Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 15.1 saptamo 'vikṛtabījaḥ samabījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa nipatanti //
BaudhDhS, 2, 4, 14.3 ajñānāt patito vipro jñānāt tu samatāṃ vrajet //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 9.1 atha yadi balavatā samarathaḥ syāt pathād rathaṃ prasarpayati /
Gautamadharmasūtra
GautDhS, 1, 5, 18.1 samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ //
GautDhS, 2, 3, 5.1 āsanaśayanavākpathiṣu samaprepsur daṇḍyaḥ //
GautDhS, 2, 8, 20.1 samāsamābhyāṃ viṣamasame pūjātaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
Jaiminīyabrāhmaṇa
JB, 1, 201, 3.0 antyena stotreṇa samastomo bhavati //
JB, 1, 201, 6.0 antyena stotreṇa samastomo bhavaty anākṣittāyai //
JB, 1, 201, 8.0 antyena stotreṇa samastomo bhavaty ajāmitāyai //
JB, 1, 292, 18.0 samāyur vāmadevyam //
Kauśikasūtra
KauśS, 13, 1, 29.0 tileṣu samataileṣu //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 18.0 na samatvāt //
KātyŚS, 1, 5, 8.0 na samatvāt //
KātyŚS, 5, 6, 21.0 gṛhamedhisviṣṭakṛtau cājyabhāgavat samāvadānau //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.1 sa yadā gāyatraṃ bṛhatyāṃ gāyati bārhataṃ jagatyām jāgataṃ triṣṭubhi samatāṃ cāpadyate /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 8.1 barhiṣaḥ pavitre kurute samāvapracchinnaprāntau darbhau prādeśamātrau //
VārŚS, 3, 2, 1, 21.2 samārṣeyāṇāṃ samānanāmadheyānāṃ ca sakṛdvacanam //
VārŚS, 3, 2, 6, 20.0 samāse samāgniṣṭhe pariṣyaty abhi vā tā vasaty agniṣṭhavarjam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 9.1 tat sahasrasītaṃ kṛtvā yathādiksamacaturasraṃ māpayet //
Arthaśāstra
ArthaŚ, 2, 1, 17.1 niveśasamakālaṃ yathāgatakaṃ vā parihāraṃ dadyāt //
ArthaŚ, 2, 3, 10.1 viṣkambhacaturaśram aṭṭālakam utsedhasamāvakṣepasopānaṃ kārayet triṃśaddaṇḍāntaraṃ ca //
ArthaŚ, 2, 11, 40.1 sthūlaṃ guru prahārasahaṃ samakoṭikaṃ bhājanalekhi tarkubhrāmi bhrājiṣṇu ca praśastam //
ArthaŚ, 2, 13, 18.1 samarāgalekham animnonnate deśe nikaṣitaṃ parimṛditaṃ parilīḍhaṃ nakhāntarād vā gairikeṇāvacūrṇitam upadhiṃ vidyāt //
ArthaŚ, 2, 13, 22.1 samarāgī vikrayakrayahitaḥ //
ArthaŚ, 2, 13, 25.1 chedaścikkaṇaḥ samavarṇaḥ ślakṣṇo mṛdur bhrājiṣṇuśca śreṣṭhaḥ //
ArthaŚ, 2, 13, 44.1 tvaṣṭṛkarmaṇaḥ śulbabhāṇḍaṃ samasuvarṇena saṃyūhayet //
ArthaŚ, 2, 13, 47.0 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 13, 60.1 samarāgaṃ samadvandvam asaktapṛṣataṃ sthiram /
ArthaŚ, 2, 13, 60.1 samarāgaṃ samadvandvam asaktapṛṣataṃ sthiram /
ArthaŚ, 2, 19, 12.1 pañcatriṃśatpalalohāṃ dvisaptatyaṅgulāyāmāṃ samavṛttāṃ kārayet //
ArthaŚ, 2, 19, 13.1 tasyāḥ pañcapalikaṃ maṇḍalaṃ baddhvā samakaraṇaṃ kārayet //
ArthaŚ, 4, 2, 22.1 dhānyasnehakṣāralavaṇagandhabhaiṣajyadravyāṇāṃ samavarṇopadhāne dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 25.1 maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agniprajvālanam //
Avadānaśataka
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.34 avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya /
ASāh, 9, 7.38 duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 31.0 pūrvasadṛśasamaūnārthakalahanipuṇamiśraślakṣṇaiḥ //
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Buddhacarita
BCar, 1, 1.1 aikṣvāka ikṣvākusamaprabhāvaḥ śākyeṣvaśakyeṣu viśuddhavṛttaḥ /
BCar, 1, 2.1 tasyendrakalpasya babhūva patnī dīptyā narendrasya samaprabhāvā /
BCar, 2, 19.2 mātṛṣvasā mātṛsamaprabhāvā saṃvardhayām ātmajavad babhūva //
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
Carakasaṃhitā
Ca, Sū., 5, 51.1 bastinetrasamadravyaṃ dhūmanetraṃ praśasyate /
Ca, Sū., 5, 67.2 athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ //
Ca, Sū., 7, 39.1 samapittānilakaphāḥ kecidgarbhādi mānavāḥ /
Ca, Sū., 7, 41.2 samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate //
Ca, Sū., 7, 41.2 samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 44.1 vṛddhirekasya samatā caikasyaikasya saṃkṣayaḥ /
Ca, Sū., 17, 51.1 samīraṇe parikṣīṇe kaphaḥ pittaṃ samatvagam /
Ca, Sū., 21, 17.1 sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hi tau /
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Ca, Sū., 21, 19.2 samapaktā samajaraḥ samamāṃsacayo mataḥ //
Ca, Sū., 21, 19.2 samapaktā samajaraḥ samamāṃsacayo mataḥ //
Ca, Sū., 21, 19.2 samapaktā samajaraḥ samamāṃsacayo mataḥ //
Ca, Sū., 23, 35.1 śarkarāpippalītailaghṛtakṣaudraiḥ samāṃśakaiḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 28, 4.5 evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ /
Ca, Nid., 4, 11.1 te daśa pramehāḥ sādhyāḥ samānaguṇamedaḥsthānakatvāt kaphasya prādhānyāt samakriyatvācca //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 5, 23.1 svadhātusamavarṇāni vṛttasthūlānyaṇūni ca /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 100.1 sarvaguṇasamuditāstu samadhātavaḥ /
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Śār., 1, 129.2 sukhahetuḥ samastvekaḥ samayogaḥ sudurlabhaḥ //
Ca, Śār., 2, 18.1 bījāt samāṃśād upataptabījāt strīpuṃsaliṅgī bhavati dviretāḥ /
Ca, Śār., 2, 40.2 sarvāmayānāṃ trividhā ca śāntir jñānārthakālāḥ samayogayuktāḥ //
Ca, Śār., 6, 4.1 tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ samayogavāhi /
Ca, Śār., 6, 14.2 tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Śār., 6, 28.6 na hi kaścin na mriyata iti samakriyaḥ /
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 1, 60.1 kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ /
Ca, Cik., 1, 61.1 dharaṇīdharasāraśca vāyunā samavikramaḥ /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 4, 37.1 mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ /
Ca, Cik., 5, 19.1 yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ /
Ca, Cik., 23, 130.2 sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt //
Ca, Cik., 1, 3, 44.2 ajaro 'ruk samābhyāsāj jīvec caiva samāḥ śatam //
Ca, Cik., 1, 4, 32.2 samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 1.2 atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasamprasthitāste 'pi tameva prāsādamabhirohanti sma /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.51 dhātusamatā dharmālokamukhaṃ samudayaprahāṇāya saṃvartate /
LalVis, 4, 4.73 prītisaṃbodhyaṅgaṃ dharmālokamukhaṃ samādhyāyikatāyai saṃvartate /
LalVis, 4, 4.75 samādhisaṃbodhyaṅgaṃ dharmālokamukhaṃ samatānubodhāya saṃvartate /
LalVis, 4, 4.79 samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 41.16 dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena /
LalVis, 7, 97.7 samavipulalalāṭaḥ /
LalVis, 7, 97.11 samacatvāriṃśaddantaḥ /
LalVis, 7, 97.36 supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 10, 15.15 khakāre khasamasarvadharmaśabdaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 5, 12.2 samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ //
MBh, 1, 14, 21.5 svatejasā prajvalantam ātmanaḥ samatejasam /
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 20, 5.2 vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ /
MBh, 1, 20, 14.11 mahāśanisphuritasamasvanena te /
MBh, 1, 25, 25.4 mahāgirisamaprakhyaṃ ghorarūpaṃ ca hastinam //
MBh, 1, 26, 9.2 lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam //
MBh, 1, 28, 3.1 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ /
MBh, 1, 29, 5.1 adhaścakrasya caivātra dīptānalasamadyutī /
MBh, 1, 38, 37.1 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā /
MBh, 1, 43, 12.2 atīva tapasā yukto vaiśvānarasamadyutiḥ /
MBh, 1, 44, 12.2 utpatsyati hi te putro jvalanārkasamadyutiḥ //
MBh, 1, 49, 24.1 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam /
MBh, 1, 49, 27.2 vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ //
MBh, 1, 50, 13.1 khaṭvāṅganābhāgadilīpakalpo yayātimāndhātṛsamaprabhāvaḥ /
MBh, 1, 57, 91.1 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ /
MBh, 1, 61, 45.2 jajñire rājaśārdūla śārdūlasamavikramāḥ //
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 66, 4.3 paśyatastatra tasyarṣer apyagnisamatejasaḥ /
MBh, 1, 68, 2.1 triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim /
MBh, 1, 68, 13.83 smitena kundasadṛśīṃ padmagarbhasamatvacam /
MBh, 1, 70, 3.1 tejobhir uditāḥ sarve maharṣisamatejasaḥ /
MBh, 1, 70, 44.2 sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ /
MBh, 1, 71, 31.14 tvatsamīpam ihāyātaḥ kathaṃcit samajīvitaḥ /
MBh, 1, 71, 33.2 saṃgṛhya pūrayitvā ca surayā samaloḍya ca /
MBh, 1, 81, 7.2 vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ //
MBh, 1, 92, 27.2 sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām /
MBh, 1, 92, 40.2 śaṃtano rājasiṃhasya devarājasamadyuteḥ //
MBh, 1, 99, 48.1 putraṃ janaya suśroṇi devarājasamaprabham /
MBh, 1, 100, 9.1 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ /
MBh, 1, 107, 10.1 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam /
MBh, 1, 107, 15.1 jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham /
MBh, 1, 110, 13.3 alābhe yadi vā lābhe samadarśī mahātapāḥ //
MBh, 1, 114, 25.1 nītimantaṃ mahātmānam ādityasamatejasam /
MBh, 1, 115, 28.45 dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān /
MBh, 1, 122, 31.7 bhīmavikramakarmāṇam ādityasamatejasam /
MBh, 1, 123, 48.1 madvākyasamakālaṃ ca śiro 'sya vinipātyatām /
MBh, 1, 123, 59.1 madvākyasamakālaṃ te moktavyo 'tra bhaveccharaḥ /
MBh, 1, 123, 71.1 tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ /
MBh, 1, 139, 23.1 sāhaṃ tvām abhisamprekṣya devagarbhasamaprabham /
MBh, 1, 166, 2.4 nāsti tatra mahārāja vaiśvānarasamadyuteḥ //
MBh, 1, 176, 13.5 manojñarūpalāvaṇyā mahendrasamavikramāḥ /
MBh, 1, 179, 2.2 dṛṣṭvā samprasthitaṃ pārtham indraketusamaprabham //
MBh, 1, 188, 22.110 mahendravapuṣaḥ sarve mahendrasamavikramāḥ /
MBh, 1, 192, 7.112 te meghasamanirghoṣair balinaḥ syandanottamaiḥ /
MBh, 1, 200, 9.41 samasthāneṣu sarveṣu samāmnāyeṣu dhātuṣu /
MBh, 1, 201, 3.4 nirantaram avartetāṃ samaduḥkhasukhāvubhau /
MBh, 1, 204, 6.1 tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale /
MBh, 1, 209, 7.3 prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ //
MBh, 1, 213, 42.3 vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām /
MBh, 1, 213, 75.1 sute somasahasre tu somārkasamatejasam /
MBh, 1, 214, 4.1 teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva /
MBh, 1, 218, 38.2 yugāntasamarūpāṇi bhūtotsādāya bhārata //
MBh, 1, 224, 29.1 apadhyānena sā tena dhūmāruṇasamaprabhā /
MBh, 2, 7, 1.3 svayaṃ śakreṇa kauravya nirmitārkasamaprabhā //
MBh, 2, 20, 32.2 smṛtvā puruṣaśārdūla śārdūlasamavikramam //
MBh, 2, 22, 21.2 yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ //
MBh, 2, 22, 26.1 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam /
MBh, 2, 24, 26.2 śukodarasamaprakhyān hayān aṣṭau samānayat /
MBh, 2, 30, 32.1 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat /
MBh, 2, 31, 23.1 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 12, 62.1 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam /
MBh, 3, 13, 94.1 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham /
MBh, 3, 26, 10.1 sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ /
MBh, 3, 40, 12.1 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ /
MBh, 3, 40, 43.3 prajahāra durādharṣe kirātasamarūpiṇi //
MBh, 3, 42, 19.1 kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam /
MBh, 3, 48, 2.1 devaputrau mahābhāgau devarājasamadyutī /
MBh, 3, 61, 76.1 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ /
MBh, 3, 61, 77.2 sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ //
MBh, 3, 79, 3.1 tenendrasamavīryeṇa saṃgrāmeṣvanivartinā /
MBh, 3, 79, 14.1 nīlāmbudasamaprakhyaṃ mattamātaṃgavikramam /
MBh, 3, 80, 2.2 dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam //
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 97, 21.3 samaye samaśīlinyā śraddhāvāñśraddadhānayā //
MBh, 3, 98, 17.2 triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman //
MBh, 3, 98, 18.1 tatrāpaśyan dadhīcaṃ te divākarasamadyutim /
MBh, 3, 110, 11.3 amoghavīryasya sataḥ prajāpatisamadyuteḥ //
MBh, 3, 113, 21.1 sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam /
MBh, 3, 124, 21.3 prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ //
MBh, 3, 126, 3.1 yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ /
MBh, 3, 146, 60.3 āsphoṭayata lāṅgūlam indrāśanisamasvanam //
MBh, 3, 148, 18.1 samāśramaṃ samācāraṃ samajñānamatībalam /
MBh, 3, 148, 18.1 samāśramaṃ samācāraṃ samajñānamatībalam /
MBh, 3, 148, 18.2 tadā hi samakarmāṇo varṇā dharmān avāpnuvan //
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 161, 27.1 tataḥ sa teṣāṃ kurupuṃgavānāṃ teṣāṃ ca sūryāgnisamaprabhāṇām /
MBh, 3, 165, 12.1 tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ /
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 170, 49.1 arkajvalanatejobhir vajrāśanisamaprabhaiḥ /
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 176, 3.2 nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam //
MBh, 3, 185, 2.3 babhūva naraśārdūla prajāpatisamadyutiḥ //
MBh, 3, 186, 98.2 jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ /
MBh, 3, 194, 11.1 svapatas tasya devasya padmaṃ sūryasamaprabham /
MBh, 3, 195, 21.2 supto 'bhūd rājaśārdūla kālānalasamadyutiḥ //
MBh, 3, 206, 15.3 etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet //
MBh, 3, 214, 23.1 tāvāpatantau samprekṣya sa bālārkasamadyutiḥ /
MBh, 3, 216, 14.1 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim /
MBh, 3, 220, 25.2 meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ //
MBh, 3, 226, 17.1 samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate /
MBh, 3, 247, 42.1 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ /
MBh, 3, 260, 13.2 nāgāyutasamaprāṇā vāyuvegasamā jave /
MBh, 3, 281, 8.2 baddhamauliṃ vapuṣmantam ādityasamatejasam //
MBh, 4, 2, 20.10 āśīviṣasamasparśo nāgānām iva vāsukiḥ /
MBh, 4, 4, 41.1 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset /
MBh, 4, 5, 21.5 indrāyudhasamasparśaṃ vajrahāṭakabhūṣitam /
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 5, 3, 18.2 samapramāṇān pāṇḍūnāṃ samavīryānmadotkaṭān //
MBh, 5, 3, 18.2 samapramāṇān pāṇḍūnāṃ samavīryānmadotkaṭān //
MBh, 5, 29, 25.2 akāmātmā samavṛttiḥ prajāsu nādhārmikān anurudhyeta kāmān //
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 38, 6.1 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 5, 49, 39.2 āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata //
MBh, 5, 62, 2.1 sarve sma samajātīyāḥ sarve mānuṣayonayaḥ /
MBh, 5, 62, 7.1 tasmin dvau śakunau baddhau yugapat samapauruṣau /
MBh, 5, 70, 42.2 praśāntāḥ samabhūtāśca śriyaṃ tān aśnuvīmahi //
MBh, 5, 80, 22.2 mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām //
MBh, 5, 88, 5.2 parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ //
MBh, 5, 88, 30.2 kṣamayā pṛthivītulyo mahendrasamavikramaḥ //
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 5, 174, 7.2 gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ //
MBh, 5, 174, 23.1 taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam /
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 5, 195, 20.1 krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute /
MBh, 6, 2, 23.2 candro 'bhūd agnivarṇaśca samavarṇe nabhastale //
MBh, 6, 8, 9.2 tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca /
MBh, 6, 15, 44.1 tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām /
MBh, 6, 18, 8.1 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ /
MBh, 6, 19, 42.1 mahatāṃ sapatākānām ādityasamatejasām /
MBh, 6, BhaGī 2, 15.2 samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate //
MBh, 6, BhaGī 2, 48.2 siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate //
MBh, 6, BhaGī 5, 18.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 6, BhaGī 6, 8.2 yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ //
MBh, 6, BhaGī 6, 9.2 sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate //
MBh, 6, BhaGī 6, 29.2 īkṣate yogayuktātmā sarvatra samadarśanaḥ //
MBh, 6, BhaGī 10, 5.1 ahiṃsā samatā tuṣṭistapo dānaṃ yaśo 'yaśaḥ /
MBh, 6, BhaGī 12, 4.1 saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ /
MBh, 6, BhaGī 12, 13.2 nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī //
MBh, 6, BhaGī 13, 9.2 nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu //
MBh, 6, BhaGī 14, 24.1 samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 6, BhaGī 14, 24.1 samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 49, 9.2 śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam //
MBh, 6, 55, 35.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 55, 86.1 tataḥ sunābhaṃ vasudevaputraḥ sūryaprabhaṃ vajrasamaprabhāvam /
MBh, 6, 58, 57.1 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām /
MBh, 6, 59, 16.2 yamadaṇḍopamām ugrām indrāśanisamasvanām /
MBh, 6, 60, 18.1 saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham /
MBh, 6, 60, 55.2 so 'nadat sumahānādam indrāśanisamasvanam //
MBh, 6, 74, 15.1 dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ /
MBh, 6, 75, 9.2 samādāya śarān ghorānmahāśanisamaprabhān //
MBh, 6, 77, 8.3 vāsudevasahāyāśca mahendrasamavikramāḥ //
MBh, 6, 78, 34.1 tam āpatantaṃ sahasā kālānalasamaprabham /
MBh, 6, 81, 26.1 sa cāpi dṛṣṭvā samudīryamāṇam astraṃ yugāntāgnisamaprabhāvam /
MBh, 6, 86, 23.1 vāyuvegasamasparśā jave vāyusamāṃstathā /
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 88, 13.1 saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam /
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 6, 92, 14.2 parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ //
MBh, 6, 93, 19.1 tatastaṃ nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 6, 97, 41.1 tam āpatantaṃ vegena śakrāśanisamadyutim /
MBh, 6, 102, 25.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 103, 27.1 arjuno bhīmasenaśca vāyvagnisamatejasau /
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 6, 109, 13.2 prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ //
MBh, 6, 114, 55.1 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ /
MBh, 6, 114, 57.1 brahmadaṇḍasamasparśā vajravegā durāsadāḥ /
MBh, 7, 6, 9.2 hastikakṣyāmahāketur babhau sūryasamadyutiḥ //
MBh, 7, 14, 10.1 paśyatāṃ śataśo hyāsīd anyonyasamacetasām /
MBh, 7, 19, 28.1 sa saṃprahārastumulaḥ samarūpa ivābhavat /
MBh, 7, 22, 9.1 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ /
MBh, 7, 22, 10.1 hāridrasamavarṇāstu javanā hemamālinaḥ /
MBh, 7, 22, 11.2 jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ //
MBh, 7, 22, 42.1 ye tu puṣkaranālasya samavarṇā hayottamāḥ /
MBh, 7, 26, 22.1 drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ /
MBh, 7, 33, 16.1 anyonyasamaduḥkhāste anyonyasamasāhasāḥ /
MBh, 7, 33, 16.1 anyonyasamaduḥkhāste anyonyasamasāhasāḥ /
MBh, 7, 46, 9.1 rukmapuṅkhair mahāvegair ā karṇasamacoditaiḥ /
MBh, 7, 50, 34.1 tantrīsvanasukhaṃ ramyaṃ puṃskokilasamadhvanim /
MBh, 7, 57, 33.1 grahanakṣatrasomānāṃ sūryāgnyośca samatviṣam /
MBh, 7, 58, 6.1 sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam /
MBh, 7, 60, 12.1 sa meghasamanirghoṣastaptakāñcanasaprabhaḥ /
MBh, 7, 69, 57.2 apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham //
MBh, 7, 80, 10.2 dhvajāgraṃ samapaśyāma bālasūryasamaprabham //
MBh, 7, 80, 11.1 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham /
MBh, 7, 83, 11.2 bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham //
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 90, 21.1 tām āpatantīṃ sahasā yugāntāgnisamaprabhām /
MBh, 7, 91, 20.1 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ /
MBh, 7, 91, 42.2 śālaskandhapratīkāśam indrāśanisamasvanam /
MBh, 7, 93, 5.1 tato 'sya bāṇān aparān indrāśanisamasvanān /
MBh, 7, 95, 42.1 vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ /
MBh, 7, 98, 13.1 yudhi phalgunabāṇānāṃ sūryāgnisamatejasām /
MBh, 7, 101, 1.3 parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ //
MBh, 7, 107, 15.2 viṣamasthān samastho hi saṃrambhād gatacetasaḥ //
MBh, 7, 112, 24.1 manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān /
MBh, 7, 121, 11.2 āśīviṣasamaprakhyān karmāraparimārjitān /
MBh, 7, 121, 30.2 indrāśanisamasparśaṃ divyamantrābhimantritam //
MBh, 7, 124, 2.1 pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham /
MBh, 7, 135, 45.2 muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat //
MBh, 7, 141, 6.2 muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat //
MBh, 7, 141, 23.1 tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām /
MBh, 7, 156, 23.3 rāvaṇena samaprāṇā brahmayajñavināśanāḥ //
MBh, 7, 159, 44.1 aruṇasya tu tasyānu jātarūpasamaprabham /
MBh, 7, 170, 49.1 nāgāyutasamaprāṇo hyaham eko nareṣviha /
MBh, 7, 172, 6.2 kālānalasamaprakhyo dviṣatām antako yudhi /
MBh, 8, 6, 11.2 samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ /
MBh, 8, 8, 23.2 tārodbhāsasya nabhasaḥ śāradasya samatviṣam //
MBh, 8, 12, 58.1 padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni /
MBh, 8, 18, 32.2 darśayaṃl lāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ //
MBh, 8, 21, 9.1 surapatisamavikramas tatas tridaśavarāvarajopamaṃ yudhi /
MBh, 8, 21, 10.2 bhujagaviṣasamaprabhai raṇe puruṣavaraṃ samavāstṛṇot tadā //
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 26, 12.1 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau /
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 32, 5.1 pārāvatasavarṇāśvaś candrādityasamadyutiḥ /
MBh, 8, 40, 97.2 samācchannaṃ babhau sarvaṃ kādraveyair iva prabho //
MBh, 8, 43, 5.2 āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ //
MBh, 8, 49, 5.1 taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 8, 56, 12.2 parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ //
MBh, 8, 63, 15.2 āśīviṣasamaprakhyau yamakālāntakopamau //
MBh, 8, 67, 22.2 jighāṃsur arkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya //
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 9, 6, 30.2 tvām ṛte puruṣavyāghra śārdūlasamavikramam //
MBh, 9, 7, 12.1 tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam /
MBh, 9, 9, 19.3 sa papāta rathopasthād divākarasamaprabhaḥ //
MBh, 9, 13, 38.3 mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim //
MBh, 9, 16, 16.2 vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa //
MBh, 9, 16, 70.2 arcirbhir iva sūryasya divākarasamaprabhau //
MBh, 9, 23, 4.1 yatraitat sumahacchatraṃ pūrṇacandrasamaprabham /
MBh, 9, 23, 55.2 indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ //
MBh, 9, 24, 2.1 indrāśanisamasparśān aviṣahyānmahaujasaḥ /
MBh, 9, 26, 50.2 indrāśanisamasparśaiḥ samantāt paryavākirat /
MBh, 9, 43, 40.1 sarve bhāsvaradehāste catvāraḥ samarūpiṇaḥ /
MBh, 9, 49, 3.2 kāñcane loṣṭake caiva samadarśī mahātapāḥ //
MBh, 9, 64, 8.1 reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam /
MBh, 10, 5, 30.2 samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi //
MBh, 10, 7, 23.2 śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ //
MBh, 10, 15, 1.2 dṛṣṭvaiva naraśārdūlastāvagnisamatejasau /
MBh, 11, 2, 21.2 etajjñānasya sāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 11, 27, 11.3 kuṇḍalī kavacī śūro divākarasamaprabhaḥ //
MBh, 12, 5, 14.2 hato vaikartanaḥ karṇo divākarasamadyutiḥ //
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 28, 37.2 ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ //
MBh, 12, 31, 15.3 āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim //
MBh, 12, 31, 17.2 rakṣyaśca devarājāt sa devarājasamadyutiḥ //
MBh, 12, 31, 30.1 sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim /
MBh, 12, 40, 13.2 dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi //
MBh, 12, 59, 25.2 tataḥ sma samatāṃ yātā martyaistribhuvaneśvara //
MBh, 12, 59, 119.1 samatāṃ vasudhāyāśca sa samyag upapādayat /
MBh, 12, 60, 19.2 dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet //
MBh, 12, 66, 5.2 samekṣiṇaśca bhūteṣu bhaikṣāśramapadaṃ bhavet //
MBh, 12, 74, 4.1 parasparasya suhṛdau saṃmatau samacetasau /
MBh, 12, 80, 3.2 parasparasya suhṛdaḥ saṃmatāḥ samadarśinaḥ //
MBh, 12, 86, 9.1 matismṛtisamāyuktaṃ vinītaṃ samadarśanam /
MBh, 12, 108, 4.1 samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ /
MBh, 12, 112, 41.2 doṣeṣu samatāṃ netum aicchann aśubhabuddhayaḥ //
MBh, 12, 116, 17.1 samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ /
MBh, 12, 121, 10.2 supraṇītena daṇḍena priyāpriyasamātmanā /
MBh, 12, 130, 14.1 yathā samadhurau damyau sudāntau sādhuvāhinau /
MBh, 12, 136, 35.1 sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ /
MBh, 12, 137, 7.2 samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata //
MBh, 12, 137, 10.2 śūnye tu tam upādāya pakṣiṇaṃ samajātakam /
MBh, 12, 139, 37.1 āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ /
MBh, 12, 145, 9.2 dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ //
MBh, 12, 149, 14.1 dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ /
MBh, 12, 149, 40.2 sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ //
MBh, 12, 149, 92.1 bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ /
MBh, 12, 152, 30.2 nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 153, 9.1 ubhāvetau samaphalau samadoṣau ca bhārata /
MBh, 12, 153, 9.1 ubhāvetau samaphalau samadoṣau ca bhārata /
MBh, 12, 154, 15.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 12, 156, 8.1 satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ /
MBh, 12, 156, 11.1 ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā /
MBh, 12, 161, 42.2 vimuktadoṣaḥ samaloṣṭakāñcanaḥ sa mucyate duḥkhasukhārthasiddheḥ //
MBh, 12, 162, 36.2 gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt //
MBh, 12, 163, 11.2 deśabhāge same citre svargoddeśasamaprabhe //
MBh, 12, 169, 29.2 samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmyamartyavat //
MBh, 12, 169, 35.1 naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
MBh, 12, 181, 1.3 ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān //
MBh, 12, 193, 23.2 jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam //
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam //
MBh, 12, 215, 7.2 parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam //
MBh, 12, 221, 11.2 ākāśe dadṛśe jyotir udyatārciḥsamaprabham //
MBh, 12, 221, 14.1 nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam /
MBh, 12, 223, 12.1 samatvāddhi priyo nāsti nāpriyaśca kathaṃcana /
MBh, 12, 224, 52.2 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 230, 6.2 karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ //
MBh, 12, 231, 19.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 12, 232, 30.1 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
MBh, 12, 232, 31.1 vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ /
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 252, 4.1 anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ /
MBh, 12, 254, 13.2 samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam //
MBh, 12, 286, 36.2 samaduḥkhasukho bhūtvā sa paratra mahīyate //
MBh, 12, 287, 43.2 mṛtyuścāparihāravān samagatiḥ kālena viccheditā dāroścūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet //
MBh, 12, 301, 18.2 samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam //
MBh, 12, 308, 37.1 sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 12, 308, 126.3 yadyātmani parasmiṃśca samatām adhyavasyasi //
MBh, 12, 309, 24.2 ṛtvāsyaḥ samabalaśuklakṛṣṇanetro māṃsāṅgo dravati vayohayo narāṇām //
MBh, 12, 312, 31.2 chāyāyām ātape caiva samadarśī mahādyutiḥ //
MBh, 12, 313, 37.1 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati /
MBh, 12, 314, 26.2 dadarśa sutam āyāntaṃ divākarasamaprabham //
MBh, 12, 317, 13.2 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 12, 319, 11.1 tam udyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim /
MBh, 12, 319, 12.2 āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ //
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
MBh, 12, 323, 34.2 na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ //
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 329, 38.5 sa maharṣivākyasamakālam eva tasmād yānād avāpatat //
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 13, 2, 13.1 tasyendrasamavīryasya saṃgrāmeṣvanivartinaḥ /
MBh, 13, 2, 27.2 svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ //
MBh, 13, 4, 5.2 kuśikastasya tanayaḥ sahasrākṣasamadyutiḥ //
MBh, 13, 5, 8.2 samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ //
MBh, 13, 14, 124.1 śaraśca sūryasaṃkāśaḥ kālānalasamadyutiḥ /
MBh, 13, 14, 196.1 evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ /
MBh, 13, 18, 15.2 prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ //
MBh, 13, 18, 34.1 mokṣaṃ prāpsyasi śūlācca jīviṣyasi samārbudam /
MBh, 13, 27, 1.3 parākrame śakrasamam ādityasamatejasam //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 36, 14.2 nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ //
MBh, 13, 40, 29.2 bhavatyatha muhūrtena caṇḍālasamadarśanaḥ //
MBh, 13, 47, 56.2 śūdrasya samabhāgaḥ syād yadi putraśataṃ bhavet //
MBh, 13, 47, 57.1 jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ /
MBh, 13, 47, 57.2 sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ //
MBh, 13, 47, 59.1 samavarṇāsu jātānāṃ viśeṣo 'styaparo nṛpa /
MBh, 13, 48, 27.2 caṇḍālena tu saupāko maudgalyasamavṛttimān //
MBh, 13, 56, 4.2 aurvo nāma mahātejā jvalanārkasamadyutiḥ //
MBh, 13, 75, 8.1 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ /
MBh, 13, 75, 8.1 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ /
MBh, 13, 79, 9.1 dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya /
MBh, 13, 80, 24.2 jātarūpamayaiścānyair hutāśanasamaprabhaiḥ //
MBh, 13, 86, 13.1 dadṛśuḥ kṛttikāstaṃ tu bālaṃ vahnisamadyutim /
MBh, 13, 98, 2.2 tathā prayācamānasya munir agnisamaprabhaḥ /
MBh, 13, 110, 21.2 sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham //
MBh, 13, 110, 25.1 agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam /
MBh, 13, 110, 91.2 lokān vasūnām āpnoti divākarasamaprabhaḥ //
MBh, 13, 110, 119.1 bhogavāṃstejasā yukto vaiśvānarasamaprabhaḥ /
MBh, 13, 117, 18.2 samatām upasaṃgamya rūpaṃ hanyānna vā nṛpa //
MBh, 13, 128, 43.1 daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām /
MBh, 13, 132, 6.1 pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ /
MBh, 13, 132, 38.2 samatāṃ samanuprāptāste narāḥ svargagāminaḥ //
MBh, 13, 134, 7.1 sahadharmacarī me tvaṃ samaśīlā samavratā /
MBh, 13, 134, 7.1 sahadharmacarī me tvaṃ samaśīlā samavratā /
MBh, 13, 135, 25.1 vasur vasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ /
MBh, 13, 137, 11.1 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ /
MBh, 13, 145, 29.1 śareṇādityavarṇena kālāgnisamatejasā /
MBh, 14, 4, 24.1 nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ /
MBh, 14, 7, 27.1 gamayiṣyāmi cendreṇa samatām api te dhruvam /
MBh, 14, 8, 7.3 śriyā jvalan dṛśyate vai bālādityasamadyutiḥ //
MBh, 14, 19, 2.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ /
MBh, 14, 35, 12.2 vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam //
MBh, 14, 38, 3.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 14, 48, 7.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 14, 50, 38.2 śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā //
MBh, 14, 55, 10.1 tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā /
MBh, 14, 78, 27.1 tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān /
MBh, 14, 85, 10.2 sa śakrasamakarmāṇam avākirata sāyakaiḥ //
MBh, 14, 93, 24.2 strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama //
MBh, 15, 7, 5.1 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho /
MBh, 15, 23, 6.1 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ /
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 16, 8, 39.1 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat /
MBh, 17, 3, 8.2 amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim /
MBh, 18, 2, 3.1 kva te mahārathāḥ sarve śārdūlasamavikramāḥ /
MBh, 18, 4, 15.2 abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim //
Manusmṛti
ManuS, 1, 9.1 tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham /
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
ManuS, 7, 87.1 samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ /
ManuS, 8, 269.1 samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame /
ManuS, 9, 154.1 samavarṇāsu vā jātāḥ sarve putrā dvijanmanām /
ManuS, 12, 125.2 sa sarvasamatām etya brahmābhyeti paraṃ padam //
Nyāyasūtra
NyāSū, 2, 2, 42.0 nyūnasamādhikopalabdheḥ vikārāṇām ahetuḥ //
NyāSū, 5, 1, 4.0 utkarṣasamādijātiṣaṭkaprakaraṇam //
Rāmāyaṇa
Rām, Bā, 1, 11.1 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān /
Rām, Bā, 2, 39.1 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā /
Rām, Bā, 2, 41.2 samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ //
Rām, Bā, 5, 17.1 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām /
Rām, Bā, 14, 18.2 dharmajñasya vadānyasya maharṣisamatejasaḥ /
Rām, Bā, 15, 12.1 divākarasamākāraṃ dīptānalaśikhopamam /
Rām, Bā, 36, 22.2 suvarṇaṃ puruṣavyāghra hutāśanasamaprabham //
Rām, Bā, 39, 5.2 pṛthivyāṃ bhidyamānāyāṃ nirghātasamaniḥsvanaḥ //
Rām, Bā, 43, 10.1 rājarṣiṇā guṇavatā maharṣisamatejasā /
Rām, Bā, 66, 18.1 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ /
Rām, Bā, 68, 3.2 mamājñāsamakālaṃ ca yānayugyam anuttamam //
Rām, Bā, 75, 7.1 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān /
Rām, Ay, 13, 24.2 rāmaveśma sumantras tu śakraveśmasamaprabham //
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Ay, 36, 3.2 kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati //
Rām, Ay, 54, 15.2 adyāpi caraṇau tasyāḥ padmakośasamaprabhau //
Rām, Ār, 12, 5.2 samastham anurajyante viṣamasthaṃ tyajanti ca //
Rām, Ār, 24, 18.2 antarikṣagatā rejur dīptāgnisamatejasaḥ //
Rām, Ār, 25, 6.1 vajrāśanisamasparśaṃ paragopuradāraṇam /
Rām, Ār, 27, 15.2 nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān //
Rām, Ār, 29, 26.1 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ /
Rām, Ār, 32, 5.2 kandarpasamarūpaś ca rāmo daśarathātmajaḥ //
Rām, Ār, 45, 43.1 tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau /
Rām, Ār, 45, 45.1 tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ /
Rām, Ār, 69, 6.1 aśarkarām avibhraṃśāṃ samatīrtham aśaivalām /
Rām, Ki, 16, 23.1 tau bhīmabalavikrāntau suparṇasamaveginau /
Rām, Ki, 19, 13.2 asmin plavagaśārdūle hate śakrasamaprabhe //
Rām, Ki, 24, 33.3 astārkasamavarṇaṃ ca lakṣyate jīvato yathā //
Rām, Ki, 25, 25.2 samālambhanam ādāya rocanāṃ samanaḥśilām /
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Ki, 32, 21.2 tantrīgītasamākīrṇaṃ samagītapadākṣaram //
Rām, Ki, 36, 21.2 taptahemasamābhāsās tasmāt koṭyo daśa cyutāḥ //
Rām, Ki, 37, 32.1 āgamiṣyanti te rājan mahendrasamavikramāḥ /
Rām, Ki, 40, 25.2 rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ //
Rām, Ki, 40, 39.2 divyam utpadyate yatra tac caivāgnisamaprabham //
Rām, Ki, 40, 41.1 tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ /
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 42, 43.2 jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ //
Rām, Ki, 58, 15.1 tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām /
Rām, Ki, 66, 37.2 vicacāra hariśreṣṭho mahendrasamavikramaḥ //
Rām, Su, 8, 15.1 pīnau samasujātāṃsau saṃgatau balasaṃyutau /
Rām, Su, 21, 7.2 nāmnā sa viśravā nāma prajāpatisamaprabhaḥ //
Rām, Su, 33, 16.2 samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ //
Rām, Su, 33, 18.2 caturdaśasamadvandvaścaturdaṣṭaścaturgatiḥ //
Rām, Su, 36, 40.1 yadi tau puruṣavyāghrau vāyvindrasamatejasau /
Rām, Su, 42, 3.2 visphārayāṇo vegena vajrāśanisamasvanam //
Rām, Su, 44, 15.2 samutpetur mahāvegā hutāśasamatejasaḥ //
Rām, Su, 44, 29.2 nipapāta punar bhūmau suparṇasamavikramaḥ //
Rām, Su, 44, 34.2 abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ //
Rām, Su, 49, 4.2 piteva bandhur lokasya sureśvarasamadyutiḥ //
Rām, Su, 51, 9.2 roṣāmarṣaparītātmā bālasūryasamānanaḥ //
Rām, Su, 56, 17.2 rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ //
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 60, 35.2 samapratiṣṭhāṃ jagatīm ākāśānnipapāta ha //
Rām, Su, 65, 22.1 śaktau tau puruṣavyāghrau vāyvagnisamatejasau /
Rām, Yu, 16, 25.2 sugrīvaśca mahātejā mahendrasamavikramaḥ //
Rām, Yu, 21, 35.1 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam /
Rām, Yu, 30, 2.1 samasaumyāni ramyāṇi viśālānyāyatāni ca /
Rām, Yu, 31, 73.1 rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ /
Rām, Yu, 33, 29.1 vajrāśanisamasparśo dvivido 'pyaśaniprabham /
Rām, Yu, 37, 21.1 sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau /
Rām, Yu, 40, 38.2 vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe //
Rām, Yu, 41, 13.2 pāśān iva gajau chittvā gajendrasamavikramau //
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 43, 9.1 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ /
Rām, Yu, 47, 98.2 śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Yu, 57, 4.2 sahasrakharasaṃyukto ratho meghasamasvanaḥ //
Rām, Yu, 57, 80.2 asmin vajrasamasparśe prāsaṃ kṣipa mamorasi //
Rām, Yu, 66, 29.3 trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham //
Rām, Yu, 69, 1.1 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam /
Rām, Yu, 76, 6.1 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ /
Rām, Yu, 78, 24.2 hutāśanasamasparśaṃ rāvaṇātmajadāruṇam //
Rām, Yu, 80, 25.1 kavacaṃ brahmadattaṃ me yad ādityasamaprabham /
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Rām, Yu, 86, 6.1 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham /
Rām, Yu, 86, 13.2 dūrasthitasya parighaṃ raviraśmisamaprabham //
Rām, Yu, 86, 21.2 indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat //
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 88, 32.1 sā kṣiptā bhīmavegena śakrāśanisamasvanā /
Rām, Yu, 90, 18.1 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ /
Rām, Yu, 94, 11.3 śarāṃśca sumahātejāḥ sūryaraśmisamaprabhān //
Rām, Yu, 96, 11.1 cikṣepa ca punar bāṇān vajrapātasamasvanān /
Rām, Yu, 113, 28.2 niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ //
Rām, Yu, 116, 68.2 sītāyai pradadau rāmaś candraraśmisamaprabham //
Rām, Utt, 1, 6.2 viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ //
Rām, Utt, 1, 8.1 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim /
Rām, Utt, 1, 9.1 śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān /
Rām, Utt, 3, 18.2 pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja //
Rām, Utt, 4, 2.1 tataḥ śiraḥ kampayitvā tretāgnisamavigraham /
Rām, Utt, 4, 18.1 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ /
Rām, Utt, 4, 24.1 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham /
Rām, Utt, 4, 26.1 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ /
Rām, Utt, 5, 1.2 grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ //
Rām, Utt, 5, 7.1 trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ /
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 6, 46.1 aṭṭahāsān vimuñcanto ghananādasamasvanān /
Rām, Utt, 16, 15.1 tasmānmadrūpasaṃyuktā madvīryasamatejasaḥ /
Rām, Utt, 18, 28.2 bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ //
Rām, Utt, 26, 45.1 tasminn udāhṛte śāpe jvalitāgnisamaprabhe /
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 30, 17.2 ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ //
Rām, Utt, 31, 31.1 aham apyatra puline śaradindusamaprabhe /
Rām, Utt, 35, 21.1 śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā /
Rām, Utt, 35, 60.2 śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ //
Rām, Utt, 65, 13.2 yugayor ubhayor āsīt samavīryasamanvitam //
Rām, Utt, 80, 24.2 budhasya samavarṇābham ilāputraṃ mahābalam //
Rām, Utt, 91, 13.2 gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ //
Saundarānanda
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 19.2 yasmāt samātmānugataśca tatra tasmād visaṃyogagato 'smi muktaḥ //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 15.1 etena hīnasamaviśiṣṭadhārmikebhyaḥ parādānaṃ vyākhyātam //
Agnipurāṇa
AgniPur, 248, 9.2 dṛṣṭaṃ samapadaṃ sthānametallakṣaṇatas tathā //
AgniPur, 248, 18.1 kiṃcid vivartitau pādau samadaṇḍāyatau sthirau /
AgniPur, 250, 6.2 samayogavidhiṃ kṛtvā prayuñjīta suśikṣitam //
Amarakośa
AKośa, 1, 139.2 samarātridive kāle viṣuvadviṣuvaṃ ca tat //
AKośa, 2, 391.1 kālīyakaṃ ca kālānusāryaṃ cātha samārthakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 10.2 samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ //
AHS, Sū., 1, 24.1 sādhāraṇaṃ samamalaṃ tridhā bhūdeśam ādiśet /
AHS, Sū., 2, 3.1 kanīnyagrasamasthaulyaṃ praguṇaṃ dvādaśāṅgulam /
AHS, Sū., 8, 28.2 kaphavātānubaddhāmaliṅgā tatsamasādhanā //
AHS, Sū., 21, 7.2 vastinetrasamadravyaṃ trikośaṃ kārayed ṛju //
AHS, Sū., 29, 64.1 gāḍham eva samasthāne bhṛśaṃ gāḍhaṃ tadāśaye /
AHS, Sū., 29, 65.2 samasthāne ślatho naiva śithilasyāśaye tathā //
AHS, Śār., 3, 38.2 gūḍhāḥ samasthitāḥ snigdhā rohiṇyaḥ śuddhaśoṇitam //
AHS, Śār., 3, 43.1 svadhātusamavarṇāni vṛttasthūlāny aṇūni ca /
AHS, Śār., 3, 82.1 samadhātor idaṃ mānaṃ vidyād vṛddhikṣayāv ataḥ //
AHS, Śār., 3, 98.1 mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ /
AHS, Nidānasthāna, 10, 6.2 samāsamakriyatayā mahātyayatayāpi ca //
AHS, Nidānasthāna, 11, 31.1 antravṛddhirasādhyo 'yaṃ vātavṛddhisamākṛtiḥ //
AHS, Nidānasthāna, 13, 47.2 tatra vātāt parīsarpo vātajvarasamavyathaḥ //
AHS, Cikitsitasthāna, 2, 11.2 trivṛt samasitā tadvat pippalīpādasaṃyutā //
AHS, Cikitsitasthāna, 3, 8.1 samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat /
AHS, Cikitsitasthāna, 3, 22.2 pibet peyāṃ samatilāṃ kṣaireyīṃ vā sasaindhavām //
AHS, Cikitsitasthāna, 3, 107.2 samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam //
AHS, Cikitsitasthāna, 3, 172.2 balā rāsnā ca taccūrṇaṃ samastaṃ samaśarkaram //
AHS, Cikitsitasthāna, 5, 54.2 bhāgavṛddhaṃ kramāccūrṇaṃ nihanti samaśarkaram //
AHS, Cikitsitasthāna, 7, 3.1 samapītena tenaiva sa madyenopaśāmyati /
AHS, Cikitsitasthāna, 7, 99.2 vātikas tu piben madhye samadoṣo yathecchayā //
AHS, Cikitsitasthāna, 14, 34.2 sarvasamāṃśaharītakī cūrṇaṃ vaiśvānaraḥ sākṣāt //
AHS, Cikitsitasthāna, 14, 35.1 trikaṭukam ajamodā saindhavaṃ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ /
AHS, Cikitsitasthāna, 15, 16.1 viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā /
AHS, Cikitsitasthāna, 15, 88.2 pippalīnāgaraṃ dantīsamāṃśaṃ dviguṇābhayam //
AHS, Cikitsitasthāna, 17, 6.1 ārdrakaṃ vā samaguḍaṃ prakuñcārdhavivardhitam /
AHS, Cikitsitasthāna, 19, 24.2 kuṣṭhaghnī samasarpir vā sagāyatryasanodakā //
AHS, Cikitsitasthāna, 22, 17.1 ṛddhiṃ lāṅgalikīṃ cavyaṃ samabhāgāni peṣayet /
AHS, Cikitsitasthāna, 22, 41.2 tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ //
AHS, Kalpasiddhisthāna, 2, 22.1 sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ /
AHS, Utt., 1, 23.2 nakṣatradevatāyuktaṃ bāndhavaṃ vā samākṣaram //
AHS, Utt., 5, 36.1 siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam /
AHS, Utt., 13, 5.2 pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ //
AHS, Utt., 13, 37.2 nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram //
AHS, Utt., 14, 7.1 dṛṣṭiḥ kāṃsyasamacchāyā candrakī candrakākṛtiḥ /
AHS, Utt., 15, 9.2 jvaladaṅgārakīrṇābhaṃ yakṛtpiṇḍasamaprabham //
AHS, Utt., 25, 8.2 kṣārokṣitakṣatasamavyatho rāgoṣmapākavān //
AHS, Utt., 39, 125.1 tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam /
AHS, Utt., 39, 134.1 samagirijam aṣṭaguṇite niṣkvāthyaṃ bhāvanauṣadhaṃ toye /
AHS, Utt., 40, 42.2 gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ //
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /
Bodhicaryāvatāra
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 8, 90.2 samaduḥkhasukhāḥ sarve pālanīyā mayātmavat //
BoCA, 8, 107.1 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.1 ativāhya ca duḥkhena dinaśeṣaṃ samāsamam /
BKŚS, 5, 230.1 tac ca devakulaṃ kṛtvā svabuddhisamakarmakam /
BKŚS, 7, 33.1 varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare /
BKŚS, 10, 170.2 tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam //
BKŚS, 15, 3.2 vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ //
BKŚS, 18, 282.2 samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ //
BKŚS, 18, 329.1 mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati /
BKŚS, 22, 106.2 uccair bhartṛsamāvasthām ākrośat kundamālikām //
BKŚS, 28, 59.1 samaśītātape 'py asmin vasante śāradīva sā /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 151.1 darvyā cāvaghaṭya mātrayā parivartya samapakveṣu siktheṣu tāṃ sthālīm adhomukhīm avātiṣṭhipat //
Divyāvadāna
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 123.1 anupūrveṇa samakālameva putro jātaḥ //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 18, 470.1 yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Harivaṃśa
HV, 25, 9.1 kṛṣṇāyasasamaprakhyo varṣe dvādaśame tadā /
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 1, 11.1 asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā /
Kir, 2, 38.1 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām /
Kir, 6, 8.1 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ /
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kir, 15, 8.1 mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ /
Kumārasaṃbhava
KumSaṃ, 4, 4.2 vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm //
KumSaṃ, 6, 36.2 āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ //
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
Kāmasūtra
KāSū, 1, 4, 7.1 ghaṭānibandhanam goṣṭhīsamavāyaḥ samāpānakam udyānagamanam samasyāḥ krīḍāśca pravartayet /
KāSū, 2, 1, 2.1 tatra sadṛśasaṃprayoge samaratāni trīṇi //
KāSū, 2, 6, 3.1 nyāyyo yatra yogastatra samapṛṣṭham //
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
KāSū, 5, 6, 10.6 tato 'ñjanena samabhāgena peṣayet /
Kātyāyanasmṛti
KātySmṛ, 1, 232.1 samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
KātySmṛ, 1, 313.2 pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām //
KātySmṛ, 1, 405.1 sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
KātySmṛ, 1, 443.1 kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam /
KātySmṛ, 1, 586.2 karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet //
KātySmṛ, 1, 626.2 samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ //
KātySmṛ, 1, 636.2 tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /
KātySmṛ, 1, 675.2 prāktanasya dhanarṇasya samāṃśāḥ sarva eva te //
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 718.1 kṣatraviśśūdradharmas tu samavarṇe kadācana /
KātySmṛ, 1, 828.3 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
KātySmṛ, 1, 838.2 sārundhatīsamācārā brahmaloke mahīyate //
KātySmṛ, 1, 877.2 samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam //
KātySmṛ, 1, 889.2 paścāt prāptaṃ vibhajyeta samabhāgena tad bhṛguḥ //
KātySmṛ, 1, 972.1 etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 59.1 pratibimbapraticchandasarūpasamasaṃmitāḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.14 bahuvrīhisamāśrayaṇaṃ kim knopayati preddham //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Kūrmapurāṇa
KūPur, 1, 1, 108.1 samprāpya paramaṃ sthānaṃ sūryāyutasamaprabham /
KūPur, 1, 9, 29.1 virarājāravindasthaḥ padmagarbhasamadyutiḥ /
KūPur, 1, 10, 67.1 yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ /
KūPur, 1, 11, 69.2 candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham //
KūPur, 1, 15, 40.1 dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham /
KūPur, 1, 21, 1.3 tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ //
KūPur, 1, 21, 61.1 tataḥ prādurabhūccakraṃ sūryāyutasamaprabham /
KūPur, 1, 25, 3.1 caturbāhum udārāṅgaṃ kālameghasamaprabham /
KūPur, 1, 25, 75.1 kālānalasamaprakhyaṃ jvālāmālāsamākulam /
KūPur, 1, 25, 88.2 bhāti devo mahāyogī sūryakoṭisamaprabhaḥ //
KūPur, 1, 31, 7.2 adṛśyata mahājvālā vyomni sūryasamaprabhā //
KūPur, 2, 1, 7.1 taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
KūPur, 2, 5, 10.2 daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham //
KūPur, 2, 8, 5.1 tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
KūPur, 2, 11, 61.1 ātmānamatha kartāraṃ tatrānalasamatviṣam /
KūPur, 2, 18, 18.2 madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam //
KūPur, 2, 28, 17.1 rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ /
KūPur, 2, 34, 54.3 sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām //
Laṅkāvatārasūtra
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 115.1 udeti bhāskaro yadvatsamahīnottame jine /
Liṅgapurāṇa
LiPur, 1, 1, 20.2 oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam //
LiPur, 1, 6, 8.2 svadhā sā merurājasya patnī padmasamānanā //
LiPur, 1, 8, 85.1 samāsanastho yogāṅgānyabhyaseddhṛṣitaḥ svayam /
LiPur, 1, 8, 87.1 samajānus tathā dhīmānekajānurathāpivā /
LiPur, 1, 17, 42.1 kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram /
LiPur, 1, 20, 32.1 virarājāravindasthaḥ padmagarbhasamadyutiḥ /
LiPur, 1, 20, 86.2 utpannāḥ samakālaṃ te buddhyātīndriyadarśanāḥ //
LiPur, 1, 31, 12.2 samanābhaṃ tathāṣṭāsraṃ ṣoḍaśāsram athāpi vā //
LiPur, 1, 42, 15.2 saṃjātaḥ pūrvamevāhaṃ yugāntāgnisamaprabhaḥ //
LiPur, 1, 44, 43.1 rathaś ca hemacchatraṃ ca candrabiṃbasamaprabham /
LiPur, 1, 48, 33.1 jāṃbūnadasamaprakhyā nānāvarṇāś ca bhoginaḥ /
LiPur, 1, 57, 26.2 samānakālāstamayau viṣuvatsu samodayau //
LiPur, 1, 62, 28.2 tato garuḍamāruhya kālameghasamadyutiḥ //
LiPur, 1, 64, 48.2 śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau //
LiPur, 1, 70, 62.1 aṇḍājjajñe sa eveśaḥ puruṣo'rkasamaprabhaḥ /
LiPur, 1, 70, 140.1 buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ /
LiPur, 1, 70, 320.1 śatarudrāḥ samātmāno bhaviṣyantīti yājñikāḥ /
LiPur, 1, 70, 325.2 eṣa devo mahādevaḥ puruṣo 'rkasamadyutiḥ //
LiPur, 1, 71, 125.1 muktāphalamayairhāraiḥ pūrṇacandrasamaprabhaiḥ /
LiPur, 1, 80, 34.2 grāmarāgānuraktaiś ca padmarāgasamaprabhaiḥ //
LiPur, 1, 80, 47.1 tamāhurvaradaṃ devaṃ vāraṇendrasamaprabham /
LiPur, 1, 86, 122.1 pītaṃ raktaṃ sitaṃ vidyutkoṭikoṭisamaprabham /
LiPur, 1, 90, 24.1 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ /
LiPur, 1, 91, 39.1 samakāyaśirogrīvo dhārayan nāvalokayet /
LiPur, 1, 98, 176.2 evamuktvā dadau cakraṃ sūryāyutasamaprabham //
LiPur, 1, 100, 26.2 tānsarvānapi devo'sau nārāyaṇasamaprabhān //
LiPur, 1, 100, 29.2 tasya cakraṃ ca yadraudraṃ kālādityasamaprabham //
LiPur, 2, 19, 6.2 devāśca munayaḥ sarve vidyutkoṭisamaprabham //
LiPur, 2, 21, 24.1 oṅkāramātram oṅkāram akāraṃ samarūpiṇam /
LiPur, 2, 21, 29.1 vidyudvalayasaṃkāśaṃ vidyutkoṭisamaprabham /
LiPur, 2, 25, 38.2 padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim //
LiPur, 2, 26, 18.1 pūrṇenduvadanaṃ saumyaṃ candrakoṭisamaprabham /
Matsyapurāṇa
MPur, 1, 12.2 samaduḥkhasukho vīraḥ prāptavān yogam uttamam //
MPur, 2, 29.2 saṃvatsarasahasreṇa sūryāyutasamaprabham //
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 16, 23.1 agnimānnirvapetpitryaṃ caruṃ ca samamuṣṭibhiḥ /
MPur, 25, 6.2 yayātirāsīdrājarṣir devarājasamadyutiḥ /
MPur, 31, 27.2 kumāraṃ devagarbhābham ādityasamatejasam //
MPur, 35, 8.2 vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ //
MPur, 47, 151.2 anāśritāya vedhyāya samatvādhiṣṭhitāya ca //
MPur, 60, 26.3 bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ //
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 94, 1.2 padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ /
MPur, 94, 4.1 pītamālyāmbaradharaḥ karṇikārasamadyutiḥ /
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 122, 6.2 samoditāḥ pratidiśaṃ dvīpavistāramānataḥ //
MPur, 128, 66.1 budhena samarūpāṇi vistārānmaṇḍalāttu vai /
MPur, 133, 20.1 kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam /
MPur, 135, 54.1 rudradattaṃ tadā dīptaṃ dīptānalasamaprabham /
MPur, 138, 7.1 ākrośe'pi samaprakhye teṣāṃ dehanikṛntanam /
MPur, 138, 28.1 utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni /
MPur, 140, 46.1 tena muktena bāṇena bāṇapuṣpasamaprabham /
MPur, 140, 56.2 sajalāni samākhyāni sāvalokanakāni ca //
MPur, 145, 79.1 nivṛttisamakāle tu purāṇaṃ tadacetanam /
MPur, 145, 81.1 nivṛttisamakālācca buddhyāvyakta ṛṣistvayam /
MPur, 153, 112.2 babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ //
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
MPur, 161, 86.2 hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ //
MPur, 162, 35.2 tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi //
MPur, 163, 39.2 śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ //
MPur, 164, 17.1 yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ /
MPur, 174, 44.1 sphītakroḍāvalambena śītāṃśusamatejasā /
Nāradasmṛti
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
NāSmṛ, 2, 15/16, 18.1 samavarṇadvijātīnāṃ dvādaśaiva vyatikrame /
NāSmṛ, 2, 18, 42.2 samudre samatāṃ yāti tadvad rājño dhanāgamaḥ //
NāSmṛ, 2, 19, 21.2 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
Nāṭyaśāstra
NāṭŚ, 2, 102.2 caturaśraṃ samatalaṃ vedikāsamalaṃkṛtam //
NāṭŚ, 4, 65.2 śliṣṭau samanakhau padau karau cāpi pralambitau //
NāṭŚ, 4, 133.2 ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito 'paraḥ //
NāṭŚ, 4, 174.2 prasāryotkṣipya ca karau samapādaṃ prayojayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 14.0 samaviṣamanimnonnatāyāṃ bhūmau yāmaṃ yāmadvayaṃ vā svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 9, 148.3 sahāyaścopabhoktā ca sarve te samakarmiṇaḥ //
PABh zu PāśupSūtra, 1, 9, 171.3 dvāv etau samakarmāṇau tasmāt steyaṃ vivarjayet //
PABh zu PāśupSūtra, 5, 5, 4.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 5, 6.0 yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam //
Suśrutasaṃhitā
Su, Sū., 11, 21.2 prapeṣya samabhāgāni tenainamanulepayet //
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 41.1 samadoṣaḥ samāgniś ca samadhātumalakriyaḥ /
Su, Sū., 15, 41.1 samadoṣaḥ samāgniś ca samadhātumalakriyaḥ /
Su, Sū., 15, 41.1 samadoṣaḥ samāgniś ca samadhātumalakriyaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 23, 20.2 tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet //
Su, Sū., 35, 47.1 kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ /
Su, Sū., 44, 55.1 navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai /
Su, Sū., 44, 81.1 kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam /
Su, Sū., 46, 465.1 sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 18.1 masūrasamasaṃsthānā jñeyā sā tu masūrikā /
Su, Nid., 7, 18.2 hṛnnābhimadhye parivṛddhimeti taccodaraṃ viṭsamagandhikaṃ ca //
Su, Śār., 4, 76.2 tārkṣyahaṃsasamānūkāḥ śleṣmaprakṛtayo narāḥ //
Su, Cik., 8, 17.1 vacāhiṅgvajamodaṃ ca samabhāgāni sarpiṣā /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 61.2 samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet //
Su, Cik., 24, 27.2 kṣudrakaṃ pañcanāmānaṃ samabhāgāni saṃharet //
Su, Cik., 29, 31.2 atra santyapare cāpi somāḥ somasamaprabhāḥ //
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Su, Cik., 30, 14.1 ekapattrā mahāvīryā bhinnāñjanasamaprabhā /
Su, Cik., 32, 7.1 vyāmārdhamātrā trirvakrā hastihastasamākṛtiḥ /
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Ka., 4, 6.1 mahīdharāśca nāgendrā hutāgnisamatejasaḥ /
Su, Ka., 4, 23.2 jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ //
Su, Ka., 5, 76.2 drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 32.1 prasannadoṣaṃ prakṛtisthadhātum annābhikāṅkṣaṃ samasūtrajihvam /
Su, Ka., 8, 91.2 apatan darśanādeva ravestatsamatejasaḥ //
Su, Utt., 11, 16.2 nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā //
Su, Utt., 15, 27.1 samabhāgāni sampiṣya sārdhaṃ srotoñjanena tu /
Su, Utt., 18, 85.1 aṣṭau bhāgānañjanasya nīlotpalasamatviṣaḥ /
Su, Utt., 37, 7.1 skandāpasmārasaṃjño yaḥ so 'gnināgnisamadyutiḥ /
Su, Utt., 39, 241.1 samabhāgāni pācyāni kalkāṃścaitān samāvapet /
Su, Utt., 42, 32.2 hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ //
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 58, 60.1 etāni samabhāgāni matimān saha sādhayet /
Su, Utt., 62, 31.2 saurāṣṭrīṃ ca samāṃśāni gajamūtreṇa peṣayet //
Su, Utt., 64, 62.2 samāgnaye tathāhāro dvikālamapi pūjitaḥ //
Su, Utt., 66, 10.1 traya eva pṛthak doṣā dviśo nava samādhikaiḥ /
Su, Utt., 66, 10.2 trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ //
Tantrākhyāyikā
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 528.1 bhadra samavibhāgaṃ śeṣavittasya kurva iti //
TAkhy, 2, 91.1 samārghās tilā mayā labdhāḥ śuklāḥ kṛṣṇaiḥ //
TAkhy, 2, 130.2 paśyemaṃ mūṣakaṃ pāpaṃ svajātisamatāṃ gatam //
TAkhy, 2, 381.2 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.7 sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 5.0 tatrābhyudayepsor mantrapūrvake suvarṇādidāne vaiśākhyādinimitte samahīnayorapravṛttiḥ api tu viśiṣṭe //
Viṣṇupurāṇa
ViPur, 1, 7, 10.2 samutpannas tadā rudro madhyāhnārkasamaprabhaḥ /
ViPur, 1, 15, 155.1 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu /
ViPur, 2, 8, 67.2 tulāmeṣagate bhānau samarātridinaṃ tu tat //
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 8, 25.1 grāvṇi ratne ca pārakye samabuddhirbhaveddvijaḥ /
ViPur, 3, 10, 10.2 nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryātsamākṣaram //
ViPur, 3, 11, 6.2 dṛṣṭādṛṣṭavināśāya trivarge samadarśitā //
ViPur, 4, 10, 25.2 samadṛṣṭes tadā puṃsaḥ sarvāḥ sukhamayā diśaḥ //
ViPur, 5, 6, 18.1 tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ /
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
ViPur, 6, 7, 81.1 samakarṇāntavinyastacārukarṇavibhūṣaṇam /
Viṣṇusmṛti
ViSmṛ, 1, 24.2 śakrebhakumbhasaṃkāśau śātakumbhasamadyutī //
ViSmṛ, 1, 41.2 śaśāṅkaśatasaṃkāśaṃ sūryāyutasamaprabham //
ViSmṛ, 4, 11.1 dve kṛṣṇale samadhṛte rūpyamāṣakaḥ //
ViSmṛ, 5, 35.1 samavarṇākrośane dvādaśa paṇān daṇḍyaḥ //
ViSmṛ, 10, 6.1 pratimānapuruṣau samadhṛtau sucihnitau kṛtvā puruṣam avatārayet //
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
ViSmṛ, 61, 16.1 kanīnyagrasamasthaulyaṃ sakūrcaṃ dvādaśāṅgulam /
Yājñavalkyasmṛti
YāSmṛ, 2, 109.1 samakālam iṣuṃ muktam ānīyānyo javī naraḥ /
YāSmṛ, 2, 114.2 jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ //
YāSmṛ, 2, 115.1 yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ /
YāSmṛ, 2, 152.1 sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi vā /
Śatakatraya
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
Śikṣāsamuccaya
ŚiSam, 1, 8.2 yadi matsamadhātur eva paśyed aparo 'pyenam ato 'pi sārthako 'yam //
Śivasūtra
ŚSūtra, 3, 22.1 prāṇasamācāre samadarśanam //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 9.2 nyūnasameṣṭā daśame tithayaḥ śukle kṛṣṇe pratīpās tāḥ //
Ṭikanikayātrā, 3, 6.2 tannakṣatramuhūrtāś ca samakarmaguṇāḥ smṛtāḥ //
Acintyastava
Acintyastava, 1, 1.2 taṃ namāmy asamajñānam acintyam anidarśanam //
Acintyastava, 1, 42.2 ātmanaś ca pareṣāṃ ca samatā tena te matā //
Amaraughaśāsana
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 5.1 samaduḥkhasukhaḥ pūrṇa āśānairāśyayoḥ samaḥ /
Aṣṭāvakragīta, 5, 5.2 samajīvitamṛtyuḥ sann evam eva layaṃ vraja //
Aṣṭāvakragīta, 9, 7.2 nirvedasamatāyuktyā yas tārayati saṃsṛteḥ //
Aṣṭāvakragīta, 17, 16.2 viśeṣo naiva dhīrasya sarvatra samadarśinaḥ //
Aṣṭāvakragīta, 18, 82.2 samaduḥkhasukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati //
Aṣṭāvakragīta, 18, 88.1 nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 47.1 icchādveṣavihīnena sarvatra samacetasā /
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 4, 24, 46.2 sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam //
BhāgPur, 4, 24, 51.2 samacārvaṅghrijaṅghoru nimnajānusudarśanam //
BhāgPur, 4, 25, 22.2 samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam //
BhāgPur, 4, 25, 24.1 stanau vyañjitakaiśorau samavṛttau nirantarau /
BhāgPur, 10, 1, 59.1 dṛṣṭvā samatvaṃ tacchaureḥ satye caiva vyavasthitim /
BhāgPur, 11, 6, 10.2 yaḥ sātvataiḥ samavibhūtaya ātmavadbhir vyūhe 'rcitaḥ savanaśaḥ svaratikramāya //
BhāgPur, 11, 9, 33.2 sarvasaṅgavinirmuktaḥ samacitto babhūva ha //
BhāgPur, 11, 14, 13.1 akiñcanasya dāntasya śāntasya samacetasaḥ /
BhāgPur, 11, 14, 32.2 sama āsana āsīnaḥ samakāyo yathāsukham /
BhāgPur, 11, 19, 37.2 svabhāvavijayaḥ śauryaṃ satyaṃ ca samadarśanam //
Bhāratamañjarī
BhāMañj, 1, 689.1 sakuṇḍale sakavace sahasrāṃśusamatviṣi /
BhāMañj, 1, 1172.1 mahāśayo jagādātha samadarśī pitāmahaḥ /
BhāMañj, 5, 449.2 varād abhraṣṭakaumārāṃ dadau padmasamānanām //
BhāMañj, 6, 89.2 brāhmaṇe vā śvapāke vā vibudhāḥ samadṛṣṭayaḥ //
BhāMañj, 6, 94.2 samāsanaḥ samākāro nistaraṅga ivodadhiḥ //
BhāMañj, 6, 94.2 samāsanaḥ samākāro nistaraṅga ivodadhiḥ //
BhāMañj, 6, 356.2 vindānuvindāvabhyāyājjambhārisamavikramaḥ //
BhāMañj, 7, 145.1 sa saubhadraṃ raṇe matvā kaṃsārisamavikramam /
BhāMañj, 13, 955.1 tulādharasya samatām anāsādyaiva kiṃ mune /
BhāMañj, 14, 205.1 tasmānna saktuprasthasya samatāmarhati kratuḥ /
Devīkālottarāgama
DevīĀgama, 1, 74.2 samanindāpraśaṃsaśca sarvabhūtasamastathā //
DevīĀgama, 1, 75.1 samadṛṣṭistu kartavyā yathātmani tathā pare /
Garuḍapurāṇa
GarPur, 1, 11, 17.1 tato vidyātsarojātaṃ dalāṣṭasamadigdalam /
GarPur, 1, 30, 12.2 śuddhasphaṭikasaṃkāśaṃ sūryakoṭisamaprabham //
GarPur, 1, 34, 11.2 gokṣīrasadṛśaṃ tadvat sūryakoṭisamaprabham /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 47, 35.1 maṇḍapaḥ samasaṃkhyābhirguṇitaḥ sūtrakastathā /
GarPur, 1, 63, 9.2 bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ //
GarPur, 1, 64, 4.1 pūrṇacandramukhī kanyā bālasūryasamaprabhā /
GarPur, 1, 65, 24.1 samakakṣāśca bhogāḍhyā nimnakakṣā dhanojjhitāḥ /
GarPur, 1, 65, 31.2 samonnataṃ ca hṛdayamakampaṃ māṃsalaṃ pṛthu //
GarPur, 1, 65, 32.2 arthavānsamavakṣāḥ syāt pīnair vakṣobhirūrjitaḥ //
GarPur, 1, 65, 101.1 nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
GarPur, 1, 67, 32.1 dakṣavātapravāhe tu yadi nāma samākṣaram /
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 69, 9.2 varṣopalānāṃ samavarṇaśobhaṃ tvaksāraparvaprabhavaṃ pradiṣṭam //
GarPur, 1, 69, 11.1 nitāntadhautapravikalpamānanistriṃśadhārāsamavarṇakānti /
GarPur, 1, 69, 43.1 pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmavedham /
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 71, 13.1 yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam /
GarPur, 1, 71, 16.2 sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti //
GarPur, 1, 71, 20.1 bhallātakī putrikā ca tadvarṇasamayogataḥ /
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
GarPur, 1, 75, 3.1 snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ /
GarPur, 1, 109, 38.1 nadyaśca nāryaśca samasvabhāvāḥ svatantrabhāve gamanādike ca /
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 114, 17.1 samadharmā hi marmajñastīkṣṇaḥ svajanakaṇṭakaḥ /
GarPur, 1, 114, 65.1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
GarPur, 1, 115, 50.1 sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam /
GarPur, 1, 159, 18.2 same samakṛtā doṣe paramatvāttathāpi ca //
GarPur, 1, 160, 32.1 raktavṛddhirasādhye 'yaṃ vātavṛddhisamākṛtiḥ /
GarPur, 1, 162, 9.2 medaḥsamānilāt tatra gāḍharukkledagātratā //
GarPur, 1, 163, 5.1 tatra vātātsa vīsarpo vātajvarasamavyathaḥ /
GarPur, 1, 168, 14.2 teṣāṃ samatvamārogyaṃ kṣayavṛddherviparyayaḥ //
GarPur, 1, 168, 32.2 vātalaiḥ pittalaistadvatsamadhāturhitāśanāt //
Gītagovinda
GītGov, 7, 21.1 smarasamarocitaviracitaveśā /
GītGov, 11, 48.1 vadanakamalapariśīlanamilitamihirasamakuṇḍalaśobham /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 12.1 paryāptaṃ te pavanacalitair aṅgarāgaṃ parāgaiḥ sthāne kuryuḥ samasamudayād bandhavo bandhujīvāḥ /
Hitopadeśa
Hitop, 1, 95.2 nārikelasamākārā dṛśyante hi suhṛjjanāḥ /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 118.1 kapālasandhir vijñeyaḥ kevalaṃ samasandhikaḥ /
Kathāsaritsāgara
KSS, 2, 5, 65.1 svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ /
KSS, 3, 6, 226.2 tanmantrimukhyaparitoṣitalokapāladattair iva pratidiśaṃ samasādhuvādaiḥ //
KSS, 5, 2, 113.2 tatropetya jano 'pyanyo yayau tatsamaduḥkhatām //
Kālikāpurāṇa
KālPur, 52, 13.1 ebhiraṣṭākṣarairmantraṃ śoṇapatrasamaprabham /
KālPur, 52, 21.2 tatastrimaṇḍalaṃ kuryāt tenaiva samarekhayā //
KālPur, 53, 26.2 sandhyācandrasamaprakhyakapolāṃ lolalocanām //
KālPur, 53, 28.1 kambugrīvāṃ viśālākṣīṃ sūryakoṭisamaprabhām /
Kṛṣiparāśara
KṛṣiPar, 1, 182.3 tadabhāvena bījānāṃ samajanma na jāyate //
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
KṛṣiPar, 1, 202.2 tāḍitā naladaṇḍena sarve syuḥ samapuṣpitāḥ //
KṛṣiPar, 1, 203.1 samapuṣpatvamāsādya śīghraṃ phalantu nirbharam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
Mahācīnatantra
Mahācīnatantra, 7, 38.1 etāni samabhāgāni raudraśuṣkāni cūrṇayet /
Maṇimāhātmya
MaṇiMāh, 1, 30.1 kṛṣṇabindudharo yas tu biḍālasamarocanaḥ /
MaṇiMāh, 1, 31.1 raktapādapavarṇābha indranīlasamadyutiḥ /
MaṇiMāh, 1, 37.1 nānāratnasamadyutir bahuvidhai rekhāgaṇair aṅkitaḥ /
MaṇiMāh, 1, 42.1 śvetā pītā samā rekhā indranīlasamadyutiḥ /
MaṇiMāh, 1, 57.1 gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ /
Mātṛkābhedatantra
MBhT, 5, 34.1 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ /
MBhT, 7, 25.3 yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet //
MBhT, 14, 15.2 kuṇḍalyā samabhāvena śaktivaktre pradāpayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 3.0 tatra vidyeśvarāṇāṃ vāmādiśaktiyogitvena svasamaprabhāvāvirbhāvanaṃ nāma karaṇaṃ mantrāṇāṃ tv āgamāpagamāt prakaṭīkṛtadṛkkriyatvam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 1.1 tasminnṛtukāle 'pi samaviṣamadivasayoḥ puṃstriyor janma darśayannāha yugmeṣvityādi /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 2.1 madīyamānasāmbhojarājahaṃsasamaprabham /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Rasahṛdayatantra
RHT, 3, 18.1 athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /
RHT, 3, 22.1 tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /
RHT, 4, 17.1 lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /
RHT, 4, 21.1 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /
RHT, 5, 4.1 samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /
RHT, 5, 4.1 samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /
RHT, 5, 23.1 samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /
RHT, 5, 27.2 kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ //
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
RHT, 12, 8.1 sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /
RHT, 15, 7.1 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ /
RHT, 15, 15.1 samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /
RHT, 16, 7.2 tailārdrapaṭena tato bījaṃ prakṣipya samakālam //
RHT, 16, 29.2 samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //
RHT, 18, 17.1 kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
RHT, 18, 39.1 samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /
RHT, 18, 51.1 śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /
RHT, 18, 68.1 nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /
RHT, 18, 73.1 kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /
RHT, 19, 12.1 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam /
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
RHT, 19, 65.1 kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā /
RHT, 19, 65.2 baddhaṃ sūtasamāṃśaṃ dhmātaṃ golaṃ kṛtaṃ khoṭam //
RHT, 19, 68.1 yuktaḥ samāṃśanāgaiḥ suralohāyaskāntatāpyasattvaiśca /
RHT, 19, 73.2 samajīrṇaṃ bījavaraṃ vajrayutaṃ vajriṇī guṭikā //
Rasamañjarī
RMañj, 4, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //
RMañj, 4, 11.1 samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /
RMañj, 6, 76.2 maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet //
RMañj, 6, 99.2 cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //
RMañj, 6, 103.2 sarvasya samabhāgena viṣeṇa paridhūpayet //
RMañj, 6, 116.2 tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //
RMañj, 6, 127.1 samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /
RMañj, 6, 134.1 kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /
RMañj, 6, 166.1 etāni samabhāgāni dviguṇo dīyate guḍaḥ /
RMañj, 6, 169.1 cūrṇayetsamabhāgena raso hyānandabhairavaḥ /
RMañj, 6, 178.2 tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam //
RMañj, 6, 191.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /
RMañj, 6, 206.2 samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
RMañj, 8, 14.2 pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam //
RMañj, 9, 19.2 sampiṣṭā samamātrāṇi kṣepayennimbuje jale //
RMañj, 9, 26.2 kṛṣṇāṃ tintiḍikaṃ caiva samabhāgāni kārayet //
RMañj, 9, 28.2 śvetagirisamāyuktā samabhāgāni kārayet //
RMañj, 9, 49.2 śobhāñjanakamūlāni samabhāgāni kārayet //
RMañj, 9, 54.1 sarvāṇi samabhāgāni kṛtvā ca varacūrṇitān /
RMañj, 9, 66.1 samabhāgaṃ sitāyuktaṃ śālitaṇḍulacūrṇakam /
Rasaprakāśasudhākara
RPSudh, 1, 32.2 oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //
RPSudh, 1, 90.1 tathā ca samabhāgena grāsenaiva ca sādhayet /
RPSudh, 1, 94.2 samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //
RPSudh, 1, 95.2 tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //
RPSudh, 1, 98.2 abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //
RPSudh, 1, 115.1 samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /
RPSudh, 1, 121.1 dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā /
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 50.2 samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //
RPSudh, 2, 103.1 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /
RPSudh, 3, 2.2 niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //
RPSudh, 3, 39.1 rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /
RPSudh, 3, 50.2 nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 4, 18.1 lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam /
RPSudh, 4, 45.0 tatsamāṃśasya gaṃdhasya pāradasya samasya ca //
RPSudh, 4, 47.1 viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /
RPSudh, 4, 51.1 śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
RPSudh, 4, 89.2 samāṃśaṃ rasasindūram anena saha melayet //
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 67.1 mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /
RPSudh, 5, 98.1 samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /
RPSudh, 5, 131.1 mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /
RPSudh, 6, 41.2 śukapicchastu maricasamāṃśena tu kalkitaḥ //
RPSudh, 6, 67.1 kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /
RPSudh, 7, 38.2 aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 7, 59.2 arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //
RPSudh, 8, 6.2 mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā //
RPSudh, 8, 27.1 śuddhaṃ sūtaṃ gaṃdhakaṃ vai samāṃśaṃ citronmattair mardayedvāsaraikam /
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 11, 12.1 samabhāgāni sarvāṇi mardayennimbukai rasaiḥ /
RPSudh, 11, 43.1 sūrakṣāraṃ śilāṃ caiva samabhāgāni mardayet /
RPSudh, 11, 53.1 rūpyamānaṃ samuttārya samahemnā ca gālayet /
RPSudh, 11, 123.1 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi /
RPSudh, 13, 2.2 kaṅkolakatugākṣīrījātīphalasamāṃśakān //
Rasaratnasamuccaya
RRS, 2, 84.1 guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 3, 58.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
RRS, 4, 53.0 gomedaḥsamarāgatvādgomedaṃ ratnamucyate //
RRS, 4, 58.1 śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
RRS, 5, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RRS, 5, 125.1 samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
RRS, 5, 164.2 bhūpālāvartabhasmātha vinikṣipya samāṃśakam //
RRS, 5, 166.1 viśoṣya paricūrṇyātha samabhāgena yojayet /
RRS, 5, 186.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //
RRS, 5, 200.2 trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //
RRS, 8, 26.1 kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /
RRS, 9, 65.1 mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
RRS, 11, 81.1 samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
RRS, 11, 101.2 nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //
RRS, 12, 20.2 samabhāgaṃ pṛthak tatra melayecca yathāvidhi //
RRS, 12, 43.1 tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
RRS, 12, 50.2 jīrakadvayametāni samabhāgāni kārayet //
RRS, 12, 54.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet /
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
RRS, 12, 136.1 ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
RRS, 12, 141.1 rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
RRS, 13, 6.2 samastaiḥ samagandhaiśca kṛtvā kajjalikāṃ ca taiḥ //
RRS, 13, 15.1 paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
RRS, 13, 41.2 eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet //
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 14, 55.1 sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān /
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 14, 59.1 pravālamuktāphalayoścūrṇaṃ hemasamāṃśayoḥ /
RRS, 15, 20.1 māricaṃ kaṇṭakārī ca raktapuṣpī samāṃśakā /
RRS, 15, 34.1 tadbhasma melayetpūrvabhasmanā samabhāgikam /
RRS, 15, 68.2 ubhayaṃ samabhāgaṃ tat puṭennirguṃḍikārasaiḥ //
RRS, 15, 70.1 rājāvartakalāṃśena samabhāgena parpaṭī /
RRS, 16, 5.1 suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
RRS, 16, 7.2 mardayetsamabhāgaṃ ca raso hyānandabhairavaḥ //
RRS, 16, 16.2 sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ //
RRS, 16, 45.2 kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ //
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
RRS, 16, 72.2 sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet //
RRS, 16, 79.2 sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam //
RRS, 16, 81.1 bālāmraṃ bālabilvaṃ ca mocasāraṃ samāṃśakam /
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
RRS, 16, 153.1 kaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam /
Rasaratnākara
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 8, 90.1 kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /
RRĀ, R.kh., 8, 98.1 sūtaliptaṃ vaṅgapatraṃ golake samalepitam /
RRĀ, Ras.kh., 3, 163.2 mardayitvā tatastena lepayetsamabhāgataḥ //
RRĀ, Ras.kh., 3, 204.1 goghṛtaṃ naratailaṃ ca samabhāgena melayet /
RRĀ, Ras.kh., 5, 8.1 pāradasya samāṃśena brahmadaṇḍīyamūlakam /
RRĀ, Ras.kh., 5, 45.2 bhṛṅgarājaṃ kācamācīṃ samāṃśaṃ jalamaṇḍavīm //
RRĀ, Ras.kh., 8, 5.1 tadbhavetkanakaṃ divyaṃ jāmbūnadasamaprabham /
RRĀ, Ras.kh., 8, 41.2 hastamātraṃ tataḥ paśyejjambūphalasamākṛtiḥ //
RRĀ, Ras.kh., 8, 138.2 jambūphalasamākārāḥ santi te sparśavedhakāḥ //
RRĀ, V.kh., 3, 125.2 piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //
RRĀ, V.kh., 4, 47.2 tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 4, 77.1 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 4, 81.2 etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //
RRĀ, V.kh., 4, 83.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 87.1 gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam /
RRĀ, V.kh., 4, 90.1 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 4, 146.2 etāni samabhāgāni dvibhāgo rasako bhavet //
RRĀ, V.kh., 4, 148.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 5, 15.2 mākṣikasya samāṃśena rājāvartaṃ dinatrayam //
RRĀ, V.kh., 5, 40.1 tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /
RRĀ, V.kh., 6, 17.1 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 25.1 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 52.1 tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 75.1 samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 83.1 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham /
RRĀ, V.kh., 6, 117.1 samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
RRĀ, V.kh., 7, 32.2 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 48.2 svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 7, 66.2 śuddhāni nāgapatrāṇi samamānena lepayet //
RRĀ, V.kh., 7, 69.2 samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 7, 116.2 tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 8, 45.1 drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /
RRĀ, V.kh., 8, 51.1 tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /
RRĀ, V.kh., 8, 104.3 tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //
RRĀ, V.kh., 8, 122.1 tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /
RRĀ, V.kh., 9, 25.3 jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //
RRĀ, V.kh., 9, 109.1 pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /
RRĀ, V.kh., 10, 27.2 rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 65.1 etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /
RRĀ, V.kh., 10, 78.2 samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //
RRĀ, V.kh., 12, 19.2 samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //
RRĀ, V.kh., 12, 24.1 tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham /
RRĀ, V.kh., 12, 28.2 gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //
RRĀ, V.kh., 13, 16.1 abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam /
RRĀ, V.kh., 13, 55.3 dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham //
RRĀ, V.kh., 13, 89.1 viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam /
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 14, 40.2 pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //
RRĀ, V.kh., 14, 71.1 svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /
RRĀ, V.kh., 14, 75.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RRĀ, V.kh., 15, 6.1 tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /
RRĀ, V.kh., 15, 22.2 samāṃśe vimale tāmre drāvite vāhayeddhaman /
RRĀ, V.kh., 15, 23.1 svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 36.2 jārayetsamukhe sūte samāṃśam abhrasattvavat //
RRĀ, V.kh., 15, 85.1 asyaiva rasarājasya samāṃśaṃ vyomasattvakam /
RRĀ, V.kh., 15, 116.2 pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //
RRĀ, V.kh., 15, 117.1 svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //
RRĀ, V.kh., 16, 43.2 bhāvayetsaptadhā gharme paścāttatsamakāṃcane //
RRĀ, V.kh., 17, 28.1 dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /
RRĀ, V.kh., 18, 87.2 cārayejjārayettadvat samāṃśaṃ cātha tasya vai //
RRĀ, V.kh., 18, 91.1 drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /
RRĀ, V.kh., 18, 99.2 catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam //
RRĀ, V.kh., 18, 140.1 atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /
RRĀ, V.kh., 18, 143.1 samukhasya rasendrasya pakvabījaṃ samāṃśakam /
RRĀ, V.kh., 18, 156.2 anena kramayogena samabījaṃ samaṃ punaḥ //
RRĀ, V.kh., 18, 158.1 anena kramayogena samabījaṃ ca jārayet /
RRĀ, V.kh., 18, 177.1 iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /
RRĀ, V.kh., 18, 182.2 jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //
RRĀ, V.kh., 19, 9.1 mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /
RRĀ, V.kh., 19, 38.1 dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /
RRĀ, V.kh., 19, 79.2 bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //
RRĀ, V.kh., 20, 130.2 samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet //
RRĀ, V.kh., 20, 138.2 rañjito gandharāgeṇa samahemnā ca sārayet /
Rasendracintāmaṇi
RCint, 2, 16.1 ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 76.1 etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
RCint, 3, 81.1 adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /
RCint, 3, 98.1 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
RCint, 3, 99.2 kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 120.1 kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /
RCint, 3, 127.2 samacāritamātreṇa sahasrāṃśena vidhyati //
RCint, 3, 143.1 nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /
RCint, 3, 144.1 samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
RCint, 3, 157.5 ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 163.2 śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //
RCint, 3, 191.1 ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 4, 10.1 samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /
RCint, 6, 23.1 samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
RCint, 6, 23.2 svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //
RCint, 7, 24.1 samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /
RCint, 7, 87.1 samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
RCint, 8, 32.1 śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /
RCint, 8, 136.1 hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /
RCint, 8, 158.2 lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //
RCint, 8, 169.1 samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /
Rasendracūḍāmaṇi
RCūM, 4, 29.1 kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam /
RCūM, 5, 62.1 mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
RCūM, 10, 138.1 guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /
RCūM, 10, 143.1 sarvamekatra saṃmelya samagandhena yojayet /
RCūM, 11, 81.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
RCūM, 12, 5.1 vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /
RCūM, 12, 48.1 gomedaḥsamarāgatvād gomedaṃ ratnamucyate /
RCūM, 12, 52.1 śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
RCūM, 13, 2.1 triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ /
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 13, 53.2 sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //
RCūM, 14, 32.2 tatra rūpyaṃ vinikṣipya samasīsasamanvitam //
RCūM, 14, 48.2 tālapatrasamābhāni tāmrapatrāṇi kārayet //
RCūM, 14, 113.1 samagandham ayaścūrṇaṃ kumārīvārimarditam /
RCūM, 14, 140.1 bhūpālāvartabhasmātha vinikṣipya samāṃśakam /
RCūM, 14, 141.2 viśoṣya paricūrṇyātha samabhāgena yojayet //
RCūM, 14, 157.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //
RCūM, 14, 171.1 trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /
RCūM, 16, 12.2 strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //
RCūM, 16, 66.1 tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /
RCūM, 16, 70.2 caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva //
RCūM, 16, 76.1 samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /
RCūM, 16, 91.1 samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /
RCūM, 16, 94.1 pādāṃśenārdhabhāgena tripādena samāṃśataḥ /
RCūM, 16, 95.2 jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /
Rasendrasārasaṃgraha
RSS, 1, 364.2 samaṭaṅgaṇasampiṣṭaṃ mṛtamityucyate viṣam //
Rasādhyāya
RAdhy, 1, 58.2 triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //
RAdhy, 1, 144.2 bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ //
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RAdhy, 1, 226.2 samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //
RAdhy, 1, 304.2 turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ //
RAdhy, 1, 397.1 pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 458.2, 2.0 tato narakapālaṃ tathā dhattūrakamūlaṃ ca pṛthak pṛthak ghṛṣṭvā samabhāgena ekīkṛtya pūrvasādhitahīrakabhasmano gadyāṇa ekastanmadhye kṣepyaḥ //
Rasārṇava
RArṇ, 4, 58.2 bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //
RArṇ, 6, 19.2 gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //
RArṇ, 6, 133.1 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
RArṇ, 7, 43.2 kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //
RArṇ, 7, 120.1 samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /
RArṇ, 7, 127.2 mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //
RArṇ, 8, 23.3 bhavet samarasaṃ garbhe rasarājasya ca dravet //
RArṇ, 8, 51.2 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //
RArṇ, 8, 51.2 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //
RArṇ, 8, 52.2 samāṃśaṃ rasarājasya garbhe dravati niścitam //
RArṇ, 8, 56.2 samadvitriguṇān tāmre vāhayedvaṅgapannagān //
RArṇ, 8, 70.1 tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /
RArṇ, 8, 86.2 vyāpakatvena sarve ca samabhāgāstatheṣyate //
RArṇ, 10, 27.1 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
RArṇ, 11, 47.1 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
RArṇ, 11, 57.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 58.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 70.2 samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //
RArṇ, 11, 77.1 samajīrṇo bhaved bālo yauvanasthaścaturguṇam /
RArṇ, 11, 88.2 karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //
RArṇ, 11, 120.1 samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ /
RArṇ, 11, 120.2 paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /
RArṇ, 11, 128.1 sarvāṇi samabhāgāni śikhiśoṇitamātritam /
RArṇ, 11, 145.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
RArṇ, 11, 160.2 jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //
RArṇ, 11, 195.2 tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //
RArṇ, 12, 7.2 samajīrṇe rase devi śatavedhī bhavedrasaḥ //
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 11.1 hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /
RArṇ, 12, 49.2 tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //
RArṇ, 12, 63.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
RArṇ, 12, 118.2 āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //
RArṇ, 12, 199.1 tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /
RArṇ, 12, 291.3 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //
RArṇ, 12, 314.2 daśanāgasamaprāṇo devaiḥ saha ca modate //
RArṇ, 12, 324.1 raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /
RArṇ, 12, 348.1 hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /
RArṇ, 14, 38.1 samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /
RArṇ, 14, 57.2 mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet //
RArṇ, 14, 119.2 vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //
RArṇ, 15, 4.1 samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ /
RArṇ, 15, 4.2 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //
RArṇ, 15, 7.2 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //
RArṇ, 15, 13.2 tadbhasma melayet sūte samabhāge vicakṣaṇaḥ //
RArṇ, 15, 18.3 tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //
RArṇ, 15, 25.1 samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /
RArṇ, 15, 27.2 samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 48.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
RArṇ, 15, 50.1 pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /
RArṇ, 15, 71.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
RArṇ, 15, 74.2 samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //
RArṇ, 15, 114.2 śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam /
RArṇ, 15, 128.2 samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /
RArṇ, 15, 146.1 samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /
RArṇ, 15, 149.0 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 154.2 atha tārakapiṣṭaṃ ca samasūtena kārayet //
RArṇ, 15, 159.2 vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet //
RArṇ, 15, 162.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
RArṇ, 15, 173.1 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /
RArṇ, 15, 184.2 tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam /
RArṇ, 16, 9.1 evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /
RArṇ, 17, 47.2 hemamākṣikasaṃyuktaṃ samabhāgāni kārayet //
RArṇ, 17, 50.1 prathame samakalkena dvitīye tu tadardhakam /
RArṇ, 17, 75.3 raktacitrakacūrṇaṃ ca samabhāgāni kārayet //
RArṇ, 17, 79.1 athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /
RArṇ, 17, 120.1 hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet /
RArṇ, 17, 137.2 gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //
RArṇ, 17, 161.2 tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //
RArṇ, 18, 112.2 khadiraṃ samatoyena marditaṃ bhakṣayedrasam //
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
RArṇ, 18, 182.2 hema śulvaṃ tathā tāraṃ samabhāgāni kārayet /
RArṇ, 18, 196.1 rasendraṃ pañcapalikaṃ samabhāgena melayet /
RArṇ, 18, 214.1 saghṛtaṃ ca mahātailaṃ samabhāgena lepayet /
Ratnadīpikā
Ratnadīpikā, 1, 21.1 śakracāpasamajyotir indukāntisamaprabhaḥ /
Ratnadīpikā, 1, 21.1 śakracāpasamajyotir indukāntisamaprabhaḥ /
Ratnadīpikā, 1, 38.2 yattu vāritaraṃ nāma dūrvādalasamacchavi //
Ratnadīpikā, 3, 5.2 śoṇapadmanibhākāraṃ raktāṅgārasamaprabham //
Ratnadīpikā, 3, 6.2 kokakhañjananetrābhaṃ doṣā agnisamaprabham //
Ratnadīpikā, 3, 9.1 māṃsakhaṇḍasamākaraś cāntyajaḥ pāpakārakaḥ /
Ratnadīpikā, 3, 13.2 yo maṇirdṛśyate dūrāt jalavahnisamacchaviḥ //
Ratnadīpikā, 4, 11.2 kokilākaṇṭhasaṅkāśā barhikaṇṭhasamaprabhā //
Rājanighaṇṭu
RājNigh, Mūl., 193.3 saṃgrāhi samavīryaṃ syād īṣac chreṣṭhaṃ dvitīyakam //
RājNigh, Śālm., 139.1 paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī /
RājNigh, Kar., 87.2 vanamallikā nu sā syād āsphotā kiṃtu samaguṇopetā //
RājNigh, 13, 201.1 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
RājNigh, Māṃsādivarga, 72.1 śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
Skandapurāṇa
SkPur, 5, 40.2 tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham /
SkPur, 8, 30.2 apaśyanta tataḥ sarve sūryāyutasamaprabham /
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
SkPur, 16, 14.2 tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
SkPur, 17, 2.3 sudāsaputro balavān indracandrasamadyutiḥ //
SkPur, 17, 20.2 śatānalasamaprakhyamapaśyanmunisattamam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 11.0 tasya punaḥ samakālameva //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 34.2 yasya tu samasaṃpraveśāt pūrṇā cidbījapiṇḍavarṇavidhau //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 3, 33.2 abhivyaktiśrutī tasya samakālaṃ dvitīyake //
TĀ, 3, 34.1 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
TĀ, 4, 129.1 tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
TĀ, 4, 205.1 yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu /
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 6, 197.1 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
TĀ, 7, 40.1 siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā /
TĀ, 8, 196.2 tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ //
TĀ, 8, 365.1 bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti /
TĀ, 8, 399.2 tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ //
TĀ, 12, 12.1 tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ /
TĀ, 16, 93.1 matsamatvaṃ gato janturmukta ityabhidhīyate /
TĀ, 19, 11.1 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 41.2 śaraccandrasamābhāsāṃ pādāṅgulivirājitām //
Vetālapañcaviṃśatikā
VetPV, Intro, 6.2 sūryakoṭisamābhāso vidyujjyotiḥsamaprabhaḥ /
VetPV, Intro, 6.2 sūryakoṭisamābhāso vidyujjyotiḥsamaprabhaḥ /
VetPV, Intro, 8.2 sitapadmasamābhāsaḥ śuddhasphaṭikanirmalaḥ //
VetPV, Intro, 9.2 pralayāgnisamaḥ kope taḍitkoṭisamaprabhaḥ //
Ānandakanda
ĀK, 1, 2, 25.2 samasthale ca prākāraparighārgalabhūṣite //
ĀK, 1, 2, 242.1 cakravākasamottuṅgapīnavṛttastanojjvalāḥ /
ĀK, 1, 2, 243.2 śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ //
ĀK, 1, 4, 90.2 gartadvayaṃ samāṃśena liptvā garte vinikṣipet //
ĀK, 1, 4, 123.2 tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam //
ĀK, 1, 4, 124.1 tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam /
ĀK, 1, 4, 127.1 aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam /
ĀK, 1, 4, 245.2 pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet //
ĀK, 1, 4, 249.1 punastatsamamākṣīkamamlaiḥ piṣṭvā puṭe pacet /
ĀK, 1, 4, 255.2 kharparaṃ vā kāntamukhaṃ vā cūrṇayitvā samāṃśakam //
ĀK, 1, 4, 257.1 mṛtārkamākṣīkaśilāvimalāṃśca samāṃśakān /
ĀK, 1, 4, 271.2 samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham //
ĀK, 1, 4, 305.2 trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 371.1 abhrake samajīrṇe tu śatavedhī bhavedrasaḥ /
ĀK, 1, 4, 374.2 abhrake samajīrṇe tu raso doṣānvimuñcati //
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 414.1 samāṃśaṃ samamākṣīkagandhakāvāpayogataḥ /
ĀK, 1, 4, 454.1 tāraṃ ca vimalāsattvaṃ samāṃśaṃ drāvayet tataḥ /
ĀK, 1, 4, 490.1 sāritasya rasendrasya haritālaṃ samāṃśakam /
ĀK, 1, 5, 27.2 samajīrṇaṃ tato yāvat ḍolāyantre vicakṣaṇaḥ //
ĀK, 1, 5, 28.1 paścātkacchapayantreṇa samajīrṇaṃ tu pārvati /
ĀK, 1, 5, 36.1 sarvāṇi samabhāgāni śikhiśoṇitamarditam /
ĀK, 1, 5, 53.1 samajīrṇena vajreṇa hemnā ca sahitena ca /
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 5, 74.2 samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ //
ĀK, 1, 7, 100.1 nyaṅkusairibhadantīnāṃ viṣāṇaiśca samāṃśakaiḥ /
ĀK, 1, 7, 100.2 etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet //
ĀK, 1, 7, 131.2 dhāroṣṇaṃ tadabhāve tu kṛtvā kṣīraṃ samāmbukam //
ĀK, 1, 9, 10.2 ūrdhvādhastātkhajīrṇasya sūtasya samagandhakam //
ĀK, 1, 9, 77.2 māsaṣoḍaśayogena bālasūryasamadyutiḥ //
ĀK, 1, 9, 178.1 pāradasya samāṃśāni tataḥ sūtaṃ vimārayet /
ĀK, 1, 10, 8.1 kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ /
ĀK, 1, 10, 9.2 kṛṣṇasatvābhrasatvaṃ ca drāvayetsamaśulbakam //
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 11, 15.1 goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam /
ĀK, 1, 15, 41.2 samabhāgāni seveta palaṃ cānupibetpayaḥ //
ĀK, 1, 15, 117.2 eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ //
ĀK, 1, 15, 166.1 triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
ĀK, 1, 15, 229.2 pravālasamapuṣpāṇi sakledahastīni ca //
ĀK, 1, 15, 235.1 snigdhakeśaśca matimān bālādityasamaprabhaḥ /
ĀK, 1, 15, 261.1 vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
ĀK, 1, 15, 274.1 etāni samabhāgāni cūrṇayitvā ca kovidaḥ /
ĀK, 1, 15, 407.1 trisugandhivarāvyoṣaiḥ samāṃśā śivamūlikā /
ĀK, 1, 15, 413.2 samāmbupayasi kṣiptvā jayābījaṃ savastrakam //
ĀK, 1, 15, 425.2 pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ //
ĀK, 1, 15, 426.2 yavānī jīrakayugamajamodā samāṃśinaḥ //
ĀK, 1, 15, 443.1 etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ /
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 452.2 jayā samā samasitā vṛṣyāyuṣyabalapradā //
ĀK, 1, 15, 475.1 trimadhu trisugandhaṃ ca nikṣipecca samāṃśataḥ /
ĀK, 1, 15, 560.2 sthirā dṛḍhatarāḥ snigdhā jāyante samapaṅktayaḥ //
ĀK, 1, 15, 562.1 tvagasya jāyate snigdhā nīlotpalasamadyutiḥ /
ĀK, 1, 15, 615.1 dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam /
ĀK, 1, 15, 618.2 samavellarikāmūlaphalajaiśca rasaistathā //
ĀK, 1, 16, 69.1 hastidantasya dagdhasya samabhāgaṃ rasāñjanam /
ĀK, 1, 16, 81.2 tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ //
ĀK, 1, 16, 98.2 ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam //
ĀK, 1, 17, 53.1 bahubhāṣyātapachāyāsamacintādhvaroṣaṇam /
ĀK, 1, 19, 213.2 kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye //
ĀK, 1, 19, 214.2 kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham //
ĀK, 1, 20, 56.2 vādisāntākṣaropetaṃ bālāruṇasamaprabham //
ĀK, 1, 20, 105.2 bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet //
ĀK, 1, 23, 41.2 sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam //
ĀK, 1, 23, 81.2 mukhīkṛte vāsite ca pārade samakāñcanam //
ĀK, 1, 23, 84.1 bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari /
ĀK, 1, 23, 88.2 samādāya vicūrṇyaiva dattvā tatsamagandhakam //
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 1, 23, 187.2 tatsamāṃśasuvarṇasya saṃpuṭe piṣṭikāṃ kṣipet //
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 23, 293.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
ĀK, 1, 23, 345.2 āvartitaṃ bhavedyāvajjāyate'rkasamaprabham //
ĀK, 1, 23, 425.2 tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam //
ĀK, 1, 23, 493.2 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ ca tat //
ĀK, 1, 23, 515.2 daśanāgasamaprāṇo devaiḥ saha sa modate //
ĀK, 1, 23, 524.2 raktakṣārayutaṃ dhmātaṃ suvarṇasamasāritam //
ĀK, 1, 23, 547.1 hema tāraṃ tathā bhānuḥ samabhāgāni kārayet /
ĀK, 1, 23, 558.2 vākucīsamabhāgāni kṣīriṇīrasapeṣitam //
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ĀK, 1, 23, 648.1 mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet /
ĀK, 1, 23, 699.2 vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //
ĀK, 1, 24, 4.1 samahemni samāvartya mūṣāgataṃ tataḥ /
ĀK, 1, 24, 7.1 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet /
ĀK, 1, 24, 13.1 tadbhasma melayetsūte samabhāgaṃ vicakṣaṇaḥ /
ĀK, 1, 24, 17.2 tadbhasma jāyate sarvaṃ śuddhahemasamaprabham //
ĀK, 1, 24, 34.1 caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
ĀK, 1, 24, 38.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
ĀK, 1, 24, 40.2 pītavarṇamayaskāntaṃ bhinnahemasamaprabham //
ĀK, 1, 24, 63.1 punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
ĀK, 1, 24, 66.1 hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet /
ĀK, 1, 24, 106.1 śuddhaṃ tāraṃ ca mākṣīkaṃ samabhāgāni kārayet /
ĀK, 1, 24, 117.1 pūrvaśuddhena sūtena samahemnā ca pārvati /
ĀK, 1, 24, 120.2 samāvartya tu taṃ sūtaṃ samahemnā niyojitam //
ĀK, 1, 24, 132.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 141.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 141.2 athavā sārayitvā tu samena samasūtakam //
ĀK, 1, 24, 145.2 athavā tārapiṣṭiṃ ca samasūtena kārayet //
ĀK, 1, 24, 172.2 tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam //
ĀK, 1, 25, 27.1 kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /
ĀK, 1, 26, 60.2 mūṣā mūṣodarāviṣṭā ādyantasamavartulā //
ĀK, 1, 26, 141.2 vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //
ĀK, 2, 1, 131.2 māṇivandhyaṃ vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ //
ĀK, 2, 1, 219.4 baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā //
ĀK, 2, 1, 349.2 kaphārśaḥsamagulmāmam arocakaharaṃ param //
ĀK, 2, 3, 7.1 varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
ĀK, 2, 4, 26.1 samāṃśena punargandhaṃ dattvā drāvaiśca lolayet /
ĀK, 2, 6, 12.1 sūtaliptaṃ vaṅgapatraṃ golakaṃ samamarditam /
ĀK, 2, 7, 49.1 abhrasatvaṃ samādāya samāṃśaṃ kācaṭaṅkaṇam /
ĀK, 2, 8, 27.1 śukatuṇḍasamacchāyaṃ pravālam atiśobhanam /
ĀK, 2, 8, 142.1 nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā /
ĀK, 2, 8, 143.1 atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ /
ĀK, 2, 8, 144.2 viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā //
ĀK, 2, 8, 144.2 viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā //
ĀK, 2, 8, 151.0 madhubindusamacchāyaṃ gomūtrājyasamaprabham //
ĀK, 2, 8, 151.0 madhubindusamacchāyaṃ gomūtrājyasamaprabham //
ĀK, 2, 8, 160.2 veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti //
ĀK, 2, 9, 44.1 nāginītyuditā vallī nāgabhogasamāṅgikā /
ĀK, 2, 9, 64.1 vyāghrāṅghrisamapatrā yā raktapuṣpā payasvinī /
ĀK, 2, 9, 66.1 gomārīnāmikā vallī veṇupatrasamacchadā /
ĀK, 2, 9, 72.1 hayamārasamākāradalapuṣpavatī latā /
Āryāsaptaśatī
Āsapt, 2, 574.1 smarasamarasamayapūritakambhunibho dviguṇapīnagalanālaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 177.2, 14.0 kustumburusamākṛtyā tumburūṇi vadanti ca iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 40.0 samadhātor iti samarasādeḥ samasvedamūtrādeś ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 40.0 samadhātor iti samarasādeḥ samasvedamūtrādeś ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 40.0 samadhātor iti samarasādeḥ samasvedamūtrādeś ca //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 18.0 hetubhiḥ sadṛśā iti samahetoḥ samāḥ tathā viṣamahetośca viṣamāḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 4.0 samayoga iti kālabuddhīndriyārthānāṃ samyagyogaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 41.2 yugāntakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ //
Śukasaptati
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /
Śusa, 23, 28.1 kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 38.2 viḍaṅgavahnikastūrīsamabhāgaiḥ pradāpayet //
Śyainikaśāstra, 5, 61.1 abhayāpippalīmustāviḍaṅgaiḥ samamelitaiḥ /
Śyainikaśāstra, 6, 20.2 pārśvayoḥ samabhāgena maṇḍalasthaścarejjanaḥ //
Śyainikaśāstra, 6, 44.1 ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā /
Śyainikaśāstra, 6, 46.2 daṇḍavat patanaṃ lakṣye samākrāntiḥ samā matā //
Śyainikaśāstra, 7, 29.1 dhanurvedābhyāsaḥ samavidhiranūnaśca laghutā gatergātrotsāhaḥ turagavihṛtau cātipaṭutā /
Śāktavijñāna
ŚāktaVij, 1, 10.2 satyaṃ virājamānā sā sahasrārkasamaprabhā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 10.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
ŚdhSaṃh, 2, 11, 10.2 kajjalyā hemapatrāṇi lepayetsamamātrayā //
ŚdhSaṃh, 2, 11, 28.1 tāmrarītidhvanivadhe samagandhakayogataḥ /
ŚdhSaṃh, 2, 12, 22.2 samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //
ŚdhSaṃh, 2, 12, 27.1 rasasyopari gandhasya rajo dadyātsamāṃśakam /
ŚdhSaṃh, 2, 12, 30.1 yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam /
ŚdhSaṃh, 2, 12, 118.1 cūrṇayetsamabhāgena raso hyānandabhairavaḥ /
ŚdhSaṃh, 2, 12, 175.2 samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //
ŚdhSaṃh, 2, 12, 230.2 tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 4.0 hemapatrāṇi svarṇapatrāṇi samamātrayeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.2 tāmrārarītyāraṃ dhvaniḥ kāṃsyaṃ samagandhakayogata iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 20.1 nirdhūmaṃ jvaladaṅgāramindragopasamaprabham /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.2 athoṣṇakāle ravitāpayukte vyabhre vivāte samabhūmibhāge /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tadā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.2 harītakīṭaṅkaṇaparṇacūrṇaṃ kharī guḍaṃ pāṃśu paṭuṃ samāṃśam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 70.3 etāni samabhāgāni tāvadbhāgena mṛttikā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 72.2 iṣṭakācūrṇabhāgaikaṃ samabhāgā tu mṛttikā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 5.0 samāṃśakaṃ bhāgamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 8.0 samam ityatra samaśabdo militārthe vartata iti kecit //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 5.0 tālakaṃ haritālaṃ pathyā harītakī agnimantho'raṇibhedaḥ tryūṣaṇaṃ trikaṭukaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ taccātra bharjitaṃ grāhyaṃ viṣamapi ekadravyabhāgasāmyaṃ sakaladravyamapi samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 4.0 saṃskāritasūtam etatsakalaṃ samamātraṃ mardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 6.0 etatsakalaṃ samamātram //
Abhinavacintāmaṇi
ACint, 1, 126.2 saṃsarge tat samoṣṇaṃ syāt sannipāte tv aśītalam //
Agastīyaratnaparīkṣā
AgRPar, 1, 33.1 badarīphalamātraṃ tu uditārkasamaprabham /
AgRPar, 1, 35.2 tuṅgam indusamābhāsaṃ muktāratnam amaulyakam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 34.2 mahānīlas tu vijñeyaḥ svanāmasamalakṣaṇaḥ //
BhPr, 7, 3, 11.1 kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /
BhPr, 7, 3, 140.2 uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
Dhanurveda
DhanV, 1, 126.2 pūrvāparau samau kāryau samāṃsau niścalau karau //
DhanV, 1, 143.1 nirdoṣaḥ śabdahīnaśca samamuṣṭidvayojjhitaḥ /
Gheraṇḍasaṃhitā
GherS, 4, 12.1 samaḥ samāsano bhūtvā saṃhṛtya caraṇāv ubhau /
GherS, 5, 96.2 trisaṃdhyam athavā kuryāt samamāne dine dine //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 24.2 sattvaikaguṇasampannāḥ samaprakṛtayaḥ prajāḥ //
GokPurS, 10, 26.1 kurukṣetraṃ samāsādya tatra dṛṣṭvā janārdanam /
Gorakṣaśataka
GorŚ, 1, 82.1 padmāsanaṃ samāruhya samakāyaśirodharaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 1.0 anyacca kāñcanārarasaiḥ samasūtakagandhayoḥ kajjalī hemapatrāṇi lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 2.0 samamātrayā svarṇasamamātrayā spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 2.0 samamātrayā svarṇasamamātrayā spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
Haribhaktivilāsa
HBhVil, 1, 118.3 samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam //
HBhVil, 2, 251.2 samabuddhipadaṃ prāptas tatrāpi bhagavanmayaḥ //
HBhVil, 3, 226.2 madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam /
HBhVil, 5, 193.2 taralatarataraṅgabhaṅgavipruṭprakarasamaśramabindusaṃtatānām //
HBhVil, 5, 256.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
HBhVil, 5, 306.1 snigdhā śyāmā tathā muktāmāyā vā samacakrikā /
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 21.2 anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ //
HYP, Dvitīya upadeśaḥ, 60.1 samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ /
HYP, Tṛtīya upadeshaḥ, 27.1 samahastayugo bhūmau sphicau saṃtāḍayec chanaiḥ /
HYP, Caturthopadeśaḥ, 6.2 tadā samarasatvaṃ ca samādhir abhidhīyate //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 159.3 jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.1 pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 5.0 samabhāgābhrakaniyojanānantaraṃ balivasayā mardanaṃ kāryamiti tātparyārthaḥ //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 6.0 vaṅgasya laghudravitvāt ṣaḍaṃśayogastālakasya yuktaḥ lohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 5, 4.2, 1.0 hemabījapraśaṃsanamāha sametyādi //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 6.2, 1.0 garbhadruter lakṣaṇamāha sametyādi //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 23.2, 1.0 mahābījaprabhāvaṃ darśayannāha samagarbha ityādi //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 32.2, 1.0 śatanirvāhitādau samādividhānamāha śatetyādi //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 10, 1.3, 1.2 duḥkhamṛtyapyamātmānaḥ kopasya samakārakam //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 13, 1.2, 4.3 sūtrakramo'yaṃ bījena samajīrṇena śudhyati /
MuA zu RHT, 14, 1.2, 2.0 bījajāraṇātkiṃ bhavati tadāha samādītyādi //
MuA zu RHT, 14, 1.2, 5.0 samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 15.2, 1.0 adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 8.2, 5.2 samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet //
MuA zu RHT, 16, 29.2, 3.0 alaghunā bījena analpaparimāṇena mahābījena sāritaḥ san samasāritaḥ san baddho bhavet ityadhyāhāraḥ //
MuA zu RHT, 16, 31.2, 2.0 yaḥ sāryaḥ samasāritaḥ sa śatavedhī syād ityabhiprāyaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 4.0 punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 10.1 adātā karṣakaś caiva sarve te samabhāginaḥ /
Rasakāmadhenu
RKDh, 1, 1, 173.2 etāni samabhāgāni tāvadbhāgena mṛttikā //
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 226.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //
RKDh, 1, 1, 233.1 palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /
RKDh, 1, 1, 238.2 karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //
RKDh, 1, 1, 246.2 tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam //
RKDh, 1, 5, 18.3 abhrasattvaṃ samāvartya samāṃśaṃ kācaṭaṃkaṇam //
RKDh, 1, 5, 21.4 cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām //
RKDh, 1, 5, 47.1 tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet /
RKDh, 1, 5, 47.2 rasasya rañjanaṃ kṛtvā samabījena sārayet //
RKDh, 1, 5, 52.1 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ /
RKDh, 1, 5, 52.1 samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ /
RKDh, 1, 5, 53.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
RKDh, 1, 5, 57.1 samadvitriguṇān tāmre vāhayedvaṃgapannagān /
RKDh, 1, 5, 109.1 svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase /
RKDh, 1, 5, 113.3 tīkṣṇābhratāpyavimalārasakaṃ samabhāgakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 4.0 tatsamaraktavarṇatvāt //
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 20.2, 2.0 samabhāgamākṣikeṇa māritaṃ tāmraṃ pañcamitrasaṃskāreṇa samutthitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 54.2, 4.2 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 9, 25.2, 4.0 samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti //
RRSṬīkā zu RRS, 9, 26.2, 8.1 dadyādupari yantrasya sacchidraṃ samabudhnakam /
RRSṬīkā zu RRS, 9, 26.2, 11.0 sacchidraṃ samabudhnakamiti kharparasya viśeṣaṇam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 65.3, 2.0 sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
RRSṬīkā zu RRS, 11, 81.2, 1.0 bālākhyabaddhaṃ lakṣayati sameti //
RRSṬīkā zu RRS, 11, 81.2, 4.0 samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa //
Rasasaṃketakalikā
RSK, 4, 19.1 nimnabījaṃ śilājājī dhūmaḥ kṛṣṇā samāṃśakam /
RSK, 4, 65.1 cūrṇīkṛtaṃ caturvallāṃ samasarṣapacūrṇakam /
RSK, 5, 35.2 etāni samabhāgāni tadvaddeyaṃ sitaṃ viṣam //
Rasataraṅgiṇī
RTar, 3, 26.2 nālikāṃ samakoṇāṃ ca randhre tiryaṅ niveśayet //
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
Rasārṇavakalpa
RAK, 1, 79.2 gandhake samajīrṇe'smin śatavedhī bhavedrasaḥ //
RAK, 1, 81.1 hemārddhamilite hemamātrikā samatāṃ vrajet /
RAK, 1, 114.2 samastaṃ jāyate hema kūrmāṇḍakasamaprabham //
RAK, 1, 126.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
RAK, 1, 194.2 patraiḥ snuhīsamasnigdhaiḥ saptabhir hemasuprabhaiḥ //
RAK, 1, 269.1 etāni samabhāgāni karṣam ekaṃ tu cūrṇayet /
RAK, 1, 363.1 gandhakaṃ gairikayuktaṃ samabhāgena sūtakam /
RAK, 1, 432.2 tato nirgacchati siddhiḥ sūryatejasamaprabham //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 14.1 saṃchādya ca sarvatra samakālaṃ vāri pramuñcet //
SDhPS, 5, 213.1 sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā /
SDhPS, 7, 88.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta //
SDhPS, 7, 119.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 145.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 183.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 12, 29.1 atha khalu te bodhisattvā mahāsattvāḥ samasaṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta //
SDhPS, 16, 72.1 idaṃ ca me buddhakṣetraṃ sahāṃ lokadhātuṃ vaiḍūryamayīṃ samaprastarāṃ drakṣyati suvarṇasūtrāṣṭāpadavinaddhāṃ ratnavṛkṣairvicitritām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 21.1 athāhaṃ salile rājannādityasamarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 42.2 karair indukaraprakhyaiḥ sūryaraśmisamaprabhā //
SkPur (Rkh), Revākhaṇḍa, 8, 15.1 kāciccandrasamābhāsā kācidādityasaprabhā /
SkPur (Rkh), Revākhaṇḍa, 8, 24.1 tasyāstīre mayā dṛṣṭaṃ taḍitsūryasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 8, 25.1 kvacidvahnisamākāraṃ kvacidindrāyudhaprabham /
SkPur (Rkh), Revākhaṇḍa, 13, 23.1 vidyutpuṃjasamābhāsā vyālayajñopavītinī /
SkPur (Rkh), Revākhaṇḍa, 14, 8.1 samalokānvibhidyemānbhagavānnīlalohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 40.1 jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 19, 27.1 jaṭājūṭena mahatā sphuradvidyutsamārciṣā /
SkPur (Rkh), Revākhaṇḍa, 19, 52.2 teṣāṃ mayā darśanameva sarvaṃ yāvanmuhūrtātsamakāri bhūpa //
SkPur (Rkh), Revākhaṇḍa, 20, 24.2 akṣasūtrodyatakaraṃ sūryāyutasamaprabham //
SkPur (Rkh), Revākhaṇḍa, 26, 44.1 jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 45.1 yāvatpaśyati digbhāgaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 42, 55.1 tadante cāgamad bhūtaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 97, 45.1 śaśimaṇḍalasaṅkāśā sūryatejaḥsamaprabhā /
SkPur (Rkh), Revākhaṇḍa, 103, 51.2 svasvarūpaiḥ sthitā devāḥ sūryakoṭisamaprabhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 92.1 hemavarṇo 'mṛtamayaḥ sūryakoṭisamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 26.1 sa gacchati vimānena jvalanārkasamaprabhaḥ /
Sātvatatantra
SātT, 2, 73.3 sampūrṇatāṃśakalayā paribhāvanīyā jñānakriyābalasamādibhir abhivyaktāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 182.1 candrakoṭijanānandī bhānukoṭisamaprabhaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 56.1 etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 1, 58.2 gṛhītvā samabhāgāni sūkṣmacūrṇāni kārayet //
UḍḍT, 1, 64.1 etāni samabhāgāni puṣyārke ca samāharet /
UḍḍT, 2, 51.1 kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet /
UḍḍT, 5, 3.3 etāni samabhāgāni sthāpayet tāmrabhājane //
UḍḍT, 5, 17.1 kapotaviṣṭhā sindhūtthamadhukaiḥ samabhāgikaiḥ /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 6, 4.3 yeṣāṃ samayogāni sthūlasūkṣmāṇi kathyante /
UḍḍT, 6, 4.14 vividhaprakāracintāḥ samaviṣamākṣarāṇi pṛthvītattvāni jñātavyānīti /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /
UḍḍT, 15, 10.2 samadaśaghṛtajadhṛtasamāveśārdhaṃ dhṛtamūṣalaṃ tiṣṭhati //
Yogaratnākara
YRā, Dh., 33.1 cūrṇaṃ śuddhasya tāmrasya samasūtaṃ vimardayet /
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
YRā, Dh., 138.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdiksamāṃśakam /
YRā, Dh., 231.2 rasasyopari gandhasya rajo dadyātsamāṃśakam //
YRā, Dh., 325.1 athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
YRā, Dh., 349.1 godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake /