Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhramarāṣṭaka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 19.2 vanapratiṣṭhaḥ saṃtuṣṭaś cīracarmajalapriyaḥ //
BaudhDhS, 3, 3, 22.2 vanavāsam upāśritya brāhmaṇo nāvasīdati //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 11.0 vanamabhimantrayate namo rudrāya vanasade svasti mā saṃpārayeti //
Vasiṣṭhadharmasūtra
VasDhS, 19, 26.1 nadīkakṣavanadāhaśailopabhogā niṣkarāḥ syuḥ //
VasDhS, 28, 21.1 sasuvarṇaguhā tena saśailavanakānanā /
Ṛgvedakhilāni
ṚVKh, 2, 1, 3.2 prakampitā mahī sarvā saśailavanakānanā //
Arthaśāstra
ArthaŚ, 1, 10, 15.1 sarvatrāśucīn khanidravyahastivanakarmānteṣu upayojayet //
ArthaŚ, 1, 12, 23.1 vane vanacarāḥ kāryāḥ śramaṇāṭavikādayaḥ /
ArthaŚ, 2, 1, 3.1 nadīśailavanabhṛṣṭidarīsetubandhaśamīśālmalīkṣīravṛkṣān anteṣu sīmnāṃ sthāpayet //
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 2.1 teṣāṃ nadīparvatadurgaṃ janapadārakṣasthānam dhānvanavanadurgam aṭavīsthānam āpadyapasāro vā //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
ArthaŚ, 2, 6, 6.1 paśumṛgadravyahastivanaparigraho vanam //
ArthaŚ, 2, 17, 1.1 kupyādhyakṣo dravyavanapālaiḥ kupyam ānāyayet //
ArthaŚ, 2, 17, 2.1 dravyavanakarmāntāṃśca prayojayet //
ArthaŚ, 2, 17, 3.1 dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
ArthaŚ, 4, 11, 20.1 vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet //
ArthaŚ, 10, 2, 5.1 sarvato vanājīvaḥ prasāraḥ //
Avadānaśataka
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
Aṣṭasāhasrikā
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 117.0 vanagiryoḥ saṃjñāyāṃ koṭarakiṃśulakādīnām //
Buddhacarita
BCar, 1, 51.2 viveśa dhīro vanasaṃjñayeva tapaḥprakarṣācca jarāśrayācca //
BCar, 5, 2.2 vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe //
BCar, 5, 4.1 sa vikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇācca /
BCar, 5, 23.1 sa jarāmaraṇakṣayaṃ cikīrṣurvanavāsāya matiṃ smṛtau nidhāya /
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 5, 33.2 puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ //
BCar, 6, 28.2 kharadarbhāṅkuravatī tapovanamahī kva ca //
BCar, 7, 1.1 tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ /
BCar, 7, 15.2 kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena //
BCar, 8, 6.2 tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ //
BCar, 8, 23.2 viṣaṇṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ //
BCar, 8, 29.2 vanānilāghūrṇitapadmakampitai rathāṅganāmnāṃ mithunairivāpagāḥ //
BCar, 8, 48.1 yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
BCar, 8, 86.2 na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya //
BCar, 9, 9.2 yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ //
BCar, 9, 14.2 ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye //
BCar, 9, 37.2 kasmādakāle vanasaṃśrayaṃ me putrapriyastatrabhavānavocat //
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
BCar, 10, 15.1 tasminnavau lodhravanopagūḍhe mayūranādapratipūrṇakuñje /
BCar, 12, 121.2 na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani //
Carakasaṃhitā
Ca, Sū., 1, 120.2 avipāścaiva gopāśca ye cānye vanavāsinaḥ //
Ca, Sū., 21, 7.2 etau hi dahataḥ sthūlaṃ vanadāvo vanaṃ yathā //
Ca, Sū., 27, 73.2 tebhyo laghutarāḥ kiṃcitkapotā vanavāsinaḥ //
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Lalitavistara
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 1.31 sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṃdṛśyante sma /
LalVis, 7, 25.3 sarvavṛkṣāśca tasmin vanavare akālapatrapuṣpaphalāni dadanti sma /
LalVis, 11, 2.2 te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum /
LalVis, 11, 3.2 vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam //
LalVis, 11, 4.1 atha yā tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat //
LalVis, 11, 8.1 tataḥ sā vanadevatā tānṛṣīn gāthayā pratyabhāṣat //
Mahābhārata
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 2, 71.8 vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ /
MBh, 1, 2, 91.1 pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ /
MBh, 1, 2, 102.5 jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ //
MBh, 1, 2, 105.2 vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 2, 105.11 vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 8, 21.2 pramatiḥ saha putreṇa tathānye vanavāsinaḥ //
MBh, 1, 17, 7.5 saparvatavanadvīpāṃ daityasyākampayan mahīm /
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 23, 2.1 vicitraphalapuṣpābhir vanarājibhir āvṛtam /
MBh, 1, 24, 6.7 vanavāsarataṃ nityaṃ vanavāsīti lakṣayet /
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 1, 55, 4.2 rājyārthe dyūtasambhūto vanavāsastathaiva ca //
MBh, 1, 55, 21.15 dadṛśur dāruṇaṃ rakṣo hiḍimbaṃ vananirjhare /
MBh, 1, 57, 68.2 tato ramye vanoddeśe divyāstaraṇasaṃvṛtam /
MBh, 1, 58, 11.2 adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām //
MBh, 1, 62, 11.2 udyamya mandaraṃ dorbhyāṃ haret savanakānanam //
MBh, 1, 64, 18.2 naikapakṣigaṇākīrṇāṃ tapovanamanoramām /
MBh, 1, 64, 26.2 avasthāpya vanadvāri senām idam uvāca saḥ //
MBh, 1, 80, 25.1 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ /
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 94, 18.2 ratim aprāpnuvan strīṣu babhūva vanagocaraḥ /
MBh, 1, 102, 9.1 nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu /
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 110, 25.1 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ /
MBh, 1, 116, 3.9 tamālair bilvakaistālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.11 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.12 bakulaistilakaistālaiḥ panasair vanakiṃśukaiḥ //
MBh, 1, 116, 22.46 yathā viddhe hate mṛgyau lubdhair vanagate tathā /
MBh, 1, 116, 22.67 tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam /
MBh, 1, 117, 25.1 caratā dharmanityena vanavāsaṃ yaśasvinā /
MBh, 1, 118, 17.4 ramaṇīye vanoddeśe gaṅgātīre same śubhe //
MBh, 1, 119, 30.6 gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām /
MBh, 1, 119, 38.85 tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ /
MBh, 1, 119, 43.24 gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām /
MBh, 1, 119, 43.128 tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ /
MBh, 1, 123, 22.1 taṃ tato 'nveṣamāṇāste vane vananivāsinam /
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 1, 137, 16.35 yacca sā vanavāsena kleśitā duḥkhabhāginī /
MBh, 1, 138, 6.1 āgamaṃste vanoddeśam alpamūlaphalodakam /
MBh, 1, 141, 12.2 vanam etaccariṣyanti puruṣā vanacāriṇaḥ //
MBh, 1, 143, 23.1 tathaiva vanadurgeṣu puṣpitadrumasānuṣu /
MBh, 1, 143, 24.2 sutīrthavanatoyāsu tathā girinadīṣu ca /
MBh, 1, 144, 2.2 ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca //
MBh, 1, 155, 15.1 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare /
MBh, 1, 168, 2.2 sa eṣo 'smin vanoddeśe nivasatyatibhīṣaṇaḥ //
MBh, 1, 169, 7.2 rakṣasā bhakṣitastāta tava tāto vanāntare //
MBh, 1, 173, 9.2 dadarśa suparikliṣṭaḥ kasmiṃścid vananirjhare /
MBh, 1, 199, 18.1 adya pāṇḍur mahārājo vanād iva vanapriyaḥ /
MBh, 1, 199, 46.1 ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ /
MBh, 1, 204, 5.1 antaḥpure vanodyāne parvatopavaneṣu ca /
MBh, 1, 205, 17.1 anupraveśe rājñastu vanavāso bhaven mama /
MBh, 1, 205, 24.2 vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ //
MBh, 1, 212, 1.11 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 2, 11, 55.1 sa vijitya mahīṃ sarvāṃ saśailavanakānanām /
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 17, 23.1 tapovanasthe pitari mātṛbhyāṃ saha bhārata /
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 19, 8.1 vanarājīstu paśyemāḥ priyālānāṃ manoramāḥ /
MBh, 2, 28, 47.1 ekapādāṃśca puruṣān kevalān vanavāsinaḥ /
MBh, 2, 55, 12.1 hiraṇyaṣṭhīvinaḥ kaścit pakṣiṇo vanagocarān /
MBh, 2, 66, 17.1 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ /
MBh, 2, 67, 19.1 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ /
MBh, 2, 67, 20.2 samutkṣepeṇa caikena vanavāsāya bhārata //
MBh, 2, 68, 1.2 vanavāsāya cakruste matiṃ pārthāḥ parājitāḥ /
MBh, 2, 68, 2.2 prasthitān vanavāsāya tato duḥśāsano 'bravīt //
MBh, 2, 70, 17.1 yadyetad aham ajñāsyaṃ vanavāso hi vo dhruvam /
MBh, 3, 1, 6.3 vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata //
MBh, 3, 8, 17.2 gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān //
MBh, 3, 9, 5.2 vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate //
MBh, 3, 12, 5.1 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ /
MBh, 3, 12, 15.2 āvṛṇottad vanadvāraṃ maināka iva parvataḥ //
MBh, 3, 12, 32.1 hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ /
MBh, 3, 28, 1.2 tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā /
MBh, 3, 28, 19.1 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam /
MBh, 3, 28, 21.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 26.1 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam /
MBh, 3, 28, 27.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 29.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 32.2 māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 38, 3.1 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ /
MBh, 3, 39, 16.1 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ /
MBh, 3, 39, 19.1 manoharavanopetās tasminn atiratho 'rjunaḥ /
MBh, 3, 39, 20.1 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā /
MBh, 3, 41, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 3, 41, 20.2 sasāgaravanoddeśā sagrāmanagarākarā //
MBh, 3, 49, 13.2 na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ /
MBh, 3, 49, 40.2 vanavāsam aduḥkhārho bhāryayā nyavasat saha //
MBh, 3, 61, 98.1 aho batāyam agamaḥ śrīmān asmin vanāntare /
MBh, 3, 62, 8.2 vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt /
MBh, 3, 62, 11.2 vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam /
MBh, 3, 74, 17.2 vanasthayā duḥkhitayā śocantyā māṃ vivāsasam //
MBh, 3, 87, 2.1 priyaṅgvāmravanopetā vānīravanamālinī /
MBh, 3, 87, 2.1 priyaṅgvāmravanopetā vānīravanamālinī /
MBh, 3, 88, 2.1 sarasvatī puṇyavahā hradinī vanamālinī /
MBh, 3, 91, 1.2 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ /
MBh, 3, 91, 25.1 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ /
MBh, 3, 97, 22.2 tasmin vanagate garbho vavṛdhe sapta śāradān //
MBh, 3, 105, 14.2 sasamudravanadvīpā sanadīnadakandarā /
MBh, 3, 105, 14.3 saparvatavanoddeśā nikhilena mahī nṛpa //
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 114, 18.2 saparvatavanoddeśā dakṣiṇā vai svayambhuvā //
MBh, 3, 115, 9.3 gādhīti viśruto loke vanavāsaṃ jagāma saḥ //
MBh, 3, 119, 5.2 yudhiṣṭhiro yatra jaṭī mahātmā vanāśrayaḥ kliśyati cīravāsāḥ //
MBh, 3, 122, 9.2 babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ //
MBh, 3, 123, 6.1 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā /
MBh, 3, 126, 7.2 mantriṣvādhāya tad rājyaṃ vananityo babhūva ha //
MBh, 3, 135, 12.3 tāvūṣatur ihātyantaṃ prīyamāṇau vanāntare //
MBh, 3, 146, 34.2 draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ //
MBh, 3, 146, 50.2 vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ //
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 150, 18.2 viloḍayāmāsa tadā saugandhikavanepsayā //
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 3, 155, 36.2 te gandhamādanavanaṃ tan nandanavanopamam //
MBh, 3, 155, 54.3 mayūrān dadṛśuś citrān nṛtyato vanalāsakān //
MBh, 3, 155, 58.2 athāpaśyan kurabakān vanarājiṣu puṣpitān /
MBh, 3, 155, 59.1 tathaiva vanarājīnām udārān racitān iva /
MBh, 3, 155, 65.1 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ /
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 3, 186, 70.1 tair iyaṃ pṛthivī sarvā saparvatavanākarā /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 193, 21.3 yadā tadā bhūś calati saśailavanakānanā //
MBh, 3, 215, 6.1 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ /
MBh, 3, 226, 8.3 nānāvanoddeśavatī pattanair upaśobhitā //
MBh, 3, 226, 11.2 paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ //
MBh, 3, 226, 12.2 vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ //
MBh, 3, 227, 5.2 utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām //
MBh, 3, 229, 18.2 praviśantaṃ vanadvāri gandharvāḥ samavārayan //
MBh, 3, 235, 4.1 vanasthān bhavato jñātvā kliśyamānān anarhavat /
MBh, 3, 248, 2.1 prekṣamāṇā bahuvidhān vanoddeśān samantataḥ /
MBh, 3, 248, 2.2 yathartukālaramyāśca vanarājīḥ supuṣpitāḥ //
MBh, 3, 248, 9.2 bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam //
MBh, 3, 257, 9.2 hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām /
MBh, 3, 261, 31.1 gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau /
MBh, 3, 262, 37.1 kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram /
MBh, 3, 265, 16.1 kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava /
MBh, 3, 266, 37.1 vicitya dakṣiṇām āśāṃ saparvatavanākarām /
MBh, 3, 276, 1.3 prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 280, 12.2 ūcus tapasvinaḥ sarve tapovananivāsinaḥ //
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 281, 66.3 diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān //
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 3, 292, 21.2 himavadvanasambhūtaṃ siṃhaṃ kesariṇaṃ yathā //
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 3, 299, 2.1 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 4, 1, 2.12 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 4, 1, 3.4 nivṛttavanavāsāste satyasaṃdhā yaśasvinaḥ /
MBh, 4, 5, 2.3 nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā /
MBh, 4, 5, 2.5 vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ /
MBh, 4, 5, 13.5 evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ /
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 4, 17, 4.1 vanavāsagatāyāśca saindhavena durātmanā /
MBh, 4, 46, 16.1 vanavāse hyanirvṛtte darśayenna dhanaṃjayaḥ /
MBh, 5, 3, 9.2 vanavāsād vimuktastu prāptaḥ paitāmahaṃ padam //
MBh, 5, 19, 18.1 tasya taiḥ puruṣavyāghrair vanamālādharair balam /
MBh, 5, 33, 68.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 5, 36, 71.2 pārthān bālān vanavāsaprataptān gopāyasva svaṃ yaśastāta rakṣan //
MBh, 5, 39, 53.1 kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame /
MBh, 5, 78, 7.1 anyathā buddhayo hyāsann asmāsu vanavāsiṣu /
MBh, 5, 78, 9.1 nivṛttavanavāsānnaḥ śrutvā vīra samāgatāḥ /
MBh, 5, 80, 28.2 mayokte yatra nirmuktā vanavāsāya keśava //
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 5, 118, 3.2 śailadrumavanaukānām āsīt tatra samāgamaḥ //
MBh, 5, 118, 11.1 carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī /
MBh, 5, 137, 13.2 vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati //
MBh, 5, 140, 17.1 pakvauṣadhivanasphītaḥ phalavān alpamakṣikaḥ /
MBh, 5, 151, 20.1 yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā /
MBh, 5, 157, 6.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 157, 13.1 rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 158, 9.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 185, 20.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 75, 4.1 adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ /
MBh, 6, 79, 41.2 yathā vanagajo rājanmṛdnaṃścarati padminīm //
MBh, 6, 102, 36.2 duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet //
MBh, 7, 9, 20.2 vāto meghān ivāvidhyan pravāñ śaravanānilaḥ /
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 12, 21.2 saṃprasupte yathā naktaṃ vanarājyau supuṣpite //
MBh, 7, 21, 20.1 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ /
MBh, 7, 25, 33.2 parvate vanamadhyastho jvalann iva hutāśanaḥ //
MBh, 7, 48, 14.2 aśobhata hato vīro vyādhair vanagajo yathā //
MBh, 7, 54, 4.2 cacāla cāpi pṛthivī saśailavanakānanā //
MBh, 7, 77, 14.1 nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 7, 102, 20.2 vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ //
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 7, 120, 15.1 vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām /
MBh, 7, 150, 101.2 nagarādrivanaprakhyastatraivāntaradhīyata //
MBh, 7, 156, 18.2 asyann eko vanacaro babhau rāma ivāparaḥ //
MBh, 7, 158, 27.1 asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā /
MBh, 7, 163, 44.1 tataścacāla pṛthivī saparvatavanadrumā /
MBh, 8, 22, 42.1 saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā /
MBh, 8, 24, 68.2 saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā //
MBh, 8, 27, 44.1 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet /
MBh, 8, 45, 41.2 tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ /
MBh, 9, 2, 43.1 nānyad atra paraṃ manye vanavāsād ṛte prabho /
MBh, 9, 2, 44.1 na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte /
MBh, 9, 36, 60.2 kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam //
MBh, 9, 46, 29.2 nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham //
MBh, 9, 53, 2.1 madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam /
MBh, 9, 55, 10.2 cakampe ca mahākampaṃ pṛthivī savanadrumā //
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 56, 50.2 abhidudrāva vegena siṃho vanagajaṃ yathā //
MBh, 9, 57, 14.2 parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane //
MBh, 9, 59, 42.1 seyaṃ ratnasamākīrṇā mahī savanaparvatā /
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 62, 40.2 dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ //
MBh, 10, 1, 34.1 vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam /
MBh, 10, 12, 11.1 tatastadā kuruśreṣṭha vanasthe tvayi bhārata /
MBh, 10, 14, 10.2 cacāla ca mahī kṛtsnā saparvatavanadrumā //
MBh, 11, 5, 10.1 vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ /
MBh, 11, 5, 20.1 vyālaiśca vanadurgānte striyā ca paramograyā /
MBh, 12, 7, 6.2 ahiṃsā satyavacanaṃ nityāni vanacāriṇām //
MBh, 12, 14, 11.2 vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ //
MBh, 12, 14, 38.2 saparvatavanadvīpāṃ mā rājan vimanā bhava //
MBh, 12, 19, 12.1 ajātaśmaśravo dhīrāstathānye vanavāsinaḥ /
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 31, 31.1 tato bhāgīrathītīre kadācid vananirjhare /
MBh, 12, 35, 7.1 vṛthāpaśusamālambhī vanadāhasya kārakaḥ /
MBh, 12, 35, 31.3 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ //
MBh, 12, 57, 45.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 12, 59, 103.1 tasmānniṣādāḥ sambhūtāḥ krūrāḥ śailavanāśrayāḥ /
MBh, 12, 87, 5.2 manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ //
MBh, 12, 101, 14.1 ākāśaṃ tu vanābhyāśe manyante guṇavattaram /
MBh, 12, 112, 30.2 vanacaryā ca niḥsaṅgā nirbhayā niravagrahā //
MBh, 12, 117, 5.2 sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ //
MBh, 12, 117, 18.1 vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram /
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 117, 34.1 aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ /
MBh, 12, 118, 1.3 ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ //
MBh, 12, 136, 104.2 arthair arthā nibadhyante gajair vanagajā iva //
MBh, 12, 141, 16.1 tataḥ kadācit tasyātha vanasthasya samudgataḥ /
MBh, 12, 141, 23.2 so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim //
MBh, 12, 149, 97.1 dūrāccāyaṃ vanoddeśo bhayam atra bhaviṣyati /
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 253, 5.2 viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām //
MBh, 12, 297, 10.2 grāme vanasukhācāro yathā vanacarastathā //
MBh, 12, 297, 10.2 grāme vanasukhācāro yathā vanacarastathā //
MBh, 12, 310, 11.1 meruśṛṅge kila purā karṇikāravanāyute /
MBh, 12, 314, 13.2 medinī kampitā sarvā saśailavanakānanā //
MBh, 12, 316, 30.2 saraḥpaṅkārṇave magnā jīrṇā vanagajā iva //
MBh, 12, 319, 24.1 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām /
MBh, 12, 319, 28.1 śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ /
MBh, 13, 4, 6.2 aputraḥ sa mahābāhur vanavāsam udāvasat //
MBh, 13, 5, 4.2 mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā //
MBh, 13, 14, 32.2 yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ //
MBh, 13, 19, 13.2 vanarājī yathā citrā vasante kusumācitā //
MBh, 13, 19, 23.1 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham /
MBh, 13, 20, 31.1 tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata /
MBh, 13, 20, 31.3 ramaṇīyair vanoddeśaistatra tatra vibhūṣitam //
MBh, 13, 26, 4.1 tapovanagataṃ vipram abhigamya mahāmunim /
MBh, 13, 43, 19.2 dhārayanti mahīṃ rājann imāṃ savanakānanām //
MBh, 13, 48, 13.2 brāhmaṇair apratigrāhyastakṣā sa vanajīvanaḥ //
MBh, 13, 48, 20.1 ataścāyogavaṃ sūte vāgurāvanajīvanam /
MBh, 13, 51, 15.1 tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ /
MBh, 13, 54, 20.1 tato 'nyasmin vanoddeśe punar eva dadarśa tam /
MBh, 13, 96, 51.1 prayayuste tato bhūyastīrthāni vanagocarāḥ /
MBh, 13, 126, 40.2 bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ //
MBh, 13, 127, 35.2 sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ //
MBh, 13, 127, 38.2 prahṛṣṭavihagaścaiva prapuṣpitavanadrumaḥ //
MBh, 13, 129, 32.2 spṛhā bhavati me nityaṃ tapovananivāsiṣu //
MBh, 13, 130, 5.1 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 130, 13.2 vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ //
MBh, 13, 130, 21.1 siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ /
MBh, 13, 130, 24.1 ye ca te pūrvakathitā dharmā vananivāsinām /
MBh, 13, 130, 36.2 kena vā karmaṇā deva bhavanti vanagocarāḥ //
MBh, 14, 5, 6.2 arthān utsṛjya digvāsā vanavāsam arocayat //
MBh, 14, 15, 29.2 sthitā samudravasanā saśailavanakānanā /
MBh, 14, 33, 5.2 gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu /
MBh, 14, 46, 16.1 tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ /
MBh, 14, 56, 18.2 drakṣyate tāṃ bhavān adya kasmiṃścid vananirjhare /
MBh, 15, 15, 4.2 vanavāsāya dharmajñā dharmajñena nṛpeṇa ca //
MBh, 15, 17, 3.1 dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 9.1 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ /
MBh, 15, 21, 1.3 āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ //
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
MBh, 15, 22, 30.2 vanavāsāya gacchantīṃ rudatī bhadrayā saha //
MBh, 15, 23, 20.1 śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ /
MBh, 15, 24, 10.1 na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā /
MBh, 15, 28, 5.2 rājyaśriyaṃ parityajya vanavāsam arocayat //
MBh, 15, 29, 19.2 drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim //
MBh, 15, 31, 3.2 śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam //
MBh, 15, 33, 11.3 apyasyāḥ saphalo rājan vanavāso bhaviṣyati //
MBh, 15, 33, 17.2 digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ //
MBh, 15, 33, 21.2 viduro vṛkṣam āśritya kaṃcit tatra vanāntare //
MBh, 15, 35, 2.2 kaccinmanaste prīṇāti vanavāse narādhipa //
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
MBh, 15, 36, 1.2 vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau /
MBh, 15, 36, 4.1 vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ /
MBh, 15, 43, 18.2 kathāvaśeṣaṃ dharmajño vanavāsasya sattama //
MBh, 15, 45, 10.1 vanavāsanivṛtteṣu bhavatsu kurunandana /
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
MBh, 15, 46, 7.2 utsṛjya sumahad dīptaṃ vanavāsam arocayat //
MBh, 15, 46, 9.2 yat samutsṛjya rājyaṃ sā vanavāsam arocayat //
MBh, 15, 47, 25.2 vanavāse tadā trīṇi nagare daśa pañca ca //
MBh, 16, 5, 7.3 rāmo vanānte pratipālayanmām āste 'dyāhaṃ tena samāgamiṣye //
Manusmṛti
ManuS, 6, 27.2 gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu //
ManuS, 8, 260.2 vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ //
Nyāyasūtra
NyāSū, 2, 1, 37.0 senāvanavat grahaṇam iti cet nātīndriyatvāt aṇūnām //
Rāmāyaṇa
Rām, Bā, 1, 35.1 vasatas tasya rāmasya vane vanacaraiḥ saha /
Rām, Bā, 8, 8.1 sa vane nityasaṃvṛddho munir vanacaraḥ sadā /
Rām, Bā, 9, 3.1 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ /
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 25, 7.1 tena śabdena vitrastās tāṭakāvanavāsinaḥ /
Rām, Bā, 30, 13.2 sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ //
Rām, Bā, 30, 22.1 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ /
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 60, 1.2 abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ //
Rām, Ay, 3, 9.1 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ /
Rām, Ay, 5, 17.1 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī /
Rām, Ay, 18, 4.2 yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ //
Rām, Ay, 20, 20.2 āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi //
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 26, 7.2 vanavāsakṛtotsāhā nityam eva mahābala //
Rām, Ay, 26, 8.1 ādeśo vanavāsasya prāptavyaḥ sa mayā kila /
Rām, Ay, 26, 10.1 vanavāse hi jānāmi duḥkhāni bahudhā kila /
Rām, Ay, 26, 11.1 kanyayā ca pitur gehe vanavāsaḥ śruto mayā /
Rām, Ay, 26, 12.2 gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā //
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 27, 1.2 vanavāsanimittāya bhartāram idam abravīt //
Rām, Ay, 27, 13.1 śādvaleṣu yad āsiṣye vanānte vanagocarā /
Rām, Ay, 27, 13.1 śādvaleṣu yad āsiṣye vanānte vanagocarā /
Rām, Ay, 27, 27.1 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili /
Rām, Ay, 28, 15.1 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ /
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 31, 22.2 uvāca rājā samprekṣya vanavāsāya rāghavam //
Rām, Ay, 33, 10.3 kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ //
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 34, 30.2 kṣayo hi vanavāsasya kṣipram eva bhaviṣyati //
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 36, 6.2 dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati //
Rām, Ay, 38, 7.2 tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati //
Rām, Ay, 40, 1.2 anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ //
Rām, Ay, 40, 10.1 na ca tapyed yathā cāsau vanavāsaṃ gate mayi /
Rām, Ay, 40, 16.2 saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ //
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ay, 41, 2.2 vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi //
Rām, Ay, 43, 6.2 vanavāse mahāprājñaṃ sānukrośam atandritam //
Rām, Ay, 44, 20.2 viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram //
Rām, Ay, 45, 22.2 nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi //
Rām, Ay, 46, 41.2 āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham //
Rām, Ay, 46, 45.1 ime cāpi hayā vīra yadi te vanavāsinaḥ /
Rām, Ay, 46, 46.1 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ /
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ay, 46, 77.2 adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati //
Rām, Ay, 47, 33.1 sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt /
Rām, Ay, 48, 29.2 iha vā vanavāsāya vasa rāma mayā saha //
Rām, Ay, 49, 6.2 ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ /
Rām, Ay, 50, 9.2 ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe //
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Rām, Ay, 51, 25.2 vanavāsād anuprāptaṃ kasmān na pratibhāṣase //
Rām, Ay, 52, 8.2 vanāntaṃ praviśantau tāv aśvināv iva mandaram //
Rām, Ay, 56, 14.1 vanavāsāya rāmasya pañcarātro 'dya gaṇyate /
Rām, Ay, 58, 54.1 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam /
Rām, Ay, 67, 8.2 prasthāpya vanavāsāya kathaṃ pāpe na śocasi //
Rām, Ay, 69, 7.1 prasthāpya cīravasanaṃ putraṃ me vanavāsinam /
Rām, Ay, 76, 14.2 ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ //
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 79, 10.1 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam /
Rām, Ay, 79, 17.2 vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam //
Rām, Ay, 84, 12.2 vanavāsī bhavetīha samāḥ kila caturdaśa //
Rām, Ay, 85, 64.1 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ /
Rām, Ay, 86, 22.2 karṇikārasya śākheva śīrṇapuṣpā vanāntare //
Rām, Ay, 87, 1.1 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ /
Rām, Ay, 87, 2.2 dṛśyante vanarājīṣu giriṣv api nadīṣu ca //
Rām, Ay, 88, 1.1 dīrghakāloṣitas tasmin girau girivanapriyaḥ /
Rām, Ay, 88, 17.1 anena vanavāsena mayā prāptaṃ phaladvayam /
Rām, Ay, 88, 19.2 vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ //
Rām, Ay, 91, 11.1 vanavāsam anudhyāya gṛhāya pratineṣyati /
Rām, Ay, 95, 15.2 nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe //
Rām, Ay, 95, 16.1 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa /
Rām, Ay, 96, 20.2 vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt //
Rām, Ay, 101, 24.1 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
Rām, Ay, 101, 26.1 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ /
Rām, Ay, 103, 29.1 upadhir na mayā kāryo vanavāse jugupsitaḥ /
Rām, Ay, 106, 12.2 drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva //
Rām, Ay, 107, 3.1 gataś ca hi divaṃ rājā vanasthaś ca gurur mama /
Rām, Ay, 109, 23.1 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ /
Rām, Ay, 111, 8.2 tapovanamṛgā hy ete veditīrtheṣu śerate //
Rām, Ay, 111, 17.2 āpṛcchetāṃ naravyāghrau tāpasān vanagocarān //
Rām, Ay, 111, 18.1 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
Rām, Ār, 1, 12.2 dadṛśur vismitākārā rāmasya vanavāsinaḥ //
Rām, Ār, 1, 13.2 āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ //
Rām, Ār, 1, 19.2 nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ //
Rām, Ār, 2, 3.2 lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha //
Rām, Ār, 2, 4.1 vanamadhye tu kākutsthas tasmin ghoramṛgāyute /
Rām, Ār, 3, 3.1 kṣatriyau vṛttasampannau viddhi nau vanagocarau /
Rām, Ār, 4, 2.1 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
Rām, Ār, 4, 9.2 gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani //
Rām, Ār, 4, 30.2 ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati //
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Ār, 10, 37.1 sthalaprāye vanoddeśe pippalīvanaśobhite /
Rām, Ār, 10, 37.1 sthalaprāye vanoddeśe pippalīvanaśobhite /
Rām, Ār, 10, 40.2 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 10, 49.1 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam /
Rām, Ār, 10, 65.1 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ /
Rām, Ār, 10, 86.2 śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho //
Rām, Ār, 12, 17.2 sa hi ramyo vanoddeśo maithilī tatra raṃsyate //
Rām, Ār, 13, 2.1 taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau /
Rām, Ār, 13, 16.1 teṣām iyaṃ vasumatī purāsīt savanārṇavā /
Rām, Ār, 14, 5.1 vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā /
Rām, Ār, 15, 21.2 prasuptā iva lakṣyante vipuṣpā vanarājayaḥ //
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 22, 15.2 pracacāla mahī cāpi saśailavanakānanā //
Rām, Ār, 23, 6.1 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ /
Rām, Ār, 23, 22.1 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ /
Rām, Ār, 23, 26.2 taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ //
Rām, Ār, 33, 36.2 dadarśāśramam ekānte puṇye ramye vanāntare //
Rām, Ār, 37, 6.1 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
Rām, Ār, 37, 9.1 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam /
Rām, Ār, 41, 16.1 samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ /
Rām, Ār, 43, 30.2 rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ //
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ār, 47, 17.2 prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ //
Rām, Ār, 50, 39.2 supravepitagātrāś ca babhūvur vanadevatāḥ //
Rām, Ār, 53, 27.1 duṣkṛtaṃ yat purā karma vanavāsena tad gatam /
Rām, Ār, 55, 17.2 vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ //
Rām, Ār, 58, 6.2 śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam //
Rām, Ār, 59, 14.1 priyakānanasaṃcārā vanonmattā ca maithilī /
Rām, Ār, 67, 2.2 ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ //
Rām, Ār, 68, 17.2 kuru rāghava satyena vayasyaṃ vanacāriṇam //
Rām, Ār, 69, 13.1 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ /
Rām, Ār, 69, 29.2 nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ //
Rām, Ki, 1, 14.1 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare /
Rām, Ki, 1, 16.2 saṃtāpayati saumitre krūraś caitravanānilaḥ //
Rām, Ki, 1, 27.1 saumitre paśya pampāyāś citrāsu vanarājiṣu /
Rām, Ki, 1, 29.1 cakravākayutā nityaṃ citraprasthavanāntarā /
Rām, Ki, 3, 5.1 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ /
Rām, Ki, 4, 10.2 aiśvaryeṇa vihīnasya vanavāsāśritasya ca //
Rām, Ki, 8, 21.2 kārttikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ //
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Ki, 11, 29.2 harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām //
Rām, Ki, 13, 9.1 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān /
Rām, Ki, 13, 11.1 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān /
Rām, Ki, 13, 16.2 udyānavanasampannaṃ svādumūlaphalodakam //
Rām, Ki, 13, 18.1 saptarātrakṛtāhārā vāyunā vanavāsinaḥ /
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 17, 21.1 phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram /
Rām, Ki, 17, 26.1 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ /
Rām, Ki, 18, 6.1 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā /
Rām, Ki, 19, 16.1 abhāryāḥ sahabhāryāś ca santy atra vanacāriṇaḥ /
Rām, Ki, 24, 29.1 tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare /
Rām, Ki, 24, 30.2 citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ //
Rām, Ki, 26, 13.1 pṛthivīm api kākutstha sasāgaravanācalām /
Rām, Ki, 27, 23.1 jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ /
Rām, Ki, 27, 23.2 jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā //
Rām, Ki, 27, 24.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Rām, Ki, 27, 25.1 praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu /
Rām, Ki, 27, 29.1 mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya /
Rām, Ki, 36, 8.2 tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ //
Rām, Ki, 36, 25.1 kṣīrodavelānilayās tamālavanavāsinaḥ /
Rām, Ki, 37, 28.2 kāntāravanadurgāṇām abhijñā ghoradarśanāḥ //
Rām, Ki, 38, 9.2 cacāla ca mahī sarvā saśailavanakānanā //
Rām, Ki, 38, 12.2 haribhir meghanirhrādair anyaiś ca vanacāribhiḥ //
Rām, Ki, 39, 17.2 adhigaccha diśaṃ pūrvāṃ saśailavanakānanām //
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Ki, 40, 14.2 sacandanavanoddeśo mārgitavyo mahāgiriḥ //
Rām, Ki, 42, 9.1 imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca /
Rām, Ki, 46, 3.2 pradeśān pravicinvanti saśailavanakānanān //
Rām, Ki, 47, 8.2 śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ //
Rām, Ki, 49, 11.2 abravīd vānarān sarvān kāntāravanakovidaḥ //
Rām, Ki, 62, 8.2 utpetatustadā pakṣau samakṣaṃ vanacāriṇām //
Rām, Ki, 65, 30.1 trivikrame mayā tāta saśailavanakānanā /
Rām, Su, 1, 182.2 yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ //
Rām, Su, 2, 7.1 śailāṃśca tarusaṃchannān vanarājīśca puṣpitāḥ /
Rām, Su, 8, 7.2 savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram //
Rām, Su, 11, 62.1 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā /
Rām, Su, 12, 44.2 vanasaṃcārakuśalā nūnam eṣyati jānakī //
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Rām, Su, 17, 18.2 nīlayā nīradāpāye vanarājyā mahīm iva //
Rām, Su, 18, 25.1 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ /
Rām, Su, 24, 44.2 bhrātarau hi naraśreṣṭhau carantau vanagocarau //
Rām, Su, 25, 27.1 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām /
Rām, Su, 31, 23.1 sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī /
Rām, Su, 33, 55.1 vicitya vanadurgāṇi giriprasravaṇāni ca /
Rām, Su, 35, 39.1 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām /
Rām, Su, 44, 5.1 yat taiśca khalu bhāvyaṃ syāt tam āsādya vanālayam /
Rām, Su, 48, 3.2 vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane //
Rām, Su, 54, 10.1 tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ /
Rām, Su, 55, 25.2 ramaṇīye vanoddeśe mahendrasya girestadā //
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Su, 56, 97.2 mayā tasmin vanoddeśe parigheṇa niṣūditam //
Rām, Su, 60, 7.1 utpatya ca tataḥ sarve vanapālān samāgatāḥ /
Rām, Su, 60, 33.1 evam uktvā dadhimukho vanapālān mahābalaḥ /
Rām, Su, 60, 33.2 jagāma sahasotpatya vanapālaiḥ samanvitaḥ //
Rām, Su, 60, 34.1 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ /
Rām, Su, 61, 5.1 ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ /
Rām, Su, 61, 25.3 vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata //
Rām, Su, 62, 9.2 ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām //
Rām, Su, 62, 14.1 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ /
Rām, Su, 66, 28.1 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam /
Rām, Yu, 4, 10.1 nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ /
Rām, Yu, 8, 3.2 na hi me jīvato gacchejjīvan sa vanagocaraḥ //
Rām, Yu, 8, 4.1 sarvāṃ sāgaraparyantāṃ saśailavanakānanām /
Rām, Yu, 17, 11.2 laṅkā pravepate sarvā saśailavanakānanā //
Rām, Yu, 27, 4.2 samarthaṃ manyase kena tyaktaṃ pitrā vanālayam //
Rām, Yu, 30, 3.2 tamālavanasaṃchannā nāgamālāsamāvṛtā //
Rām, Yu, 30, 6.2 śādvalaiśca tathā nīlaiścitrābhir vanarājibhiḥ //
Rām, Yu, 30, 9.2 rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare //
Rām, Yu, 31, 21.1 patākāmālinīṃ ramyām udyānavanaśobhitām /
Rām, Yu, 31, 46.2 laṅkā pracalitā sarvā saśailavanakānanā //
Rām, Yu, 32, 3.1 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām /
Rām, Yu, 32, 15.1 vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ /
Rām, Yu, 41, 7.1 jñāyatāṃ tūrṇam eteṣāṃ sarveṣāṃ vanacāriṇām /
Rām, Yu, 53, 37.1 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ /
Rām, Yu, 81, 18.2 dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā //
Rām, Yu, 96, 17.1 cakampe medinī kṛtsnā saśailavanakānanā /
Rām, Yu, 98, 7.2 nipetustasya gātreṣu chinnā vanalatā iva //
Rām, Yu, 107, 22.1 nivṛttavanavāso 'si pratijñā saphalā kṛtā /
Rām, Yu, 114, 27.2 godāvarīm anucaran vanoddeśāṃśca puṣpitān /
Rām, Utt, 3, 8.1 sa tu vaiśravaṇastatra tapovanagatastadā /
Rām, Utt, 11, 15.1 daityānāṃ kila dharmajña pureyaṃ savanārṇavā /
Rām, Utt, 16, 3.1 parvataṃ sa samāsādya kiṃcid ramyavanāntaram /
Rām, Utt, 24, 32.1 sa hi śapto vanoddeśaḥ kruddhenośanasā purā /
Rām, Utt, 41, 9.1 tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ /
Rām, Utt, 71, 4.2 vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām //
Rām, Utt, 78, 13.1 ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ /
Rām, Utt, 79, 8.1 atha tasmin vanoddeśe parvatasyāvidūrataḥ /
Rām, Utt, 87, 19.2 vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare //
Saundarānanda
SaundĀ, 1, 9.1 paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ /
SaundĀ, 2, 65.2 niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ //
SaundĀ, 8, 7.2 avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram //
SaundĀ, 8, 13.1 vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me /
SaundĀ, 8, 19.1 mahatā khalu jātavedasā jvalitādutpatito vanadrumāt /
SaundĀ, 10, 38.1 kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni /
SaundĀ, 10, 39.1 tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ /
Saṅghabhedavastu
SBhedaV, 1, 61.1 antarhitāyāṃ vanalatāyāṃ te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 65.1 antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 93.1 ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ //
SBhedaV, 1, 103.1 antarhite pṛthivīparpaṭake vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā //
SBhedaV, 1, 104.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 105.1 antarhitāyāṃ vanalatāyām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 111.1 ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ //
Agnipurāṇa
AgniPur, 6, 8.2 tena vaireṇa sā rāmavanavāsaṃ ca kāṅkṣati //
AgniPur, 9, 8.1 rāmo 'sya lakṣmaṇaḥ putrau vanavāsaṃ gatau varau /
AgniPur, 10, 30.2 darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ //
AgniPur, 15, 2.1 vidurastvagninā dagdho vanajena divaṃ gataḥ /
Amarakośa
AKośa, 2, 1.1 vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ /
AKośa, 2, 53.2 vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 172.1 śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ /
Bodhicaryāvatāra
BoCA, 2, 3.1 mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ /
BoCA, 8, 85.2 kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu //
BoCA, 8, 86.2 niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca //
BoCA, 10, 6.1 asipattravanaṃ teṣāṃ syān nandanavanadyutiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 62.2 prasādān mantrivṛṣayor yat tapovanasevanam //
BKŚS, 2, 35.2 mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam //
BKŚS, 2, 36.2 krodhād unmūlitālāno yātaḥ prati vanadvipam //
BKŚS, 2, 38.2 saṃnipāto mahān datto dantayor vanadantinaḥ //
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 5, 93.2 raktāśokavanākāraparivārakadambakāḥ //
BKŚS, 5, 118.2 vanavāraṇasaṃkṣobhasaṃghaṭṭitanadāmbhasam //
BKŚS, 8, 32.1 atha duṣparisaṃkhyānam apaśyaṃ vanarandhragam /
BKŚS, 8, 32.2 pluṣṭasthāṇuvanākārapulindabalam agrataḥ //
BKŚS, 12, 72.2 vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam //
BKŚS, 14, 71.1 prekṣaṇīyaṃ ca tad draṣṭum adṛṣṭaṃ vanavāsibhiḥ /
BKŚS, 14, 71.2 militāḥ sarva evāsthus tapovananivāsinaḥ //
BKŚS, 18, 58.2 striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām //
BKŚS, 18, 210.2 gahanāntaṃ dināntena vanāntagrāmam āsadam //
BKŚS, 20, 242.1 vanagokulavṛddhatvād yatra gopā gavārjavāḥ /
BKŚS, 22, 225.1 mayā ca dhyānakhinnena vanānte parisarpatā /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 3, 1.1 deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam /
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 14.1 ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 200.1 taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 9, 3.0 yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ //
Divyāvadāna
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 2, 437.0 bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāḥ //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 450.0 adrākṣīt supriyo mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasampannaṃ vanasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 11, 92.1 sa bandhumatīṃ rājadhānīmupaniśritya viharati anyatamasmin vanaṣaṇḍe //
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Divyāv, 17, 125.1 yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 17, 190.1 vaiśālīsāmantakena ramaṇīyaṃ vanakhaṇḍam //
Divyāv, 17, 192.1 tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti //
Divyāv, 17, 377.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Divyāv, 20, 48.1 adrākṣīd bodhisattvo 'nyatarasmin vanaṣaṇḍe putraṃ mātrā sārdhaṃ vipratipadyamānam //
Harivaṃśa
HV, 10, 3.2 pitur niyogād avasat tasmin vanagate nṛpe //
HV, 19, 24.2 uvāca paramaprītā yogād vanagataṃ nṛpam //
HV, 21, 6.2 alakāyāṃ viśālāyāṃ nandane ca vanottame //
HV, 21, 8.1 eteṣu vanamukhyeṣu surair ācariteṣu ca /
HV, 23, 82.2 pahlavaiḥ saha saṃvṛddho rājā vanacaraiḥ sa ha //
Harṣacarita
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 170.1 tasya cādharamaṇerdīdhitayo vikasitabandhūkavanarājayaḥ //
Harṣacarita, 1, 178.1 tathā hi tataḥ prabhṛti kusumadhūlidhavalābhirvanalatābhistāḍitāpi vedanāmadhatta //
Harṣacarita, 1, 181.1 preṅkhatkādambamithunābhir anūḍhāpy aghūrṇata vanakamalinīkalloladolābhiḥ //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 1, 7.1 viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ /
Kir, 1, 26.1 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām /
Kir, 4, 28.2 anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ //
Kir, 4, 38.1 tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ /
Kir, 5, 9.1 pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam /
Kir, 6, 5.2 sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm //
Kir, 6, 29.2 upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //
Kir, 7, 25.2 ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā //
Kir, 7, 32.1 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ /
Kir, 7, 34.2 saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena //
Kir, 7, 40.2 jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //
Kir, 8, 5.2 vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire //
Kir, 8, 10.2 priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ //
Kir, 8, 20.2 vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //
Kir, 8, 56.1 tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ /
Kir, 9, 31.2 ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ //
Kir, 10, 8.1 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām /
Kir, 10, 24.1 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā /
Kir, 10, 28.1 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ /
Kir, 11, 63.1 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ /
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Kir, 12, 52.1 iti cālayann acalasānuvanagahanajān umāpatiḥ /
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve /
Kir, 13, 10.2 kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām //
Kir, 14, 13.1 vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te /
Kir, 14, 39.2 vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam //
Kir, 15, 10.1 vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām /
Kumārasaṃbhava
KumSaṃ, 3, 29.2 sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām //
KumSaṃ, 3, 31.2 madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ //
KumSaṃ, 3, 34.1 tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim /
KumSaṃ, 3, 52.2 anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā //
KumSaṃ, 6, 39.2 yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ //
KumSaṃ, 8, 35.2 daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva //
KumSaṃ, 8, 75.2 tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā //
Kāmasūtra
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
Kāvyādarśa
KāvĀ, 1, 1.1 caturmukhamukhāmbhojavanahaṃsavadhūr mama /
Kāvyālaṃkāra
KāvyAl, 4, 46.1 sacetaso vanebhasya carmaṇā nirmitasya ca /
KāvyAl, 5, 48.2 yathābhito vanābhogametadasti mahatsaraḥ //
Kūrmapurāṇa
KūPur, 1, 7, 3.2 saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ //
KūPur, 1, 11, 135.2 nirāśrayā nirāhārā niraṅkuravanodbhavā //
KūPur, 1, 13, 26.2 padmotpalavanopetā siddhāśramavibhūṣitā //
KūPur, 1, 45, 11.2 vimānaṃ vāsudevasya pārijātavanāśritam //
KūPur, 2, 27, 34.2 gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu //
KūPur, 2, 28, 1.2 evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ /
KūPur, 2, 28, 20.1 brahmacaryarato nityaṃ vanavāsarato bhavet /
KūPur, 2, 32, 44.1 abdaṃ careta niyato vanavāsī samāhitaḥ /
KūPur, 2, 44, 93.1 tataśca śāpaḥ kathito devadāruvanaukasām /
Laṅkāvatārasūtra
LAS, 1, 35.3 anyāścāśokavanikā vanaśobhāśca tatra yāḥ //
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Liṅgapurāṇa
LiPur, 1, 29, 8.2 devadāruvanasthānāṃ pravṛttijñānacetasām //
LiPur, 1, 29, 13.1 vanoṭajadvāragatāś ca nāryo visrastavastrābharaṇā viceṣṭāḥ /
LiPur, 1, 29, 40.2 uvāca satvaraṃ brahmā munīndāruvanālayān //
LiPur, 1, 31, 2.3 devadāruvanasthāṃstu tapasā pāvakaprabhān //
LiPur, 1, 43, 34.1 padmotpalavanopetā prāvartata mahānadī /
LiPur, 1, 49, 64.1 sthalapadmavanāntasthanyagrodhe 'śeṣabhoginaḥ /
LiPur, 1, 49, 69.1 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ /
LiPur, 1, 52, 17.1 hairaṇmayā mahābhāgā hiraṇmayavanāśrayāḥ /
LiPur, 1, 54, 40.2 dāvāgnidhūmasambhūtam abhraṃ vanahitaṃ smṛtam //
LiPur, 1, 64, 57.2 tyajya dīnavadanāṃ vanāntare putradarśanaparāmimāṃ prabho //
Matsyapurāṇa
MPur, 1, 29.2 bhaviṣyati jale magnā saśailavanakānanā //
MPur, 11, 42.2 jagāma tapase bhūyaḥ sa mahendravanālayam //
MPur, 24, 13.1 saptadvīpā vasumatī saśailavanakānanā /
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 83, 33.1 gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me /
MPur, 85, 3.2 viṣkambhaparvatāṃstadvatsarāṃsi vanadevatāḥ //
MPur, 117, 19.2 vaṃśastambavanākāraiḥ pradeśairupaśobhitam //
MPur, 118, 44.2 anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ //
MPur, 130, 16.1 aśokavanabhūtāni kokilārutavanti ca /
MPur, 144, 75.2 mṛgānvarāhānvṛṣabhānye cānye vanacāriṇaḥ //
MPur, 154, 99.2 vanāśritāścauṣadhayaḥ svāduvanti phalāni ca //
MPur, 154, 277.2 rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 162, 15.2 yadi vā saṃśayaḥ kaścidvadhyatāṃ vanagocaraḥ //
MPur, 163, 71.2 tamālavanagandhaśca parvato malayaḥ śubhaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Megh, Pūrvameghaḥ, 21.1 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
Megh, Pūrvameghaḥ, 28.1 viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni /
Nāradasmṛti
NāSmṛ, 2, 1, 156.2 tathā kuṭhārapāṇiś ca vanachettā prakīrtitaḥ //
NāSmṛ, 2, 11, 3.2 gopaśākunikavyādhā ye cānye vanagocarāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.23 na tu senāvanādivat /
PABh zu PāśupSūtra, 1, 9, 272.2 kṛtsnāṃ mahīṃ paryaṭataḥ saśailavanakānanām /
PABh zu PāśupSūtra, 5, 1.1, 4.0 dṛṣṭāntaśravaṇaprekṣaṇalakṣaṇo vanagajavat traikālyam ity arthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 15.0 tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti //
Saṃvitsiddhi
SaṃSi, 1, 165.2 tatsamūho 'tha vā brahma taruvṛndavanādivat //
Suśrutasaṃhitā
Su, Sū., 36, 10.2 gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ /
Su, Śār., 3, 27.1 mārgād vikrāntajaṅghālaṃ sadā vanacaraṃ sutam /
Su, Utt., 39, 280.1 gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva /
Su, Utt., 60, 10.1 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
Tantrākhyāyikā
TAkhy, 1, 33.1 tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ //
TAkhy, 1, 176.1 asti kasmiṃścid vanāntare mahān siṃhaḥ prativasati sma //
TAkhy, 1, 258.1 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma //
TAkhy, 1, 285.1 evam uktvā te 'py utthāya saha krathanakena vanāntaraṃ praviṣṭāḥ //
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 498.1 asti kasmiṃścid vanoddeśe mahān vānarayūthaḥ //
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.6 nārāyaṇaparāyaṇaḥ sāyaṃ prātar agnihotraṃ hutvā mārgaśīrṣajyeṣṭhamāsayor asidhārāvrataṃ vanauṣadhibhir agniparicaraṇaṃ karoti //
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 1, 9, 3.2 atisevyam abhūd brahman tad vanaṃ vanacāriṇām //
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 2, 6, 26.1 asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ /
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 5, 2, 13.2 samudrādinadīdvīpavanapattanabhūṣaṇā /
ViPur, 5, 10, 26.2 gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ //
ViPur, 5, 10, 37.2 girigoyajñaśīlāśca vayam adrivanāśrayāḥ //
ViPur, 5, 13, 15.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām /
ViPur, 5, 25, 4.2 vṛndāvanavanotpannakadambatarukoṭare //
ViPur, 5, 30, 37.3 āropayāmāsa haristamūcurvanarakṣiṇaḥ //
ViPur, 5, 30, 45.1 yathā sudhā yathaivenduryathā śrīrvanarakṣiṇaḥ /
ViPur, 6, 8, 25.2 vanādrisāgarasaritpātālaiḥ sadharādibhiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 10.1 mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ /
ViSmṛ, 1, 38.2 phalāvalīsamudbhūtavanasaṃgham ivācitam //
ViSmṛ, 87, 9.1 sasamudraguhā tena saśailavanakānanā /
ViSmṛ, 94, 1.1 gṛhī valīpalitadarśane vanāśrayo bhavet //
Yājñavalkyasmṛti
YāSmṛ, 2, 150.2 gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ //
YāSmṛ, 2, 282.1 kṣetraveśmavanagrāmavivītakhaladāhakāḥ /
Śatakatraya
ŚTr, 1, 14.1 varaṃ parvatadurgeṣu bhrāntaṃ vanacaraiḥ saha /
ŚTr, 1, 18.1 ambhojinīvanavihāravilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā /
ŚTr, 2, 21.1 viśramya viśramya vanadrumāṇāṃ chāyāsu tanvī vicacāra kācit /
ŚTr, 2, 34.1 diśa vanahariṇībhyo vaṃśakāṇḍacchavīnāṃ kavalam upalakoṭicchinnamūlaṃ kuśānām /
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.2 vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ //
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 9.2 samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 15.1 vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 19.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 24.2 hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 40.2 vanādrinadyudanvanto hy edhante tava vīkṣitaiḥ //
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 3, 18, 10.2 satyaṃ vayaṃ bho vanagocarā mṛgā yuṣmadvidhān mṛgaye grāmasiṃhān /
BhāgPur, 3, 21, 40.2 sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam //
BhāgPur, 4, 6, 19.1 kumudotpalakahlāraśatapatravanarddhibhiḥ /
BhāgPur, 4, 6, 30.1 vanakuñjarasaṃghṛṣṭaharicandanavāyunā /
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
BhāgPur, 4, 13, 40.1 sa śarāsanamudyamya mṛgayurvanagocaraḥ /
BhāgPur, 4, 26, 5.2 nyahananniśitairbāṇairvaneṣu vanagocarān //
BhāgPur, 8, 6, 6.2 kaustubhābharaṇāṃ lakṣmīṃ bibhratīṃ vanamālinīm //
BhāgPur, 10, 3, 3.2 dvijālikulasannādastavakā vanarājayaḥ //
BhāgPur, 11, 7, 55.2 mithunībhūya viśrabdhau ceratur vanarājiṣu //
BhāgPur, 11, 18, 7.2 na tu śrautena paśunā māṃ yajeta vanāśramī //
BhāgPur, 11, 18, 24.2 puṇyadeśasaricchailavanāśramavatīṃ mahīm //
Bhāratamañjarī
BhāMañj, 1, 14.1 vanavāsādibhiḥ kleśaiḥ kupitāste mahāraṇe /
BhāMañj, 1, 76.2 na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ //
BhāMañj, 1, 431.1 kadācidatha kālindītaṭopāntavanasthalīḥ /
BhāMañj, 1, 773.2 vibodhayaitānrakṣāmi nītvā vyomnā vanāntaram //
BhāMañj, 1, 788.1 jīrṇatālīvanaśyāmā yato jarjaritā kṣapā /
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 5, 63.1 dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām /
BhāMañj, 5, 98.1 vanavāsāvadhiḥ pūrṇaśchannavāso 'tivāhitaḥ /
BhāMañj, 5, 124.2 tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ //
BhāMañj, 5, 190.2 nalinīvanasacchāye rājahaṃsā vilāsinaḥ //
BhāMañj, 5, 234.1 bhuvi santi gajā naiva hayāśca vanakuñjarāḥ /
BhāMañj, 5, 337.2 bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau //
BhāMañj, 6, 454.2 viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ //
BhāMañj, 7, 129.2 karṇaṃ śaraśataiścakrurghanavetravanopamam //
BhāMañj, 7, 218.1 praśāntamapi taṃ dṛṣṭvā kṣatraveṇuvanānalam /
BhāMañj, 7, 558.1 tamobhirāvṛte vyomni kṛpāṇavanamecakaiḥ /
BhāMañj, 9, 60.2 jaghāna mādrītanayo vanavāsadaśāṃ smaran //
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 13, 67.2 purā vane grāmakāmastvaṃ grāme 'dya vanotsukaḥ //
BhāMañj, 13, 77.2 vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ //
BhāMañj, 13, 226.1 pavanāghaṭṭitāmbhojavanaparyantalambinām /
BhāMañj, 13, 237.1 indīvaravanaśyāme sphuratkiñjalkavibhrame /
BhāMañj, 13, 489.2 yathā vananivṛtteṣu sā māsmāsu vidhāsyati //
BhāMañj, 15, 14.1 sa yudhiṣṭhiramabhyetya vanavāsasamutsukaḥ /
BhāMañj, 15, 33.2 kuntī tapovanaruciṃ nātyajaddevarānugā //
Garuḍapurāṇa
GarPur, 1, 49, 11.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinaḥ //
GarPur, 1, 72, 2.2 prodbhinnaketakavanapratibaddhalekhāsāndrendranīlamaṇiratnavatī vibhāti //
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
GītGov, 1, 45.1 candanacarcitanīlakalevarapītavasanavanamālī /
GītGov, 7, 15.1 aham iha nivasāmi nagaṇitavanavetasā /
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
GītGov, 11, 28.1 calamalayavanapavanasurabhiśīte /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Haṃsasaṃdeśa, 1, 23.2 āsannānāṃ vanaviṭapināṃ vīcihastaiḥ prasūnāny arcāhetor upaharati yā nūnam ardhendumauleḥ //
Hitopadeśa
Hitop, 1, 69.2 svacchandavanajātena śākenāpi prapūryate /
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 1, 115.3 tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi /
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 3, 27.2 nagarastho vanastho vā pāpo vā yadi vā śuciḥ /
Hitop, 3, 54.2 sayantraṃ sajalaṃ śailasarinmaruvanāśrayam //
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 71.2 nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 110.3 dīrghavartmapariśrāntaṃ nadyadrivanasaṅkulam /
Hitop, 4, 61.3 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ /
Kathāsaritsāgara
KSS, 1, 6, 112.1 vidalatpatratilakāḥ sa cakre vanamadhyagāḥ /
KSS, 1, 7, 111.1 yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
KSS, 1, 8, 28.1 dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ /
KSS, 2, 1, 59.1 tato vanagajasyāgre sā svayaṃ maraṇārthinī /
KSS, 2, 3, 4.2 anināya ca saṃyamya sadā mattān vanadvipān //
KSS, 2, 3, 25.2 sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ //
KSS, 2, 4, 18.2 na taṃ vanagajaṃ rājā māyāgajamalakṣayat //
KSS, 3, 3, 143.2 ā vanāntarasaṃcārirāghavālokanāditi //
KSS, 4, 1, 14.2 sevāgateva tacchṛṅgapātamuktā vanābjinī //
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
KSS, 6, 1, 115.1 evaṃ ca dhenurapyeṣā nistoyavanamānuṣe /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
Narmamālā
KṣNarm, 2, 118.2 yasya haste sthitā bhūmiḥ saśailavanakānanā //
Rasamañjarī
RMañj, 9, 6.1 vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet /
Rasaprakāśasudhākara
RPSudh, 3, 25.1 tadanu kukkuṭānāṃ puṭe śṛto hupalakena vanodbhavakena vai /
Rasaratnasamuccaya
RRS, 3, 26.2 jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //
RRS, 5, 186.1 triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
RRS, 10, 52.2 vanotpalasahasrārdhaṃ krauñcikopari vinyaset /
Rasaratnākara
RRĀ, V.kh., 3, 17.1 tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
RRĀ, V.kh., 13, 95.1 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /
RRĀ, V.kh., 18, 112.2 tripañcaguṇite jīrṇe saśailavanakānanām //
RRĀ, V.kh., 18, 129.2 tenaiva vedhayetsarvāṃ saśailavanakānanām /
Rasendracintāmaṇi
RCint, 8, 84.1 śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /
Rasendracūḍāmaṇi
RCūM, 11, 14.1 jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /
RCūM, 13, 2.2 puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //
RCūM, 14, 157.1 triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
Rasārṇava
RArṇ, 8, 28.1 cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /
RArṇ, 12, 152.2 ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //
RArṇ, 12, 214.1 tatra gatvā vanoddeśe smaredghorasahasrakam /
RArṇ, 12, 282.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 21.2 araṇyam aṭavī dāvo davaś ca vanavācakāḥ //
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Pipp., 180.2 vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam //
RājNigh, Mūl., 158.2 ityādi vanapattrāṇāṃ śākam ekatra yojitam //
RājNigh, Kar., 147.1 anyaś ca vanyadamano vanādināmā ca damanaparyāyaḥ /
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Māṃsādivarga, 25.0 vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 35.0 varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham //
RājNigh, Siṃhādivarga, 15.2 vanapracārasārūpyasattvabhedopalakṣitāḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 46.2 vaṭe plakṣe ca śṛṅgī syāt kāntāro vanavaṃśayoḥ //
Skandapurāṇa
SkPur, 22, 16.3 padmotpalavanopetā prāvartata mahānadī //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 2.0 ye kamalavanodghāṭanaṃ kurvate padmakhaṇḍānāmunmīlanaṃ vidadhate //
Ānandakanda
ĀK, 1, 4, 214.1 vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam /
ĀK, 1, 19, 22.1 palāśakādimaiḥ puṣpaiḥ pravibhāti vanasthalī /
ĀK, 1, 23, 373.2 ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //
ĀK, 1, 23, 484.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
ĀK, 1, 26, 242.1 śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ /
ĀK, 2, 1, 132.2 samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ //
Āryāsaptaśatī
Āsapt, 2, 200.1 grīṣmamaye samaye'smin vinirmitaṃ kalaya kelivanamūle /
Āsapt, 2, 514.2 vilasati sā purukusume madhupīva vanaprasūneṣu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 7.0 kuliṅga iti vanacaṭakākāraḥ pītamastakaḥ vāe iti loke //
ĀVDīp zu Ca, Sū., 27, 165.2, 40.0 karamardaṃ dvividhaṃ grāmajaṃ vanajaṃ ca //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.1 alirasau nalinīvanavallabhaḥ kumudinīkulakelikalārasaḥ /
Haribhaktivilāsa
HBhVil, 1, 221.1 gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ /
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
Haṃsadūta
Haṃsadūta, 1, 59.1 uro yasya sphāraṃ sphurati vanamālāvalayitaṃ vitanvānaṃ tanvījanamanasi sadyo manasijam /
Kokilasaṃdeśa
KokSam, 1, 40.1 tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 6.0 prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 1.1 athāto himaśailāgre devadāruvanālaye /
ParDhSmṛti, 6, 15.1 evaṃ catuṣpadānāṃ ca sarveṣāṃ vanacāriṇām /
ParDhSmṛti, 12, 74.2 savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret //
Rasakāmadhenu
RKDh, 1, 1, 107.2 upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 27.2, 3.0 vanacchāṇaiḥ vanopalaiḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Rasataraṅgiṇī
RTar, 2, 33.1 bāṣpasvedanayantreṇa vanauṣadhisamudbhavaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.1 saptadvīpasamudrāntāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 14, 57.1 tasyā daṃṣṭrābhisampātaiścūrṇitā vanaparvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 11.1 pṛthivīmadahansarvāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 26, 61.1 anekavanaśobhāḍhyaṃ nānāvihagamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, 38, 32.2 kledabhāvaṃ tato jagmurmudā dāruvanastriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 23.2 cacāra pṛthivīṃ sarvāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 39, 25.2 pṛthvī tena bhaveddattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 39, 34.1 pradakṣiṇā kṛtā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 42, 27.2 ākampitā mahotpātaiḥ saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 51, 57.2 pṛthvī dattā bhavet tena saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 53, 23.2 tatrāsīno dadarśātha vanoddeśe mṛgānbahūn //
SkPur (Rkh), Revākhaṇḍa, 56, 116.3 pṛthvī tena bhaved dattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 67, 71.1 vasantamāsaṃ saṃsṛjya udyānavanaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 83, 40.2 ciñciṇīvanaśobhāḍhye kadambatarusaṃkule //
SkPur (Rkh), Revākhaṇḍa, 83, 43.2 vanamadhyaṃ gato 'drākṣīdbhramantaṃ piṅgaladvijam //
SkPur (Rkh), Revākhaṇḍa, 85, 42.1 ekākinī ca te bhāryā tiṣṭhate vanamadhyagā /
SkPur (Rkh), Revākhaṇḍa, 85, 44.2 vanāntare mayā dṛṣṭā bālā kamalalocanā /
SkPur (Rkh), Revākhaṇḍa, 97, 70.1 parāśarasutastatra viṣaṣṇo vanamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 117.2 dharaṇī calitā sarvā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 119, 6.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 125, 24.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 128, 7.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 151, 15.1 kaśyapāya mahīṃ dattvā saparvatavanākarām /
SkPur (Rkh), Revākhaṇḍa, 155, 54.2 udyānavanasaṃchannaṃ padminīkhaṇḍamanditam //
SkPur (Rkh), Revākhaṇḍa, 172, 61.1 bhūṣitā tena rājendra saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 192, 25.2 cacāra mādhavo ramyaṃ protphullavanapādapam //
SkPur (Rkh), Revākhaṇḍa, 192, 27.1 gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 49.1 nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 83.2 samudrādrivanopetā maddehāntaragocarāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 30.2 imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 38.3 samāgatā vanoddeśaṃ sāgarānte maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 38.2 saptadvīpavatī tena sasāgaravanāpagā //
SkPur (Rkh), Revākhaṇḍa, 207, 4.1 tenaiva dattā pṛthivī saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 218, 37.2 saptadvīpārṇavayutāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 232, 19.1 tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam /
Sātvatatantra
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, 2, 38.2 udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.3 vanamadhye 'pi bhojanaṃ prāpnoti /