Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 5, 1.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
ṚV, 1, 8, 2.1 ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai /
ṚV, 1, 8, 2.1 ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai /
ṚV, 1, 8, 2.2 tvotāso ny arvatā //
ṚV, 1, 17, 6.1 tayor id avasā vayaṃ sanema ni ca dhīmahi /
ṚV, 1, 22, 8.1 sakhāya ā ni ṣīdata savitā stomyo nu naḥ /
ṚV, 1, 22, 17.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padam /
ṚV, 1, 25, 10.1 ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
ṚV, 1, 25, 13.2 pari spaśo ni ṣedire //
ṚV, 1, 26, 2.1 ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ /
ṚV, 1, 27, 3.1 sa no dūrāc cāsāc ca ni martyād aghāyoḥ /
ṚV, 1, 28, 9.2 ni dhehi gor adhi tvaci //
ṚV, 1, 29, 3.1 ni ṣvāpayā mithūdṛśā sastām abudhyamāne /
ṚV, 1, 30, 19.1 ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ /
ṚV, 1, 30, 22.2 asme rayiṃ ni dhāraya //
ṚV, 1, 33, 3.1 ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi /
ṚV, 1, 33, 12.1 ny āvidhyad ilībiśasya dṛḍhā vi śṛṅgiṇam abhinacchuṣṇam indraḥ /
ṚV, 1, 36, 14.1 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha /
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 37, 3.2 ni yāmañ citram ṛñjate //
ṚV, 1, 37, 7.1 ni vo yāmāya mānuṣo dadhra ugrāya manyave /
ṚV, 1, 43, 7.1 asme soma śriyam adhi ni dhehi śatasya nṛṇām /
ṚV, 1, 44, 11.1 ni tvā yajñasya sādhanam agne hotāram ṛtvijam /
ṚV, 1, 45, 7.1 ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam /
ṚV, 1, 47, 10.1 ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe /
ṚV, 1, 50, 12.2 atho hāridraveṣu me harimāṇaṃ ni dadhmasi //
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 53, 6.2 yat kārave daśa vṛtrāṇy aprati barhiṣmate ni sahasrāṇi barhayaḥ //
ṚV, 1, 53, 9.2 ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak //
ṚV, 1, 54, 5.1 ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā /
ṚV, 1, 56, 3.2 yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani //
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 60, 2.2 divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ //
ṚV, 1, 64, 4.2 aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ //
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 70, 6.1 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān //
ṚV, 1, 72, 1.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi /
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 76, 2.1 ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ /
ṚV, 1, 76, 4.1 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ /
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 1, 80, 6.1 adhi sānau ni jighnate vajreṇa śataparvaṇā /
ṚV, 1, 81, 4.2 śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam //
ṚV, 1, 89, 2.1 devānām bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no ni vartatām /
ṚV, 1, 91, 15.1 uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ /
ṚV, 1, 92, 16.2 arvāg rathaṃ samanasā ni yacchatam //
ṚV, 1, 99, 1.1 jātavedase sunavāma somam arātīyato ni dahāti vedaḥ /
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 101, 2.2 indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 104, 1.1 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā /
ṚV, 1, 105, 10.2 devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī //
ṚV, 1, 106, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 1, 112, 24.2 adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 113, 17.2 adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat //
ṚV, 1, 114, 4.1 tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavim avase ni hvayāmahe /
ṚV, 1, 114, 5.1 divo varāham aruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā ni hvayāmahe /
ṚV, 1, 117, 9.1 purū varpāṃsy aśvinā dadhānā ni pedava ūhathur āśum aśvam /
ṚV, 1, 117, 20.2 yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām //
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 1, 125, 1.1 prātā ratnam prātaritvā dadhāti taṃ cikitvān pratigṛhyā ni dhatte /
ṚV, 1, 127, 4.3 sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā //
ṚV, 1, 127, 4.3 sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā //
ṚV, 1, 128, 1.3 adabdho hotā ni ṣadad iᄆas pade parivīta iᄆas pade //
ṚV, 1, 128, 8.1 agniṃ hotāram īᄆate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire /
ṚV, 1, 128, 8.1 agniṃ hotāram īᄆate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire /
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 1, 130, 4.3 taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi //
ṚV, 1, 130, 4.3 taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi //
ṚV, 1, 130, 8.3 dakṣan na viśvaṃ tatṛṣāṇam oṣati ny arśasānam oṣati //
ṚV, 1, 133, 5.2 sarvaṃ rakṣo ni barhaya //
ṚV, 1, 140, 2.2 anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ //
ṚV, 1, 141, 5.2 anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate //
ṚV, 1, 143, 1.2 apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ //
ṚV, 1, 143, 5.2 agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate //
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 148, 1.2 ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam //
ṚV, 1, 148, 4.1 purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā /
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 164, 29.2 sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata //
ṚV, 1, 164, 38.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 1, 164, 38.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 1, 171, 1.2 rarāṇatā maruto vedyābhir ni heᄆo dhatta vi mucadhvam aśvān //
ṚV, 1, 174, 7.2 karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret //
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 1, 186, 11.2 ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 191, 1.2 dvāv iti pluṣī iti ny adṛṣṭā alipsata //
ṚV, 1, 191, 3.2 mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ ny alipsata //
ṚV, 1, 191, 4.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
ṚV, 1, 191, 4.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
ṚV, 1, 191, 4.2 ni ketavo janānāṃ ny adṛṣṭā alipsata //
ṚV, 1, 191, 4.2 ni ketavo janānāṃ ny adṛṣṭā alipsata //
ṚV, 1, 191, 7.2 adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata //
ṚV, 2, 2, 3.1 taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire /
ṚV, 2, 9, 1.1 ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ /
ṚV, 2, 11, 8.1 ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān /
ṚV, 2, 11, 8.2 dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni //
ṚV, 2, 11, 10.2 ni māyino dānavasya māyā apādayat papivān sutasya //
ṚV, 2, 11, 18.2 apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra //
ṚV, 2, 11, 20.1 asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ /
ṚV, 2, 13, 6.2 sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ //
ṚV, 2, 14, 7.2 kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai //
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan //
ṚV, 2, 23, 12.2 bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ //
ṚV, 2, 24, 2.1 yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi /
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 2, 33, 11.2 mṛḍā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ //
ṚV, 2, 36, 3.1 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana /
ṚV, 2, 36, 4.1 ā vakṣi devāṁ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu /
ṚV, 2, 38, 3.2 ahyarṣūṇāṃ cin ny ayāṁ aviṣyām anu vrataṃ savitur moky āgāt //
ṚV, 2, 38, 4.1 punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhācchakma dhīraḥ /
ṚV, 2, 41, 13.2 edam barhir ni ṣīdata //
ṚV, 3, 1, 10.2 vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi //
ṚV, 3, 1, 18.1 ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan /
ṚV, 3, 4, 4.2 divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ //
ṚV, 3, 4, 7.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 7, 8.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 9, 9.2 aukṣan ghṛtair astṛṇan barhir asmā ād iddhotāraṃ ny asādayanta //
ṚV, 3, 14, 2.2 vidvāṁ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra //
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 27, 10.1 ni tvā dadhe vareṇyaṃ dakṣasyeḍā sahaskṛta /
ṚV, 3, 29, 4.2 jātavedo ni dhīmahy agne havyāya voḍhave //
ṚV, 3, 29, 14.2 na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata //
ṚV, 3, 30, 9.1 ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha /
ṚV, 3, 30, 16.1 saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām /
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te //
ṚV, 3, 33, 9.2 ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ //
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 35, 5.1 mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye /
ṚV, 3, 38, 3.1 ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan /
ṚV, 3, 38, 7.2 anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin //
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 3, 55, 9.1 ni veveti palito dūta āsv antar mahāṃś carati rocanena /
ṚV, 3, 55, 13.1 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ /
ṚV, 3, 55, 17.1 yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ /
ṚV, 4, 3, 2.2 arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ //
ṚV, 4, 4, 4.1 ud agne tiṣṭha praty ā tanuṣva ny amitrāṁ oṣatāt tigmahete /
ṚV, 4, 6, 2.1 amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ /
ṚV, 4, 6, 11.2 hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 4, 7, 5.1 tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire /
ṚV, 4, 9, 3.2 uta potā ni ṣīdati //
ṚV, 4, 9, 4.2 uta brahmā ni ṣīdati //
ṚV, 4, 16, 9.2 ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta //
ṚV, 4, 16, 10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī //
ṚV, 4, 16, 12.1 kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā /
ṚV, 4, 16, 13.2 pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ //
ṚV, 4, 17, 14.1 ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam /
ṚV, 4, 26, 1.2 ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā //
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 4, 28, 3.2 durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt //
ṚV, 4, 28, 4.2 abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ //
ṚV, 4, 30, 10.2 ni yat sīṃ śiśnathad vṛṣā //
ṚV, 4, 38, 6.1 uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām /
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 4, 47, 4.2 asme tā yajñavāhasendravāyū ni yacchatam //
ṚV, 4, 50, 3.1 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ /
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 4, 55, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 4, 56, 4.2 urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 56, 7.2 pari yajñaṃ ni ṣedathuḥ //
ṚV, 4, 57, 7.1 indraḥ sītāṃ ni gṛhṇātu tām pūṣānu yacchatu /
ṚV, 5, 1, 5.2 dame dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān //
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 2, 6.1 vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu /
ṚV, 5, 3, 4.2 hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 5, 4, 3.2 ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi //
ṚV, 5, 8, 2.1 tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire /
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 22, 2.1 ny agniṃ jātavedasaṃ dadhātā devam ṛtvijam /
ṚV, 5, 26, 7.1 ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam /
ṚV, 5, 28, 2.2 viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ //
ṚV, 5, 29, 10.2 anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ //
ṚV, 5, 32, 4.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam //
ṚV, 5, 32, 8.2 apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam //
ṚV, 5, 32, 10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme /
ṚV, 5, 35, 5.2 sarvarathā śatakrato ni yāhi śavasas pate //
ṚV, 5, 40, 7.1 mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt /
ṚV, 5, 41, 10.2 gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā //
ṚV, 5, 41, 15.1 pade pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca /
ṚV, 5, 42, 10.1 ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta /
ṚV, 5, 52, 11.1 adhā naro ny ohate 'dhā niyuta ohate /
ṚV, 5, 52, 17.2 yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje //
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 5, 56, 4.1 ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ /
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 60, 2.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit //
ṚV, 5, 66, 4.2 ni ketunā janānāṃ cikethe pūtadakṣasā //
ṚV, 5, 72, 1.2 ni barhiṣi sadataṃ somapītaye //
ṚV, 5, 72, 2.2 ni barhiṣi sadataṃ somapītaye //
ṚV, 5, 72, 3.2 ni barhiṣi sadatāṃ somapītaye //
ṚV, 5, 75, 5.2 vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam //
ṚV, 5, 80, 6.1 eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ /
ṚV, 5, 83, 8.1 mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt /
ṚV, 6, 1, 2.1 adhā hotā ny asīdo yajīyān iᄆas pada iṣayann īḍyaḥ san /
ṚV, 6, 1, 6.1 saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān /
ṚV, 6, 6, 6.2 sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva //
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 15, 15.1 abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai /
ṚV, 6, 16, 10.2 ni hotā satsi barhiṣi //
ṚV, 6, 16, 28.1 agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam /
ṚV, 6, 16, 41.2 ā sve yonau ni ṣīdatu //
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 6, 18, 13.2 purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha //
ṚV, 6, 28, 2.2 bhūyo bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 30, 3.2 ni parvatā admasado na sedus tvayā dṛᄆhāni sukrato rajāṃsi //
ṚV, 6, 34, 4.1 asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ /
ṚV, 6, 45, 8.1 yasya viśvāni hastayor ūcur vasūni ni dvitā /
ṚV, 6, 45, 23.1 na ghā vasur ni yamate dānaṃ vājasya gomataḥ /
ṚV, 6, 47, 30.1 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ /
ṚV, 6, 51, 14.2 jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ //
ṚV, 6, 52, 1.2 ubjantu taṃ subhvaḥ parvatāso ni hīyatām atiyājasya yaṣṭā //
ṚV, 6, 52, 7.2 edam barhir ni ṣīdata //
ṚV, 6, 56, 3.2 ny airayad rathītamaḥ //
ṚV, 6, 59, 6.2 hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt //
ṚV, 6, 61, 3.1 sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ /
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 6, 65, 4.2 idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit //
ṚV, 6, 67, 4.2 pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ //
ṚV, 6, 72, 4.1 indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu /
ṚV, 7, 1, 2.1 tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 3, 7.2 tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi //
ṚV, 7, 3, 8.2 tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ //
ṚV, 7, 4, 3.2 ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca //
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 5, 9.1 taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva /
ṚV, 7, 6, 3.1 ny akratūn grathino mṛdhravācaḥ paṇīṃr aśraddhāṁ avṛdhāṁ ayajñān /
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 15, 7.1 ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi /
ṚV, 7, 18, 11.1 ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ /
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 18, 12.1 adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ /
ṚV, 7, 18, 14.1 ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā /
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 18, 24.2 sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke //
ṚV, 7, 19, 2.2 dāsaṃ yacchuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan //
ṚV, 7, 19, 4.2 tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu //
ṚV, 7, 19, 8.2 ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 7, 19, 8.2 ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 7, 20, 4.2 ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca //
ṚV, 7, 21, 1.1 asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca /
ṚV, 7, 21, 2.2 ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ //
ṚV, 7, 25, 2.1 ni durga indra śnathihy amitrāṁ abhi ye no martāso amanti /
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 27, 4.1 nū cin na indro maghavā sahūtī dāno vājaṃ ni yamate na ūtī /
ṚV, 7, 30, 3.2 ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān //
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 37, 6.2 astaṃ tātyā dhiyā rayiṃ suvīram pṛkṣo no arvā ny uhīta vājī //
ṚV, 7, 38, 3.2 sa na stomān namasyaś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn //
ṚV, 7, 38, 5.2 ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu //
ṚV, 7, 40, 6.2 mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu //
ṚV, 7, 55, 2.2 vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa //
ṚV, 7, 55, 3.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 55, 4.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 55, 7.2 tenā sahasyenā vayaṃ ni janān svāpayāmasi //
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 7, 59, 7.2 viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ //
ṚV, 7, 68, 5.1 citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam /
ṚV, 7, 69, 5.2 tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 70, 3.2 ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā //
ṚV, 7, 70, 4.2 purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni //
ṚV, 7, 71, 5.1 yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam /
ṚV, 7, 71, 5.2 nir aṃhasas tamasa spartam atriṃ ni jāhuṣaṃ śithire dhātam antaḥ //
ṚV, 7, 73, 2.1 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca /
ṚV, 7, 74, 2.2 arvāg rathaṃ samanasā ni yacchatam pibataṃ somyam madhu //
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 92, 3.2 ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ //
ṚV, 7, 92, 3.2 ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ //
ṚV, 7, 104, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
ṚV, 7, 104, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ //
ṚV, 7, 104, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ //
ṚV, 7, 104, 5.2 tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram //
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
ṚV, 8, 2, 26.2 ni yamate śatamūtiḥ //
ṚV, 8, 4, 5.2 viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire //
ṚV, 8, 5, 13.1 ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam /
ṚV, 8, 6, 14.1 ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi /
ṚV, 8, 6, 16.2 ni tam padyāsu śiśnathaḥ //
ṚV, 8, 7, 2.2 ni parvatā ahāsata //
ṚV, 8, 7, 5.1 ni yad yāmāya vo girir ni sindhavo vidharmaṇe /
ṚV, 8, 7, 5.1 ni yad yāmāya vo girir ni sindhavo vidharmaṇe /
ṚV, 8, 7, 34.1 girayaś cin ni jihate parśānāso manyamānāḥ /
ṚV, 8, 7, 34.2 parvatāś cin ni yemire //
ṚV, 8, 12, 1.2 yenā haṃsi ny atriṇaṃ tam īmahe //
ṚV, 8, 12, 9.1 indraḥ sūryasya raśmibhir ny arśasānam oṣati /
ṚV, 8, 13, 24.2 ni barhiṣi priye sadad adha dvitā //
ṚV, 8, 17, 13.2 ny asmin dadhra ā manaḥ //
ṚV, 8, 19, 33.2 vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan //
ṚV, 8, 21, 15.2 ni ṣadāma sacā sute //
ṚV, 8, 23, 14.2 ni māyinas tapuṣā rakṣaso daha //
ṚV, 8, 23, 17.1 uśanā kāvyas tvā ni hotāram asādayat /
ṚV, 8, 23, 26.2 agne ni ṣatsi namasādhi barhiṣi //
ṚV, 8, 24, 25.2 dvitā kutsāya śiśnatho ni codaya //
ṚV, 8, 25, 8.1 ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū /
ṚV, 8, 25, 9.2 ni cin miṣantā nicirā ni cikyatuḥ //
ṚV, 8, 25, 9.2 ni cin miṣantā nicirā ni cikyatuḥ //
ṚV, 8, 25, 11.2 ariṣyanto ni pāyubhiḥ sacemahi //
ṚV, 8, 27, 12.2 ni dvipādaś catuṣpādo arthino 'viśran patayiṣṇavaḥ //
ṚV, 8, 32, 3.1 ny arbudasya viṣṭapaṃ varṣmāṇam bṛhatas tira /
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 35, 22.1 arvāg rathaṃ ni yacchatam pibataṃ somyam madhu /
ṚV, 8, 39, 2.1 ny agne navyasā vacas tanūṣu śaṃsam eṣām /
ṚV, 8, 39, 2.2 ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same //
ṚV, 8, 41, 3.1 sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ /
ṚV, 8, 41, 8.1 sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe /
ṚV, 8, 44, 11.1 agne ni pāhi nas tvam prati ṣma deva rīṣataḥ /
ṚV, 8, 46, 23.2 mathrā nemiṃ ni vāvṛtuḥ //
ṚV, 8, 48, 10.2 ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ //
ṚV, 8, 50, 8.2 yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase //
ṚV, 8, 52, 7.1 kadācana pra yucchasy ubhe ni pāsi janmanī /
ṚV, 8, 54, 8.2 mahi sthūraṃ śaśayaṃ rādho ahrayam praskaṇvāya ni tośaya //
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ //
ṚV, 8, 64, 2.1 padā paṇīṃr arādhaso ni bādhasva mahāṁ asi /
ṚV, 8, 70, 10.1 tvaṃ na indra ṛtayus tvānido ni tṛmpasi /
ṚV, 8, 70, 10.2 madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ //
ṚV, 8, 72, 2.1 ni tigmam abhy aṃśuṃ sīdaddhotā manāv adhi /
ṚV, 8, 75, 1.2 ni hotā pūrvyaḥ sadaḥ //
ṚV, 8, 78, 6.1 sa manyum martyānām adabdho ni cikīṣate /
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 84, 2.2 ni martyeṣv ādadhuḥ //
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 8, 95, 8.2 śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ //
ṚV, 8, 96, 11.2 ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat //
ṚV, 8, 97, 8.1 asme indra sacā sute ni ṣadā pītaye madhu /
ṚV, 8, 100, 7.2 ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat //
ṚV, 8, 101, 14.1 prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre /
ṚV, 8, 102, 14.2 āpaś cin ni dadhā padam //
ṚV, 8, 102, 18.2 havyavāhaṃ ni ṣedire //
ṚV, 9, 6, 8.2 pratnaṃ ni pāti kāvyam //
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
ṚV, 9, 36, 1.2 kārṣman vājī ny akramīt //
ṚV, 9, 52, 4.1 ni śuṣmam indav eṣām puruhūta janānām /
ṚV, 9, 55, 2.2 ni barhiṣi priye sadaḥ //
ṚV, 9, 59, 3.2 kaviḥ sīda ni barhiṣi //
ṚV, 9, 63, 2.2 camūṣv ā ni ṣīdasi //
ṚV, 9, 63, 23.1 pavamāna ni tośase rayiṃ soma śravāyyam /
ṚV, 9, 68, 2.2 tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam //
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 70, 8.1 śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi /
ṚV, 9, 71, 2.1 pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam /
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 86, 6.2 yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati //
ṚV, 9, 87, 1.1 pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa /
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 98, 5.2 ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo //
ṚV, 9, 99, 8.2 indrāya matsarintamaś camūṣv ā ni ṣīdasi //
ṚV, 9, 104, 1.1 sakhāya ā ni ṣīdata punānāya pra gāyata /
ṚV, 9, 107, 19.2 purūṇi babhro ni caranti mām ava paridhīṃr ati tāṁ ihi //
ṚV, 9, 109, 22.1 indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ //
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 7, 5.2 bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta //
ṚV, 10, 8, 3.1 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ /
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 11, 2.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
ṚV, 10, 16, 12.1 uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi /
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 19, 1.1 ni vartadhvam mānu gātāsmān siṣakta revatīḥ /
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 19, 2.2 indra eṇā ni yacchatv agnir enā upājatu //
ṚV, 10, 19, 3.1 punar etā ni vartantām asmin puṣyantu gopatau /
ṚV, 10, 19, 3.2 ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ //
ṚV, 10, 19, 5.2 āvartanaṃ nivartanam api gopā ni vartatām //
ṚV, 10, 19, 6.1 ā nivarta ni vartaya punar na indra gā dehi /
ṚV, 10, 19, 8.1 ā nivartana vartaya ni nivartana vartaya /
ṚV, 10, 19, 8.2 bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya //
ṚV, 10, 21, 7.1 tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire /
ṚV, 10, 22, 14.2 śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ //
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
ṚV, 10, 27, 2.2 amā te tumraṃ vṛṣabham pacāni tīvraṃ sutam pañcadaśaṃ ni ṣiñcam //
ṚV, 10, 27, 14.2 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ //
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 28, 8.2 ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭam anu tad dahanti //
ṚV, 10, 29, 1.1 vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 30, 14.2 ni barhiṣi dhattana somyāso 'pāṃ naptrā saṃvidānāsa enāḥ //
ṚV, 10, 30, 15.1 āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ /
ṚV, 10, 33, 2.2 ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ //
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
ṚV, 10, 37, 2.2 viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ //
ṚV, 10, 37, 3.1 na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 37, 12.2 arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana //
ṚV, 10, 39, 7.1 yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām /
ṚV, 10, 39, 14.2 ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
ṚV, 10, 40, 12.1 ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata /
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham //
ṚV, 10, 42, 1.2 vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram //
ṚV, 10, 42, 5.2 tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram //
ṚV, 10, 42, 6.2 ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām //
ṚV, 10, 42, 8.2 nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam //
ṚV, 10, 42, 8.2 nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam //
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 44, 6.2 na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ //
ṚV, 10, 45, 7.1 uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi /
ṚV, 10, 46, 6.1 ni pastyāsu trita stabhūyan parivīto yonau sīdad antaḥ /
ṚV, 10, 48, 4.2 purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ //
ṚV, 10, 49, 8.2 ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam //
ṚV, 10, 52, 2.1 ahaṃ hotā ny asīdaṃ yajīyān viśve devā maruto mā junanti /
ṚV, 10, 52, 6.2 aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta //
ṚV, 10, 53, 1.2 sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat //
ṚV, 10, 56, 4.2 sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ //
ṚV, 10, 56, 5.2 tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu //
ṚV, 10, 60, 6.2 paṇīn ny akramīr abhi viśvān rājann arādhasaḥ //
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 63, 16.2 sā no amā so araṇe ni pātu svāveśā bhavatu devagopā //
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ //
ṚV, 10, 70, 3.2 vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā //
ṚV, 10, 70, 6.1 devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ ni yonau /
ṚV, 10, 73, 6.1 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 84, 7.2 bhiyaṃ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām //
ṚV, 10, 87, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
ṚV, 10, 87, 11.2 tam arciṣā sphūrjayañjātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi //
ṚV, 10, 87, 12.2 atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ ny oṣa //
ṚV, 10, 89, 9.2 ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi //
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
ṚV, 10, 94, 3.1 ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi /
ṚV, 10, 94, 5.2 nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ //
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 96, 3.2 dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire //
ṚV, 10, 98, 4.2 ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya //
ṚV, 10, 101, 1.2 dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ //
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
ṚV, 10, 102, 5.1 ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ /
ṚV, 10, 108, 7.1 ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ /
ṚV, 10, 110, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
ṚV, 10, 111, 4.2 purūṇi cin ni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā //
ṚV, 10, 112, 9.1 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām /
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu //
ṚV, 10, 114, 3.2 tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam //
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
ṚV, 10, 116, 5.1 ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām /
ṚV, 10, 118, 1.1 agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha vā /
ṚV, 10, 120, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ //
ṚV, 10, 120, 7.1 ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe /
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 124, 9.2 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā //
ṚV, 10, 127, 4.1 sā no adya yasyā vayaṃ ni te yāmann avikṣmahi /
ṚV, 10, 127, 5.1 ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ /
ṚV, 10, 127, 5.1 ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ /
ṚV, 10, 127, 5.1 ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ /
ṚV, 10, 127, 5.2 ni śyenāsaś cid arthinaḥ //
ṚV, 10, 128, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
ṚV, 10, 142, 6.2 ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu //
ṚV, 10, 146, 5.2 svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate //
ṚV, 10, 149, 4.2 patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ //
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 166, 3.2 vācaspate ni ṣedhemān yathā mad adharaṃ vadān //
ṚV, 10, 168, 3.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
ṚV, 10, 177, 2.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti //