 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam //
MBh, 1, 129, 18.64 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam /
MBh, 1, 146, 22.8 amitasya hi dātāraṃ kā patiṃ nābhinandati //
MBh, 1, 146, 24.4 strīṇāṃ naite vidhātavyā vinā patim aninditam /
MBh, 1, 151, 25.100 yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim /
MBh, 1, 157, 7.2 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 157, 10.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 157, 12.1 pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram /
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 157, 16.42 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ patim /
MBh, 1, 158, 32.2 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me /
MBh, 1, 160, 15.2 tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim //
MBh, 1, 163, 12.4 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe //
MBh, 1, 188, 22.28 eṣā nāᄆāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim /
MBh, 1, 188, 22.84 maudgalyaṃ patim āsādya cacāra vigatajvarā /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 189, 41.3 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 189, 43.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 189, 45.2 ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 189, 46.5 maudgalyaṃ patim āsādya śivād varam avāpya ca /
MBh, 2, 27, 7.1 tataḥ supārśvam abhitastathā rājapatiṃ kratham /
MBh, 2, 28, 36.2 satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim //
MBh, 2, 52, 27.1 dadarśa tatra gāndhārīṃ devīṃ patim anuvratām /
MBh, 2, 63, 3.1 anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena /
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 3, 23, 20.2 sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam //
MBh, 3, 52, 22.2 teṣām anyatamaṃ devaṃ patiṃ varaya śobhane //
MBh, 3, 55, 6.1 devānāṃ mānuṣaṃ madhye yat sā patim avindata /
MBh, 3, 61, 32.2 patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām /
MBh, 3, 61, 90.2 patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam //
MBh, 3, 61, 100.1 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim /
MBh, 3, 61, 105.2 dadarśa sā bhīmasutā patim anveṣatī tadā //
MBh, 3, 68, 11.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 68, 21.2 ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī /
MBh, 3, 72, 28.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 79, 11.1 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim /
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 102, 19.1 evam uktvā tato 'gacchat samudraṃ saritāṃ patim /
MBh, 3, 113, 18.2 praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ samāsasādāṅgapatiṃ purastham //
MBh, 3, 122, 26.1 sukanyāpi patiṃ labdhvā tapasvinam aninditā /
MBh, 3, 123, 8.1 kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim /
MBh, 3, 123, 11.2 yuvānaṃ rūpasampannaṃ kariṣyāvaḥ patiṃ tava //
MBh, 3, 123, 12.1 tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu /
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 196, 6.3 patiṃ daivatavaccāpi cintayantyaḥ sthitā hi yāḥ //
MBh, 3, 197, 10.1 sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam /
MBh, 3, 197, 12.2 daivataṃ ca patiṃ mene bhartuś cittānusāriṇī //
MBh, 3, 212, 2.1 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim /
MBh, 3, 213, 7.2 patiṃ ca me pradiśatu svayaṃ vā patir astu me //
MBh, 3, 213, 19.2 tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam //
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 249, 5.2 ācakṣva bandhūṃśca patiṃ kulaṃ ca tattvena yacceha karoṣi kāryam //
MBh, 3, 254, 7.2 etaṃ kuruśreṣṭhatamaṃ vadanti yudhiṣṭhiraṃ dharmasutaṃ patiṃ me //
MBh, 3, 261, 20.1 vivikte patim āsādya hasantīva śucismitā /
MBh, 3, 261, 32.2 patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā //
MBh, 3, 264, 20.2 patim ityabravīt prājñā śṛṇu sarvaṃ kapīśvara //
MBh, 3, 275, 11.1 mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani /
MBh, 3, 281, 28.3 yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me //
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 100.3 patim utthāpayāmāsa bāhubhyāṃ parigṛhya vai //
MBh, 4, 18, 24.1 tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim /
MBh, 4, 20, 8.2 patim anvacarad vṛddhaṃ purā varṣasahasriṇam //
MBh, 4, 20, 9.2 patim anvacarat sītā mahāraṇyanivāsinam //
MBh, 4, 21, 24.2 upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt //
MBh, 5, 12, 15.1 nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum /
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 38, 29.2 na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ //
MBh, 5, 69, 5.2 ariṣṭanemiṃ garuḍaṃ suparṇaṃ patiṃ prajānāṃ bhuvanasya dhāma //
MBh, 5, 88, 4.1 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim /
MBh, 5, 88, 37.1 jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim /
MBh, 5, 96, 6.2 dadṛśāte mahātmānau lokapālam apāṃ patim //
MBh, 5, 154, 13.2 senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam //
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 5, 175, 24.1 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ /
MBh, 5, 176, 34.2 tāvacchālvapatiṃ vīraṃ yojayāmyatra karmaṇi //
MBh, 6, 46, 39.1 tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim /
MBh, 7, 9, 54.2 ṣaṇ māsān abhisaṃrabdhā jighāṃsanto yudhāṃ patim //
MBh, 7, 10, 12.2 pareṇa ghātayāmāsa pṛthag akṣauhiṇīpatim //
MBh, 7, 15, 21.2 dadhāra droṇam āyāntaṃ veleva saritāṃ patim //
MBh, 7, 107, 12.1 patim anyaṃ parīpsasva na santi patayastava /
MBh, 7, 112, 40.2 patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam //
MBh, 7, 152, 17.2 alāyudhena samare siṃheneva gavāṃ patim //
MBh, 7, 164, 97.1 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim /
MBh, 7, 172, 55.2 tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim //
MBh, 8, 24, 42.1 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim /
MBh, 8, 43, 56.1 nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim /
MBh, 8, 51, 78.2 patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi //
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
MBh, 9, 46, 9.2 apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā //
MBh, 9, 46, 10.1 abhiṣicya tato devā varuṇaṃ yādasāṃ patim /
MBh, 9, 49, 15.1 gacchann eva sa dharmātmā samudraṃ saritāṃ patim /
MBh, 11, 20, 4.2 ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā //
MBh, 11, 23, 35.2 hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam //
MBh, 12, 40, 15.1 abhyaṣiñcat patiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 12, 43, 4.1 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim /
MBh, 12, 47, 17.1 caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim /
MBh, 12, 47, 22.1 yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim /
MBh, 12, 73, 12.1 patyabhāve yathā strī hi devaraṃ kurute patim /
MBh, 12, 73, 12.2 ānantaryāt tathā kṣatraṃ pṛthivī kurute patim //
MBh, 12, 114, 7.2 hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim //
MBh, 12, 122, 27.2 yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim //
MBh, 12, 122, 28.2 parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim //
MBh, 12, 274, 21.2 uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim //
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 278, 34.1 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim /
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
MBh, 12, 327, 105.1 aputro labhate putraṃ kanyā caivepsitaṃ patim /
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 13, 4, 20.2 sā ca taṃ patim āsādya paraṃ harṣam avāpa ha //
MBh, 13, 6, 20.2 vṛthā śrāmyati samprāpya patiṃ klībam ivāṅganā //
MBh, 13, 8, 21.1 nārī tu patyabhāve vai devaraṃ kurute patim /
MBh, 13, 8, 21.2 pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim //
MBh, 13, 10, 12.2 tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata //
MBh, 13, 44, 42.2 lājāntaram upāsīta prāptaśulkā patiṃ vṛtam //
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 82, 46.1 putrārthī labhate putraṃ kanyā patim avāpnuyāt /
MBh, 13, 103, 15.2 tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate //
MBh, 13, 127, 39.2 uvāca sarvabhūtānāṃ patiṃ patim aninditā //
MBh, 13, 127, 39.2 uvāca sarvabhūtānāṃ patiṃ patim aninditā //
MBh, 13, 134, 40.2 patiṃ putram ivopāste sā nārī dharmabhāginī //
MBh, 13, 139, 10.2 tasyāstulyaṃ patiṃ soma utathyaṃ samapaśyata //
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 20, 4.2 tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim //
MBh, 14, 71, 26.1 kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim /
MBh, 14, 78, 39.2 maṇipūrapater mātā dadarśa nihataṃ patim //
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 79, 16.1 putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai /
MBh, 14, 80, 3.2 bhūmau nipatitaṃ vīram anuśete mṛtaṃ patim //
MBh, 14, 80, 5.2 vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim //
MBh, 15, 13, 6.2 uvāca kāle kālajñā prajāpatisamaṃ patim //
MBh, 15, 29, 7.2 patim andhaṃ kathaṃ vṛddham anveti vijane vane //
Manusmṛti
ManuS, 5, 155.2 patiṃ śuśrūṣate yena tena svarge mahīyate //
ManuS, 5, 163.1 patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate /
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 7, 115.1 grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā /
ManuS, 7, 115.2 viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca //
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 9, 89.2 ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 15.2 aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā //
Rāmāyaṇa
Rām, Bā, 12, 20.1 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam /
Rām, Bā, 16, 14.2 kṣobhayeyuś ca vegena samudraṃ saritāṃ patim //
Rām, Ay, 23, 6.1 atha sītā samutpatya vepamānā ca taṃ patim /
Rām, Ay, 27, 21.2 cukrośa patim āyastā bhṛśam āliṅgya sasvaram //
Rām, Ay, 35, 21.1 kṛtakṛtyā hi vaidehī chāyevānugatā patim /
Rām, Ay, 40, 11.2 tathā tathā prakṛtayo rāmaṃ patim akāmayan //
Rām, Ay, 51, 24.1 sumitrayā tu sahitā kausalyā patitaṃ patim /
Rām, Ay, 51, 29.2 patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ //
Rām, Ay, 82, 18.1 siddhārthā khalu vaidehī patiṃ yānugatā vanam /
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 108, 25.1 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
Rām, Ay, 110, 36.2 sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama //
Rām, Ay, 110, 52.2 anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam //
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ār, 45, 5.1 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim /
Rām, Ār, 45, 29.1 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim /
Rām, Ār, 47, 4.2 kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ki, 11, 8.2 jagāma sa mahākāyaḥ samudraṃ saritāṃ patim //
Rām, Ki, 19, 21.1 āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi /
Rām, Ki, 19, 27.2 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ //
Rām, Ki, 23, 1.2 patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt //
Rām, Ki, 23, 21.1 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim /
Rām, Ki, 24, 32.1 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam /
Rām, Su, 1, 128.2 devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum //
Rām, Su, 16, 15.2 anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva //
Rām, Su, 19, 2.2 cintayantī varārohā patim eva pativratā //
Rām, Su, 33, 22.2 dadarśatur mṛgapatiṃ pūrvajenāvaropitam //
Rām, Su, 33, 48.2 sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim //
Rām, Su, 35, 68.1 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya /
Rām, Su, 47, 14.1 apaśyad rākṣasapatiṃ hanūmān atitejasam /
Rām, Su, 49, 7.1 tasya bhāryā vane naṣṭā sītā patim anuvratā /
Rām, Yu, 23, 28.2 samānaya patiṃ patnyā kuru kalyāṇam uttamam //
Rām, Yu, 98, 3.2 praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim //
Rām, Yu, 98, 7.1 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu /
Rām, Yu, 98, 11.1 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi /
Rām, Yu, 99, 2.2 patiṃ mandodarī tatra kṛpaṇā paryadevayat //
Rām, Yu, 113, 9.2 laṅghayitvā mahātoyam āpagāpatim avyayam //
Rām, Utt, 2, 25.2 sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ /
Rām, Utt, 5, 3.1 varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam /
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 31, 11.2 abruvan rākṣasapatim asāṃnidhyaṃ mahīpateḥ //
Rām, Utt, 33, 2.2 māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ //
Rām, Utt, 37, 1.2 pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt //
Rām, Utt, 97, 2.2 ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmyahaṃ vanam //
Saundarānanda
SaundĀ, 3, 26.1 atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā /
Śvetāśvataropaniṣad
ŚvetU, 6, 7.2 patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam //
Agnipurāṇa
AgniPur, 12, 37.1 māyāvatī matsyamadhye dṛṣṭvā svaṃ patimādarāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 26.1 icchantī bhartṛsadṛśaṃ putraṃ paśyet puraḥ patim /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.2 jahi ghātaya bālaṃ me patiṃ nityapramādinam //
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
BKŚS, 12, 19.1 arhaty avaśyam eveyam īdṛśī tvādṛśaṃ patim /
BKŚS, 14, 95.2 kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ //
BKŚS, 15, 88.2 yuvarājaṃ mahārāja mā vadhīr bhaginīpatim //
BKŚS, 18, 277.2 yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 20, 328.1 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim /
BKŚS, 21, 164.2 sukhānāṃ copahartāraṃ mahāpāśupataṃ patim //
BKŚS, 22, 120.1 tataḥ patim upāsīnāṃ sa kubjaḥ kundamālikām /
Daśakumāracarita
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 3, 35.1 uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate //
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 6, 170.1 patiṃ ca daivatamiva muktatandrā paryacarat //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
DKCar, 2, 8, 152.0 tadāvāṃ sambhūya muraleśaṃ vīrasenamṛcīkeśamekavīraṃ koṅkaṇapatiṃ kumāraguptaṃ nāsikyanāthaṃ ca nāgapālamupajapāva //
Harivaṃśa
HV, 4, 3.1 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim /
Kirātārjunīya
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Kir, 6, 11.2 avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ //
Kir, 13, 59.1 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ /
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kir, 17, 5.1 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam /
Kumārasaṃbhava
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
KumSaṃ, 5, 53.2 arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati //
Kāmasūtra
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 1, 5, 8.1 patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 1, 5, 14.1 āyatimantaṃ vā vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati //
KāSū, 3, 4, 43.2 kurvīta dhanalobhena patiṃ sāpatnakeṣvapi //
KāSū, 4, 1, 1.1 bhāryaikacāriṇī gūḍhaviśrambhā devavat patim ānukūlyena varteta //
KāSū, 4, 2, 19.1 anujñātā patim adhiśayīta //
KāSū, 4, 2, 22.1 rahasi patim adhikam upacaret //
Kātyāyanasmṛti
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ yā punar labhate patim /
Kūrmapurāṇa
KūPur, 1, 11, 257.2 sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim //
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 34.2 patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk //
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 20, 27.2 nivārayāmāsa patiṃ prāha saṃbhrāntamānasā //
KūPur, 1, 21, 59.2 jayadhvajastu matimān sasmāra jagataḥ patim //
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 33, 115.1 vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim /
KūPur, 2, 33, 116.2 kṛtāñjalī rāmapatnī sākṣāt patimivācyutam //
KūPur, 2, 37, 17.2 ālokya padmāpatimādidevaṃ bhrūbhaṅgamanye vicaranti tena //
Liṅgapurāṇa
LiPur, 1, 5, 23.2 dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ //
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 6, 29.1 āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim /
LiPur, 1, 29, 49.2 patimāha rudantī ca kimuktaṃ bhavatā prabho //
LiPur, 1, 43, 51.2 smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim //
LiPur, 1, 44, 17.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
LiPur, 1, 44, 17.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 64, 41.2 patiṃ prāṇasamaṃ tyaktvā sthitā yatra kṣaṇaṃ yataḥ //
LiPur, 1, 64, 54.2 dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā //
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 101, 1.3 kathaṃ vā devadeveśamavāpa patimīśvaram //
LiPur, 1, 105, 4.2 praṇamya cāha vākpatiḥ patiṃ nirīkṣya nirbhayaḥ //
LiPur, 2, 11, 36.2 svapatiṃ yuvatis tyaktvā yathā jāreṣu rājate //
LiPur, 2, 23, 12.2 pūjayetsarvabhāvena brahmāṅgairbrahmaṇaḥ patim //
LiPur, 2, 27, 12.1 svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
LiPur, 2, 50, 48.2 svarāṣṭrapatim uddiśya yaḥ kuryādābhicārikam //
Matsyapurāṇa
MPur, 8, 6.1 prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām /
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 45, 13.1 tatastūrṇaṃ hṛṣīkeśastamṛkṣapatimañjasā /
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 154, 138.1 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam /
MPur, 154, 325.2 ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 26.1 yāvantaś cartavas tasyāḥ samatītā patiṃ vinā /
NāSmṛ, 2, 12, 47.1 kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā /
NāSmṛ, 2, 12, 98.1 aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim /
Nāṭyaśāstra
NāṭŚ, 3, 28.2 paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim //
Suśrutasaṃhitā
Su, Cik., 29, 14.1 oṣadhīnāṃ patiṃ somam upayujya vicakṣaṇaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 35.2 prajāpatipatiṃ viṣṇum anantam aparājitam //
ViPur, 1, 9, 38.2 tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim //
ViPur, 1, 12, 56.1 taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim /
ViPur, 1, 22, 3.2 ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam //
ViPur, 1, 22, 5.2 airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau //
ViPur, 3, 18, 61.2 anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim //
ViPur, 3, 18, 65.1 tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim /
ViPur, 3, 18, 66.1 taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā /
ViPur, 3, 18, 89.1 svayaṃvare kṛte sā taṃ samprāptaṃ patimātmanaḥ /
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 5, 30, 49.1 jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram /
ViPur, 5, 30, 50.3 śacī cotsāhayāmāsa tridaśādhipatiṃ patim //
ViPur, 5, 38, 78.2 tadicchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam //
Viṣṇusmṛti
ViSmṛ, 25, 15.2 patiṃ śuśrūṣate yat tu tena svarge mahīyate //
ViSmṛ, 86, 16.1 etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa /
Yājñavalkyasmṛti
YāSmṛ, 1, 67.2 svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 10.1 mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 3.1 tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam /
BhāgPur, 1, 10, 27.2 paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ //
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 11, 33.1 tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim /
BhāgPur, 1, 15, 38.2 toyanīvyāḥ patiṃ bhūmerabhyaṣiñcadgajāhvaye //
BhāgPur, 1, 15, 39.1 mathurāyāṃ tathā vajraṃ śūrasenapatiṃ tataḥ /
BhāgPur, 2, 3, 2.1 brahmavarcasakāmastu yajeta brahmaṇaḥ patim /
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
BhāgPur, 3, 4, 6.1 adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim /
BhāgPur, 3, 12, 20.2 evam ātmabhuvādiṣṭaḥ parikramya girāṃ patim /
BhāgPur, 3, 14, 8.1 ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim /
BhāgPur, 3, 14, 9.1 iṣṭvāgnijihvaṃ payasā puruṣaṃ yajuṣāṃ patim /
BhāgPur, 3, 21, 27.2 mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho //
BhāgPur, 3, 22, 9.2 anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ //
BhāgPur, 3, 22, 28.1 tam āyāntam abhipretya brahmāvartāt prajāḥ patim /
BhāgPur, 3, 23, 1.2 pitṛbhyāṃ prasthite sādhvī patim iṅgitakovidā /
BhāgPur, 3, 23, 34.1 yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim /
BhāgPur, 3, 23, 49.1 patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ /
BhāgPur, 3, 24, 34.1 a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ /
BhāgPur, 4, 3, 7.2 patiṃ bhūtapatiṃ devam autsukyād abhyabhāṣata //
BhāgPur, 4, 7, 59.1 tam eva dayitaṃ bhūya āvṛṅkte patim ambikā /
BhāgPur, 4, 9, 66.2 anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim //
BhāgPur, 4, 13, 48.1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ /
BhāgPur, 4, 14, 2.2 prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ //
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 14, 32.2 yo 'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ //
BhāgPur, 4, 17, 9.3 prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan //
BhāgPur, 4, 19, 29.1 ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā /
BhāgPur, 4, 23, 23.1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim /
BhāgPur, 4, 23, 25.2 aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim /
BhāgPur, 4, 23, 25.3 sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva //
BhāgPur, 4, 23, 26.1 saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī /
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 25, 41.2 na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim //
BhāgPur, 4, 27, 1.3 purañjanī mahārāja reme ramayatī patim //
BhāgPur, 4, 27, 23.2 mayopadiṣṭamāsādya vavre nāmnā bhayaṃ patim //
BhāgPur, 4, 27, 24.1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
Bhāratamañjarī
BhāMañj, 1, 117.3 dahyamānānravikaraistuṣṭāva marutāṃ patim //
BhāMañj, 1, 195.2 medonadyaḥ suvipulāḥ prayayuḥ saritāṃ patim //
BhāMañj, 1, 500.1 viditvāndhaṃ patiṃ sā tu satī vrataparāyaṇā /
BhāMañj, 1, 582.1 uttiṣṭha pāhi tanayānanugacchāmyahaṃ patim /
BhāMañj, 1, 881.2 patiṃ dehīti varadaṃ yayāce candraśekharam //
BhāMañj, 5, 76.2 sarastadantaḥ pracchannaṃ dadarśa marutāṃ patim //
BhāMañj, 5, 375.1 purā surapateḥ sūto mātalirduhituḥ patim /
BhāMañj, 5, 614.1 svayaṃ yātāṃ sālvapatiṃ tena tyaktāṃ ca madbhayāt /
BhāMañj, 6, 342.2 mohanāstre kurupatiṃ bhīmastūrṇamupādravat //
BhāMañj, 8, 191.1 visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt /
BhāMañj, 10, 107.2 dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām //
BhāMañj, 14, 128.2 bāṣpasaṃdigdhayā vācā rukmiṇīpatimūcatuḥ //
BhāMañj, 14, 162.1 atha citrāṅgadābhyetya putreṇa nihataṃ patim /
BhāMañj, 14, 164.1 aho nu hatabhāgyāhaṃ ciraviproṣitaṃ patim /
BhāMañj, 14, 165.1 ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā /
Devīkālottarāgama
DevīĀgama, 1, 80.2 tathāpi mucyate dehī patiṃ vijñāya nirmalam //
Garuḍapurāṇa
GarPur, 1, 64, 7.2 putraṃ prasūyate nārī narendraṃ labhate patim //
GarPur, 1, 64, 8.2 unnatau cādharoṣṭhau ca kṣipraṃ mārayate patim //
GarPur, 1, 64, 11.2 patiṃ mārayate kṣipraṃ svecchācāreṇa vartate //
GarPur, 1, 64, 12.2 patiṃ mārayate kṣipraṃ svecchācāreṇa vartate //
GarPur, 1, 65, 117.1 udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
GarPur, 1, 77, 1.3 saṃsthāpitāḥ svanakhabāhugateḥ prakāśaṃ sampūjya dānavapatiṃ prathite pradeśe //
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi //
GarPur, 1, 100, 2.2 rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī //
GarPur, 1, 127, 4.1 kuputtrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
GarPur, 1, 142, 19.2 taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat //
Hitopadeśa
Hitop, 1, 191.3 kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti //
Hitop, 2, 4.3 pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ //
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Hitop, 3, 31.3 kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt //
Hitop, 3, 148.10 viṣāṇollikhitaskandhaṃ kācid eva gavāṃ patim //
Kathāsaritsāgara
KSS, 1, 1, 21.2 stutibhistoṣayāmāsa bhavānīpatimīśvaram //
KSS, 1, 2, 16.2 sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt //
KSS, 1, 4, 10.1 pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
KSS, 2, 5, 161.1 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
KSS, 2, 5, 163.1 tato devasmitāvocadyathā śaktimatī patim /
KSS, 2, 5, 164.1 kathaṃ śaktimatī putri rarakṣa patimucyatām /
KSS, 2, 5, 178.1 evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim /
KSS, 2, 5, 181.1 gatvā taṃ ca patiṃ tatra vaṇiṅmadhye dadarśa sā /
KSS, 2, 5, 194.1 ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 52.2 punarnaivaṃ kariṣyāmi tatprasādāya me patim //
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 3, 141.2 girā satyānurodhinyā sā taṃ pratyabravītpatim //
KSS, 3, 3, 152.1 devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim /
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
KSS, 3, 6, 61.2 gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim //
KSS, 3, 6, 156.2 ityuvāca patiṃ tatra darśayitvottarīyakam //
KSS, 4, 3, 7.2 avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
KSS, 4, 3, 8.1 sā ca duścāriṇī yoṣit svabāndhavabalāt patim /
KSS, 4, 3, 13.2 pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim //
KSS, 5, 2, 297.2 bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim //
KSS, 5, 3, 160.1 tacchrutvā sāpyavādīt taṃ patiṃ bindumatī tadā /
KSS, 6, 1, 82.2 akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt //
KSS, 6, 1, 186.2 pathi mithyā vadantī taṃ patiṃ sparśe 'pyavarjayat //
Kṛṣiparāśara
KṛṣiPar, 1, 126.2 caturthī kīṭajananī patiṃ hanti caturdaśī //
Narmamālā
KṣNarm, 2, 10.2 khalvāṭaṃ tundilaṃ vṛddhaṃ svapatiṃ sahate katham //
KṣNarm, 3, 69.1 śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim /
Rasamañjarī
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Skandapurāṇa
SkPur, 2, 1.3 mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim //
SkPur, 3, 30.2 taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
SkPur, 10, 3.1 sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam /
SkPur, 10, 5.2 jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi //
SkPur, 23, 9.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
SkPur, 23, 9.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
Tantrāloka
TĀ, 17, 48.1 tato dharātattvapatimāmantryeṣṭvā pratarpya ca /
Ānandakanda
ĀK, 1, 3, 34.1 patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret /
Āryāsaptaśatī
Āsapt, 2, 619.1 saṃvāhayati śayānaṃ yathopavījayati gṛhapatiṃ gṛhiṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 3.3 vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Śusa, 6, 8.3 tataḥ padminī patiṃ pṛcchati kathaṃ maṇḍakaprāptiḥ patirāha vidheḥ prasādāt /
Śusa, 11, 23.6 āgataṃ ca patiṃ jagāda asya viṣūcikā upapannā /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Śusa, 16, 2.15 sāpi vigopakabhayād bahirnirgatya patiṃ madhye nināya /
Śyainikaśāstra
Śyainikaśāstra, 6, 53.2 yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 29.1 pitṛsthālīsamīpe tu saṅgatā saritāṃ patim /
GokPurS, 12, 86.1 patim āpa ca cārvaṅgī mudā paramayā yutā /
Haribhaktivilāsa
HBhVil, 1, 198.3 kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 33.2 evaṃ strī patim uddhṛtya tenaiva saha modate //
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.2 viveśa narmadā devī samudraṃ saritāṃ patim //
SkPur (Rkh), Revākhaṇḍa, 26, 106.2 kaumārikā patiṃ prāpya tena sārddhamumā yathā //
SkPur (Rkh), Revākhaṇḍa, 26, 164.2 śobhanaṃ patimāpnoti yathendrāṇyā śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 28, 56.2 bhasmībhūtaṃ patiṃ dṛṣṭvā krandantī kurarī yathā //
SkPur (Rkh), Revākhaṇḍa, 121, 9.1 paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 15.2 pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim //
SkPur (Rkh), Revākhaṇḍa, 172, 31.1 tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam /
SkPur (Rkh), Revākhaṇḍa, 186, 28.1 patiprabhāvamicchantī trasyantī yā vinā patim /
SkPur (Rkh), Revākhaṇḍa, 190, 11.1 paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 63.1 nārado 'pi mahādevamupetya ca satīpatim /
SkPur (Rkh), Revākhaṇḍa, 195, 17.1 upoṣyaikādaśīṃ bhaktyā pūjayed yaḥ śriyaḥ patim /
SkPur (Rkh), Revākhaṇḍa, 195, 24.2 yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim //
SkPur (Rkh), Revākhaṇḍa, 212, 9.1 teṣāṃ tu stuvatāṃ bhaktyā śaṅkaraṃ jagatāṃ patim /
SkPur (Rkh), Revākhaṇḍa, 218, 33.2 snātvā ca teṣām asṛjā tarpayiṣyāmi te patim //
SkPur (Rkh), Revākhaṇḍa, 218, 49.2 etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām //
SkPur (Rkh), Revākhaṇḍa, 220, 27.2 evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām /
SkPur (Rkh), Revākhaṇḍa, 223, 4.1 ārādhayantaḥ paramaṃ bhavānīpatim avyam /
SkPur (Rkh), Revākhaṇḍa, 225, 3.1 patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare /
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.6 anenaiva vidhānena kanyā prāpnoti satpatim //
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 10.2 kuryāt sā tilakaṃ bhāle patiṃ ca mohayed bhṛśam //