Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 2.1 te ha nāsikyaṃ prāṇam udgītham upāsāṃcakrire /
ChU, 1, 2, 2.2 taṃ ha asurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 3.1 atha ha vācam udgītham upāsāṃcakrire /
ChU, 1, 2, 3.2 tāṃ hāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 4.1 atha ha cakṣur udgītham upāsāṃcakrire /
ChU, 1, 2, 4.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 5.1 atha ha śrotram udgītham upāsāṃcakrire /
ChU, 1, 2, 5.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 6.1 atha ha mana udgītham upāsāṃcakrire /
ChU, 1, 2, 6.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 2, 7.2 taṃ hāsurā ṛtvā vidadhvaṃsur yathāśmānam ākhaṇam ṛtvā vidhvaṃsetaivam //
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 2, 10.1 taṃ hāṅgirā udgītham upāsāṃcakre /
ChU, 1, 2, 11.1 tena taṃ ha bṛhaspatir udgītham upāsāṃcakre /
ChU, 1, 2, 12.1 tena taṃ hāyāsya udgītham upāsāṃcakre /
ChU, 1, 2, 13.1 tena taṃ ha bako dālbhyo vidāṃcakāra /
ChU, 1, 2, 13.2 sa ha naimiṣīyānām udgātā babhūva /
ChU, 1, 2, 13.3 sa ha smaibhyaḥ kāmān āgāyati //
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 1.5 apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda //
ChU, 1, 3, 6.5 vāco ha gira ity ācakṣate /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 5.2 hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti //
ChU, 1, 6, 7.4 udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda //
ChU, 1, 7, 8.2 tasmād u haivaṃvid udgātā brūyāt //
ChU, 1, 8, 1.1 trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti /
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
ChU, 1, 8, 2.1 tatheti ha samupaviviśuḥ /
ChU, 1, 8, 2.2 sa ha pravāhaṇo jaivalir uvāca /
ChU, 1, 8, 3.1 sa ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti /
ChU, 1, 8, 3.2 pṛccheti hovāca //
ChU, 1, 8, 4.2 svara iti hovāca /
ChU, 1, 8, 4.4 prāṇa iti hovāca /
ChU, 1, 8, 4.6 annam iti hovāca /
ChU, 1, 8, 4.8 āpa iti hovāca //
ChU, 1, 8, 5.2 asau loka iti hovāca /
ChU, 1, 8, 5.4 na svargaṃ lokam atinayed iti hovāca /
ChU, 1, 8, 6.1 taṃ ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvācāpratiṣṭhitaṃ vai kila te dālbhya sāma /
ChU, 1, 8, 7.2 viddhīti hovāca /
ChU, 1, 8, 7.4 ayaṃ loka iti hovāca /
ChU, 1, 8, 7.6 na pratiṣṭhāṃ lokam atinayed iti hovāca /
ChU, 1, 8, 8.1 taṃ ha pravāhaṇo jaivalir uvāca /
ChU, 1, 8, 8.5 viddhīti hovāca //
ChU, 1, 9, 1.2 ākāśa iti hovāca /
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 3.1 taṃ haitam atidhanvā śaunaka udaraśāṇḍilyāyoktvovāca /
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 1.1 maṭacīhateṣu kuruṣv āṭikyā saha jāyayoṣastir ha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa //
ChU, 1, 10, 2.1 sa hebhyaṃ kulmāṣān khādantaṃ bibhikṣe /
ChU, 1, 10, 2.2 taṃ hovāca /
ChU, 1, 10, 3.1 eteṣāṃ me dehīti hovāca /
ChU, 1, 10, 3.4 ucchiṣṭaṃ vai me pītaṃ syād iti hovāca //
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 1, 10, 5.1 sa ha khāditvātiśeṣāñ jāyāyā ājahāra /
ChU, 1, 10, 6.1 sa ha prātaḥ saṃjihāna uvāca /
ChU, 1, 10, 8.2 sa ha prastotaram uvāca //
ChU, 1, 10, 11.3 te ha samāratās tūṣṇīm āsāṃcakrire //
ChU, 1, 11, 1.1 atha hainaṃ yajamāna uvāca /
ChU, 1, 11, 1.3 uṣastir asmi cākrāyaṇa iti hovāca //
ChU, 1, 11, 2.1 sa hovāca /
ChU, 1, 11, 3.5 tatheti ha yajamāna uvāca //
ChU, 1, 11, 4.1 atha hainaṃ prastotopasasāda /
ChU, 1, 11, 5.1 prāṇa iti hovāca /
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 1, 11, 6.1 atha hainam udgātopasasāda /
ChU, 1, 11, 7.1 āditya iti hovāca /
ChU, 1, 11, 7.2 sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 1, 11, 8.1 atha hainaṃ pratihartopasasāda /
ChU, 1, 11, 9.1 annam iti hovāca /
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 1, 12, 1.2 taddha bako dālbhyo glāvo vā maitreyaḥ svādhyāyam udvavrāja //
ChU, 1, 12, 3.1 tān hovācehaiva mā prātar upasamīyateti /
ChU, 1, 12, 3.2 taddha bako dālbhyo glāvo vā maitreyaḥ pratipālayāṃcakāra //
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 1, 12, 4.2 te ha samupaviśya hiṃcakruḥ //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 10, 4.3 tāni ha vā etāni dvāviṃśatir akṣarāṇi //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 24, 15.2 eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda //
ChU, 3, 11, 3.1 na ha vā asmā udeti na nimlocati /
ChU, 3, 11, 3.2 sakṛd divā haivāsmai bhavati /
ChU, 3, 11, 4.1 taddhaitad brahmā prajāpataya uvāca /
ChU, 3, 11, 4.4 taddhaitad uddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca //
ChU, 3, 13, 1.1 tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ /
ChU, 3, 14, 4.5 iti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ //
ChU, 3, 16, 2.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 4.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 6.3 uddhaiva tata ety agado haiva bhavati //
ChU, 3, 16, 7.1 etaddha sma vai tad vidvān āha mahidāsa aitareyaḥ /
ChU, 3, 16, 7.3 sa ha ṣoḍaśaṃ varṣaśatam ajīvat /
ChU, 3, 16, 7.4 pra ha ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda //
ChU, 3, 17, 6.1 taddhaitad ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca /
ChU, 3, 19, 4.2 abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran //
ChU, 4, 1, 1.1 jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa /
ChU, 4, 1, 1.2 sa ha sarvata āvasathān māpayāṃcakre sarvata eva me 'nnam atsyantīti //
ChU, 4, 1, 2.1 atha ha haṃsā niśāyām atipetuḥ /
ChU, 4, 1, 2.2 taddhaivaṃ haṃso haṃsam abhyuvāda /
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 1, 5.1 tad u ha jānaśrutiḥ pautrāyaṇa upaśuśrāva /
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 4, 1, 7.1 sa ha kṣattānviṣya nāvidam iti pratyeyāya /
ChU, 4, 1, 7.2 taṃ hovāca yatrāre brāhmaṇasyānveṣaṇā tad enam arccheti //
ChU, 4, 1, 8.2 taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva iti /
ChU, 4, 1, 8.3 ahaṃ hy arā 3 iti ha pratijajñe /
ChU, 4, 1, 8.4 sa ha kṣattāvidam iti pratyeyāya //
ChU, 4, 2, 1.1 tad u ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame /
ChU, 4, 2, 1.2 taṃ hābhyuvāda //
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 4, 2, 3.2 tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame //
ChU, 4, 2, 4.1 taṃ hābhyuvāda /
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 2, 5.2 te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa /
ChU, 4, 2, 5.3 tasmai hovāca //
ChU, 4, 3, 5.1 atha ha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī bibhikṣe /
ChU, 4, 3, 5.2 tasmā u ha na dadatuḥ //
ChU, 4, 3, 6.1 sa hovāca /
ChU, 4, 3, 7.1 tad u ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāya /
ChU, 4, 3, 8.1 tasmai u ha daduḥ /
ChU, 4, 4, 1.1 satyakāmo ha jābālo jabālāṃ mātaram āmantrayāṃcakre /
ChU, 4, 4, 2.1 sā hainam uvāca /
ChU, 4, 4, 3.1 sa ha hāridrumataṃ gautamam etyovāca /
ChU, 4, 4, 4.1 taṃ hovāca kiṃgotro nu somyāsīti /
ChU, 4, 4, 4.2 sa hovāca /
ChU, 4, 4, 5.1 taṃ hovāca /
ChU, 4, 4, 5.8 sa ha varṣagaṇaṃ provāsa /
ChU, 4, 5, 1.1 atha hainam ṛṣabho 'bhyuvāda satyakāma 3 iti /
ChU, 4, 5, 1.2 bhagava iti ha pratiśuśrāva /
ChU, 4, 5, 2.3 tasmai hovāca /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 1.2 sa ha śvo bhūte gā abhiprasthāpayāṃcakāra /
ChU, 4, 6, 2.2 bhagava iti ha pratiśuśrāva //
ChU, 4, 6, 3.3 tasmai ha uvāca /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 1.3 tasmai hovāca /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 1.2 sa ha śvo bhūte gā abhiprasthāpayāṃcakāra /
ChU, 4, 8, 2.2 bhagava iti ha pratiśuśrāva //
ChU, 4, 8, 3.3 tasmai hovāca /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 9, 1.1 prāpa hācaryakulam /
ChU, 4, 9, 1.3 bhagava iti ha pratiśuśrāva //
ChU, 4, 9, 2.3 anye manuṣyebhya iti ha pratijajñe /
ChU, 4, 9, 3.1 śrutaṃ hy eva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti /
ChU, 4, 9, 3.2 tasmai ha etad eva uvāca /
ChU, 4, 9, 3.3 atra ha na kiṃcana vīyāyeti vīyāyeti //
ChU, 4, 10, 1.1 upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryam uvāsa /
ChU, 4, 10, 1.2 tasya ha dvādaśa vārṣāny agnīn paricacāra /
ChU, 4, 10, 1.3 sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati //
ChU, 4, 10, 1.3 sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati //
ChU, 4, 10, 3.1 sa ha vyādhinā anaśituṃ dadhre /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
ChU, 4, 10, 4.1 atha hāgnayaḥ samūdire /
ChU, 4, 10, 4.3 hantāsmai prabravāmeti tasmai hocuḥ /
ChU, 4, 10, 5.1 sa hovāca /
ChU, 4, 10, 5.4 te hocuḥ /
ChU, 4, 10, 5.7 prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ //
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 12, 1.1 atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti /
ChU, 4, 13, 1.1 atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti /
ChU, 4, 14, 1.1 te hocuḥ /
ChU, 4, 14, 1.4 ājagāma hāsyācāryaḥ /
ChU, 4, 14, 2.1 bhagava iti ha pratiśuśrāva /
ChU, 4, 14, 3.1 idam iti ha pratijajñe /
ChU, 4, 14, 3.5 tasmai hovāca //
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 4, 16, 1.1 eṣa ha vai yajño yo 'yaṃ pavate /
ChU, 4, 16, 1.2 eṣa ha yann idaṃ sarvaṃ punāti /
ChU, 4, 17, 8.2 bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 9.1 eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 4, 17, 9.2 evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā /
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
ChU, 5, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati /
ChU, 5, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati /
ChU, 5, 1, 2.1 yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati /
ChU, 5, 1, 2.1 yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati /
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
ChU, 5, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati /
ChU, 5, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati /
ChU, 5, 1, 5.2 mano ha vā āyatanam //
ChU, 5, 1, 6.1 atha ha prāṇā ahaṃśreyasi vyūdire /
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 5, 1, 7.2 tān hovāca /
ChU, 5, 1, 8.1 sā ha vāg uccakrāma /
ChU, 5, 1, 8.5 praviveśa ha vāk //
ChU, 5, 1, 9.1 cakṣur hoccakrāma /
ChU, 5, 1, 9.5 praviveśa ha cakṣuḥ //
ChU, 5, 1, 10.1 śrotraṃ hoccakrāma /
ChU, 5, 1, 10.4 praviveśa ha śrotram //
ChU, 5, 1, 11.1 mano hoccakrāma /
ChU, 5, 1, 11.5 praviveśa ha manaḥ //
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
ChU, 5, 1, 12.2 taṃ hābhisametyocuḥ /
ChU, 5, 1, 13.1 atha hainaṃ vāg uvāca /
ChU, 5, 1, 13.3 atha hainaṃ cakṣur uvāca /
ChU, 5, 1, 14.1 atha hainaṃ śrotram uvāca /
ChU, 5, 1, 14.3 atha hainaṃ mana uvāca /
ChU, 5, 2, 1.1 sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti /
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 5, 2, 1.4 ano ha vai nāma pratyakṣam /
ChU, 5, 2, 1.5 na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti //
ChU, 5, 2, 2.1 sa hovāca kiṃ me vāso bhaviṣyatīti /
ChU, 5, 2, 2.2 āpa iti hocuḥ /
ChU, 5, 2, 2.4 lambhuko ha vāso bhavati /
ChU, 5, 2, 2.5 anagno ha bhavati //
ChU, 5, 2, 3.1 taddhaitat satyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca /
ChU, 5, 3, 1.1 śvetaketur hāruṇeyaḥ pañcālānāṃ samitim eyāya /
ChU, 5, 3, 1.2 taṃ ha pravāhaṇo jaivalir uvāca /
ChU, 5, 3, 4.3 sa hāyastaḥ pitur ardham eyāya /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 3, 5.3 sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda /
ChU, 5, 3, 6.1 sa ha gautamo rājño 'rdham eyāya /
ChU, 5, 3, 6.2 tasmai ha prāptāyārhāṃ cakāra /
ChU, 5, 3, 6.3 sa ha prātaḥ sabhāga udeyāya /
ChU, 5, 3, 6.4 taṃ hovāca /
ChU, 5, 3, 6.6 sa hovāca /
ChU, 5, 3, 6.9 sa ha kṛcchrī babhūva //
ChU, 5, 3, 7.1 taṃ ha ciraṃ vasety ājñāpayāṃcakāra /
ChU, 5, 3, 7.2 taṃ hovāca /
ChU, 5, 3, 7.6 tasmai hovāca //
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā /
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
ChU, 5, 11, 2.1 te ha saṃpādayāṃcakruḥ /
ChU, 5, 11, 2.4 taṃ hābhyājagmuḥ //
ChU, 5, 11, 3.1 sa ha saṃpādayāṃcakāra /
ChU, 5, 11, 4.1 tān hovāca /
ChU, 5, 11, 4.4 taṃ hābhyājagmuḥ //
ChU, 5, 11, 5.1 tebhyo ha prāptebhyaḥ pṛthag arhāṇi kārayāṃcakāra /
ChU, 5, 11, 5.2 sa ha prātaḥ saṃjihāna uvāca /
ChU, 5, 11, 6.1 te hocuḥ /
ChU, 5, 11, 6.2 yena haivārthena puruṣaś caret taṃ haiva vadet /
ChU, 5, 11, 6.2 yena haivārthena puruṣaś caret taṃ haiva vadet /
ChU, 5, 11, 7.1 tān hovāca /
ChU, 5, 11, 7.3 te ha samitpāṇayaḥ pūrvāhṇe praticakramire /
ChU, 5, 12, 1.2 divam eva bhagavo rājann iti hovāca /
ChU, 5, 12, 2.3 mūdhā tv eṣa ātmana iti hovāca /
ChU, 5, 13, 1.1 atha hovāca satyayajñaṃ pauluṣim /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 5, 13, 2.4 cakṣuṣ ṭv etad ātmana iti hovāca /
ChU, 5, 14, 1.1 atha hovācendradyumnaṃ bhāllaveyam /
ChU, 5, 14, 1.3 vāyum eva bhagavo rājann iti hovāca /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 15, 1.1 atha hovāca janaṃ śārkarākṣyam /
ChU, 5, 15, 1.3 ākāśam eva bhagavo rājann iti hovāca /
ChU, 5, 15, 2.3 saṃdehas tv eṣa ātmana iti hovāca /
ChU, 5, 16, 1.1 atha hovāca buḍilam āśvatarāśvim /
ChU, 5, 16, 1.3 apa eva bhagavo rājann iti hovāca /
ChU, 5, 16, 2.3 bastis tv eṣa ātmana iti hovāca /
ChU, 5, 17, 1.1 atha hovācoddālakam āruṇim /
ChU, 5, 17, 1.3 pṛthivīm eva bhagavo rājann iti hovāca /
ChU, 5, 17, 2.3 pādau tv etāv ātmana iti hovāca /
ChU, 5, 18, 1.1 tān hovāca /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 5, 24, 4.1 tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet /
ChU, 5, 24, 4.2 ātmani haivāsya tad vaiśvānare hutaṃ syād iti /
ChU, 6, 1, 1.1 śvetaketur hāruṇeya āsa /
ChU, 6, 1, 1.2 taṃ ha pitovāca śvetaketo vasa brahmacaryam /
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 6, 1, 2.2 taṃ ha pitovāca //
ChU, 6, 1, 7.4 tathā somyeti hovāca //
ChU, 6, 2, 1.2 taddhaika āhur asad evedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 2.1 kutas tu khalu somyaivaṃ syād iti hovāca /
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
ChU, 6, 5, 4.5 tathā somyeti hovāca //
ChU, 6, 6, 5.5 tathā somyeti hovāca //
ChU, 6, 7, 2.1 sa ha pañcadaśāhāni nāśa /
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 7, 2.4 sa hovāca na vai mā pratibhānti bho iti //
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
ChU, 6, 7, 4.1 sa hāśa /
ChU, 6, 7, 4.2 atha hainam upasasāda /
ChU, 6, 7, 4.3 taṃ ha yat kiṃca papraccha sarvaṃ ha pratipede //
ChU, 6, 7, 4.3 taṃ ha yat kiṃca papraccha sarvaṃ ha pratipede //
ChU, 6, 7, 5.1 taṃ hovāca /
ChU, 6, 7, 6.7 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 6, 8, 1.1 uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti /
ChU, 6, 8, 7.6 tathā somyeti hovāca //
ChU, 6, 9, 4.6 tathā somyeti hovāca //
ChU, 6, 10, 3.6 tathā somyeti hovāca //
ChU, 6, 11, 3.1 evam eva khalu somya viddhīti ha uvāca /
ChU, 6, 11, 3.8 tathā somyeti hovāca //
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 3.6 tathā somyeti hovāca //
ChU, 6, 13, 1.2 sa ha tathā cakāra /
ChU, 6, 13, 1.3 taṃ hovāca /
ChU, 6, 13, 1.5 taddhāvamṛśya na viveda //
ChU, 6, 13, 2.12 taddha tathā cakāra /
ChU, 6, 13, 2.14 taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti //
ChU, 6, 13, 3.6 tathā somyeti hovāca //
ChU, 6, 14, 3.6 tathā somyeti hovāca //
ChU, 6, 15, 3.6 tathā somyeti hovāca //
ChU, 6, 16, 3.6 taddhāsya vijajñāv iti vijajñāv iti //
ChU, 7, 1, 1.1 adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ /
ChU, 7, 1, 1.2 taṃ hovāca yad vettha tena mopasīda /
ChU, 7, 1, 1.4 sa hovāca //
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 4, 2.1 tāni ha vā etāni saṃkalpaikāyanāni /
ChU, 7, 5, 2.1 tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni /
ChU, 7, 8, 1.2 api ha śataṃ vijñānavatām eko balavān ākampayate /
ChU, 7, 9, 1.3 yady u ha jīvet /
ChU, 7, 14, 2.3 amoghā hāsyāśiṣo bhavanti /
ChU, 7, 15, 1.6 prāṇo ha pitā /
ChU, 7, 24, 2.3 bravīmīti hovāca /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 2.3 sarvaṃ ha paśyaḥ paśyati sarvam āpnoti sarvaśaḥ /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 4.3 tasya ha vā etasya brahmaṇo nāma satyam iti //
ChU, 8, 3, 5.1 tāni ha vā etāni trīṇyakṣarāṇi sat ti yam iti /
ChU, 8, 5, 3.4 tat araś ca ha vai ṇyaś cārṇavau brahmaloke tṛtīyasyām ito divi /
ChU, 8, 6, 5.3 sa om iti vā hod vā mīyate /
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.1 taddhobhaye devāsurā anububudhire /
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 2.3 indro haiva devānām abhipravavrāja virocano 'surāṇām /
ChU, 8, 7, 2.4 tau hāsaṃvidānāv eva samitpāṇī prajāpatisakāśam ājagmatuḥ //
ChU, 8, 7, 3.1 tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ /
ChU, 8, 7, 3.2 tau ha prajāpatir uvāca /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 1.2 tau hodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.2 tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.2 eṣa ātmeti hovāca /
ChU, 8, 8, 3.4 tau ha śāntahṛdayau pravavrajatuḥ //
ChU, 8, 8, 4.1 tau hānvīkṣya prajāpatir uvāca /
ChU, 8, 8, 4.3 sa ha śāntahṛdaya eva virocano 'surāñ jagāma /
ChU, 8, 8, 4.4 tebhyo haitām upaniṣadaṃ provācātmaiveha mahayya ātmā paricaryaḥ /
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 9, 2.2 taṃ ha prajāpatir uvāca /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 9, 3.4 sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa /
ChU, 8, 9, 3.5 tasmai hovāca //
ChU, 8, 10, 1.1 ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca /
ChU, 8, 10, 1.3 sa ha śāntahṛdayaḥ pravavrāja /
ChU, 8, 10, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 3.2 taṃ ha prajāpatir uvāca /
ChU, 8, 10, 3.4 sa hovāca /
ChU, 8, 10, 4.8 evam evaiṣa maghavann iti hovāca /
ChU, 8, 10, 4.11 sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa /
ChU, 8, 10, 4.12 tasmai hovāca //
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
ChU, 8, 11, 1.3 sa ha śāntahṛdayaḥ pravavrāja /
ChU, 8, 11, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 11, 3.5 sa hāparāṇi pañca varṣāṇyuvāsa /
ChU, 8, 11, 3.8 ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa /
ChU, 8, 11, 3.9 tasmai hovāca //
ChU, 8, 12, 6.4 iti ha prajāpatir uvāca prajāpatir uvāca //
ChU, 8, 14, 1.5 sa hāhaṃ yaśasāṃ yaśaḥ /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /