Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 31, 11.0 viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 8, 23, 7.1 mahākarma bharatasya na pūrve nāpare janāḥ /
Atharvaveda (Paippalāda)
AVP, 1, 23, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso janāḥ //
AVP, 1, 72, 1.1 mahājanāḥ prathamā ye didīvire dhane saṃhatya mahati dvirāje /
AVP, 4, 34, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
AVP, 12, 14, 9.1 yasmān narte vijayante janāso yaṃ yudhyamānā avase havante /
Atharvaveda (Śaunaka)
AVŚ, 4, 25, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 11, 8.1 mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi /
AVŚ, 5, 19, 2.1 ye bṛhatsāmānam āṅgirasam ārpayan brāhmaṇaṃ janāḥ /
AVŚ, 6, 19, 1.1 punantu mā devajanāḥ punantu manavo dhiyā /
AVŚ, 6, 33, 1.1 yasyedam ā rajo yujas tuje janā navaṃ svaḥ /
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 6, 93, 1.2 devajanāḥ senayottasthivāṃsas te asmākaṃ pari vṛñjantu vīrān //
AVŚ, 7, 6, 1.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
AVŚ, 8, 5, 7.1 ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate /
AVŚ, 9, 7, 16.0 devajanā gudā manuṣyā āntrāṇy atrā udaram //
AVŚ, 10, 7, 10.1 yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ /
AVŚ, 10, 7, 21.1 asacchākhāṃ pratiṣṭhantīṃ paramam iva janā viduḥ /
AVŚ, 10, 7, 25.2 ekaṃ tad aṅgaṃ skambhasyāsad āhuḥ paro janāḥ //
AVŚ, 10, 7, 28.1 hiraṇyagarbham paramam anatyudyaṃ janā viduḥ /
AVŚ, 10, 9, 7.1 ye te devi śamitāraḥ paktāro ye ca te janāḥ /
AVŚ, 11, 5, 2.1 brahmacāriṇaṃ pitaro devajanāḥ pṛthag devā anusaṃyanti sarve /
AVŚ, 12, 1, 5.1 yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
AVŚ, 14, 2, 59.1 yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham /
AVŚ, 15, 3, 10.0 tasya devajanāḥ pariṣkandā āsant saṃkalpāḥ prahāyyā viśvāni bhūtāny upasadaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 1.3 sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti //
BĀU, 4, 4, 11.2 tāṃs te pretyābhigacchaty avidvāṃso 'budhā janāḥ //
Gopathabrāhmaṇa
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 5, 25, 14.1 yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ /
GB, 2, 6, 16, 45.0 aparajanā ha vai viśo devīḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 41, 4.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam iti //
JUB, 1, 41, 7.1 viśve devā aditiḥ pañca janā iti /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
Jaiminīyabrāhmaṇa
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 7, 10, 3.0 idaṃ janāsa iti dyāvāpṛthivyai puṣṭikāmaḥ //
KauśS, 8, 7, 16.0 punantu mā devajanā iti pavitraṃ kṛśaram //
Kaṭhopaniṣad
KaṭhUp, 1, 19.2 etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 6.3 vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca //
MS, 2, 7, 14, 10.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
MS, 2, 10, 2, 7.2 muhyantv anye abhito janāsa ihāsmākaṃ maghavā sūrir astu //
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /
Mānavagṛhyasūtra
MānGS, 2, 8, 4.6 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
Pañcaviṃśabrāhmaṇa
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.2 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
Vaitānasūtra
VaitS, 2, 5, 19.1 yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti /
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
Vasiṣṭhadharmasūtra
VasDhS, 1, 16.1 traividyavṛddhā yaṃ brūyur dharmaṃ dharmavido janāḥ /
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 25, 2.2 rahasyoktaṃ prāyaścittaṃ pūrvoktam itare janāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 23.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
VSM, 12, 111.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 1.5 nūnaṃ janāḥ sūryeṇa prasūtā āyann arthāni kṛṇavann apāṃsīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 1, 5.0 janako janaka iti vā u janā dhāvantīti //
ŚāṅkhĀ, 7, 16, 7.0 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
Ṛgveda
ṚV, 1, 36, 2.1 janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te /
ṚV, 1, 89, 10.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
ṚV, 1, 102, 5.1 nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ /
ṚV, 1, 102, 6.2 akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ //
ṚV, 1, 166, 14.2 ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām //
ṚV, 2, 12, 9.1 yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante /
ṚV, 3, 2, 5.1 agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ /
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 58, 4.1 ā manyethām ā gataṃ kaccid evair viśve janāso aśvinā havante /
ṚV, 3, 59, 8.1 mitrāya pañca yemire janā abhiṣṭiśavase /
ṚV, 4, 38, 9.1 uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ /
ṚV, 5, 2, 1.2 anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau //
ṚV, 5, 3, 11.2 stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan //
ṚV, 5, 23, 3.1 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ /
ṚV, 5, 35, 6.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 51, 11.1 te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ /
ṚV, 7, 6, 6.1 yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ /
ṚV, 7, 56, 22.1 saṃ yaddhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu /
ṚV, 7, 63, 4.2 nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi //
ṚV, 7, 100, 4.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 5, 17.1 janāso vṛktabarhiṣo haviṣmanto araṅkṛtaḥ /
ṚV, 8, 5, 38.2 adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ //
ṚV, 8, 6, 37.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 8, 26, 22.2 sutāvanto vāyuṃ dyumnā janāsaḥ //
ṚV, 8, 40, 7.1 yad indrāgnī janā ime vihvayante tanā girā /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 8, 43, 29.1 tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 46, 32.2 te te vāyav ime janā madantīndragopā madanti devagopāḥ //
ṚV, 8, 74, 2.1 yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim /
ṚV, 8, 74, 6.1 sabādho yaṃ janā ime 'gniṃ havyebhir īᄆate /
ṚV, 8, 74, 12.1 yaṃ tvā janāsa īᄆate sabādho vājasātaye /
ṚV, 9, 67, 27.1 punantu māṃ devajanāḥ punantu vasavo dhiyā /
ṚV, 10, 4, 2.1 yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha /
ṚV, 10, 42, 4.1 tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke /
ṚV, 10, 53, 5.1 pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ /
ṚV, 10, 81, 6.2 muhyantv anye abhito janāsa ihāsmākam maghavā sūrir astu //
ṚV, 10, 89, 8.2 pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram //
ṚV, 10, 104, 5.1 praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ /
ṚV, 10, 112, 7.1 vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante /
ṚV, 10, 140, 6.1 ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
Ṛgvedakhilāni
ṚVKh, 2, 7, 1.2 asmān didāsa yujyāya jīvase jātavedaḥ punantu māṃ devajanāḥ //
Buddhacarita
BCar, 5, 77.2 avagacchati me yathāntarātmā niyataṃ te 'pi janāstadaṃśabhājaḥ //
BCar, 8, 9.1 atha bruvantaḥ samupetamanyavo janāḥ pathi chandakamāgatāśravaḥ /
BCar, 8, 11.1 idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ /
BCar, 8, 19.1 janāśca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ /
Carakasaṃhitā
Ca, Sū., 11, 6.4 svabhāvaṃ paranirmāṇaṃ yadṛcchāṃ cāpare janāḥ /
Ca, Indr., 12, 35.2 durbalāni ca sevante mumūrṣorvaiśmikā janāḥ //
Mahābhārata
MBh, 1, 2, 23.1 etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ /
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 57, 57.18 matsyagandheti mām āhur dāśarājasutāṃ janāḥ /
MBh, 1, 57, 75.13 ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman /
MBh, 1, 65, 30.2 yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ //
MBh, 1, 68, 13.89 iti sma sarve 'manyanta duḥṣantanagare janāḥ /
MBh, 1, 70, 3.2 daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ /
MBh, 1, 73, 29.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MBh, 1, 74, 12.4 suhṛnmitrajanāsteṣu sauhṛdaṃ na ca kurvate /
MBh, 1, 74, 12.7 maraṇaṃ śobhanaṃ tasya iti vidvajjanā viduḥ /
MBh, 1, 102, 5.1 nābhavan dasyavaḥ kecin nādharmarucayo janāḥ /
MBh, 1, 102, 7.1 mānakrodhavihīnāśca janā lobhavivarjitāḥ /
MBh, 1, 102, 9.2 kānaneṣu ca ramyeṣu vijahrur muditā janāḥ //
MBh, 1, 112, 13.1 apyatra gāthāṃ gāyanti ye purāṇavido janāḥ /
MBh, 1, 113, 26.2 dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate //
MBh, 1, 114, 61.16 vimānagiryagragatān dadṛśur netare janāḥ //
MBh, 1, 122, 11.13 astrāṇi śikṣayāmāsa nābudhyanta ca taṃ janāḥ /
MBh, 1, 124, 11.1 mañcāṃśca kārayāmāsustatra jānapadā janāḥ /
MBh, 1, 129, 13.2 asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ //
MBh, 1, 130, 1.32 ityevaṃ vilapanti sma vadanti ca janā muhuḥ /
MBh, 1, 130, 8.1 te purā satkṛtāstāta pāṇḍunā pauravā janāḥ /
MBh, 1, 132, 17.1 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ /
MBh, 1, 134, 3.1 te samāsādya kaunteyān vāraṇāvatakā janāḥ /
MBh, 1, 136, 14.2 evaṃ te vilapanti sma vāraṇāvatakā janāḥ /
MBh, 1, 137, 2.1 nirvāpayanto jvalanaṃ te janā dadṛśustataḥ /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 16.4 kuntīm ārtāśca śocanta udakaṃ cakrire janāḥ /
MBh, 1, 137, 16.5 anye paurajanāścaivam anvaśocanta pāṇḍavān /
MBh, 1, 146, 12.2 prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam //
MBh, 1, 154, 22.6 vyasmayanta janāḥ sarve yajñasenasya bāndhavāḥ /
MBh, 1, 158, 10.1 tato rātrau prāpnuvato jalaṃ brahmavido janāḥ /
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 1, 163, 15.10 parasparam amaryādāḥ kṣudhārtā jaghnire janāḥ //
MBh, 1, 168, 17.1 dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ /
MBh, 1, 176, 15.1 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ /
MBh, 1, 176, 26.1 mañceṣu ca parārdhyeṣu paurajānapadā janāḥ /
MBh, 1, 199, 25.27 prītāḥ prītena manasā praśaṃsantu pure janāḥ /
MBh, 1, 210, 17.1 didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ /
MBh, 1, 212, 1.349 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan /
MBh, 1, 212, 1.384 dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam /
MBh, 1, 212, 1.392 cakruḥ kilakilāśabdam āsādya bahavo janāḥ /
MBh, 1, 213, 12.15 evaṃ bruvantaḥ paurāste janavādaṃ janāḥ prabho /
MBh, 1, 213, 20.12 gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ /
MBh, 2, 12, 8.1 evaṃ gate tatastasmin pitarīvāśvasañ janāḥ /
MBh, 2, 38, 14.1 iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā /
MBh, 2, 38, 39.1 gāthām apyatra gāyanti ye purāṇavido janāḥ /
MBh, 2, 43, 9.2 āruroha tataḥ sarve jahasuste punar janāḥ //
MBh, 2, 53, 11.3 vidvān aviduṣo 'bhyeti nāhustāṃ nikṛtiṃ janāḥ //
MBh, 2, 62, 20.1 ete droṇādayaścaiva vṛddhā dharmavido janāḥ /
MBh, 3, 2, 69.2 ye dharme śreyasi ratā vimokṣaratayo janāḥ //
MBh, 3, 23, 15.1 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ /
MBh, 3, 33, 3.2 akarmāṇo hi jīvanti sthāvarā netare janāḥ //
MBh, 3, 33, 33.1 kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ //
MBh, 3, 61, 117.3 sārthavāhaṃ ca sārthaṃ ca janā ye cātra kecana //
MBh, 3, 62, 11.1 athāparedyuḥ samprāpte hataśiṣṭā janāstadā /
MBh, 3, 63, 13.2 mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti //
MBh, 3, 71, 1.3 ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan //
MBh, 3, 81, 128.1 tatra snātvā divaṃ yānti api pāpakṛto janāḥ /
MBh, 3, 86, 22.1 ye ca vedavido viprā ye cādhyātmavido janāḥ /
MBh, 3, 92, 3.3 yad adharmeṇa vardherann adharmarucayo janāḥ //
MBh, 3, 93, 25.1 na sma pūrve janāś cakrur na kariṣyanti cāpare /
MBh, 3, 109, 3.2 nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ //
MBh, 3, 134, 32.2 ityartham icchanti sutāñjanā janaka karmaṇā /
MBh, 3, 148, 25.2 svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan //
MBh, 3, 186, 46.1 bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ /
MBh, 3, 188, 55.2 bhavitāro janāḥ sarve samprāpte yugasaṃkṣaye //
MBh, 3, 189, 9.2 āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ //
MBh, 3, 197, 38.3 satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ //
MBh, 3, 197, 42.2 striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ //
MBh, 3, 200, 17.1 apare bāhubalinaḥ kliśyante bahavo janāḥ /
MBh, 3, 203, 19.2 udāna iti taṃ prāhur adhyātmaviduṣo janāḥ //
MBh, 3, 204, 22.1 etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ /
MBh, 3, 207, 14.3 bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ //
MBh, 3, 209, 15.1 anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ /
MBh, 3, 214, 28.1 tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ /
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 3, 215, 2.1 nivasanti vane ye tu tasmiṃścaitrarathe janāḥ /
MBh, 3, 217, 4.2 tataḥ kumārapitaraṃ skandam āhur janā bhuvi //
MBh, 3, 217, 5.2 yajanti putrakāmāś ca putriṇaś ca sadā janāḥ //
MBh, 3, 243, 1.3 janāścāpi maheṣvāsaṃ tuṣṭuvū rājasattamam //
MBh, 3, 243, 2.1 lājaiś candanacūrṇaiś cāpyavakīrya janās tadā /
MBh, 3, 245, 18.2 kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ //
MBh, 3, 254, 6.2 etaṃ svadharmārthaviniścayajñaṃ sadā janāḥ kṛtyavanto 'nuyānti //
MBh, 3, 277, 26.2 prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ //
MBh, 4, 3, 2.6 na mā paribhaviṣyanti janā jātu hi karhicit //
MBh, 4, 3, 4.1 ye mām āmantrayiṣyanti virāṭanagare janāḥ /
MBh, 4, 3, 5.5 na cāsya calitaṃ kiṃcid dadṛśustadvido janāḥ /
MBh, 4, 10, 13.2 tathāgataṃ tatra na jajñire janā bahiścarā vāpyathavāntarecarāḥ //
MBh, 4, 26, 10.2 brāhmaṇaiścārakaiḥ siddhair ye cānye tadvido janāḥ //
MBh, 4, 32, 18.3 janāḥ samavabudhyeran bhīmo 'yam iti bhārata //
MBh, 4, 46, 4.1 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ /
MBh, 4, 53, 11.2 miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ //
MBh, 4, 53, 23.3 ityabruvañjanāstatra saṃgrāmaśirasi sthitāḥ //
MBh, 5, 1, 21.1 tair viprakāraṃ ca niśamya rājñaḥ suhṛjjanāstān parivārayeyuḥ /
MBh, 5, 20, 13.2 anunetum ihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ //
MBh, 5, 33, 100.1 cikīrṣitaṃ viprakṛtaṃ ca yasya nānye janāḥ karma jānanti kiṃcit /
MBh, 5, 34, 32.2 cāraiḥ paśyanti rājānaścakṣurbhyām itare janāḥ //
MBh, 5, 44, 13.2 varṣanti cāsmai pradiśo diśaśca vasantyasmin brahmacarye janāśca //
MBh, 5, 44, 17.1 antavantaḥ kṣatriya te jayanti lokāñ janāḥ karmaṇā nirmitena /
MBh, 5, 45, 18.2 teṣu pramuhyanti janā vimūḍhā yathādhvānaṃ mohayante bhayāya /
MBh, 5, 70, 25.1 etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ /
MBh, 5, 70, 55.1 antato dayitaṃ ghnanti kecid apyapare janāḥ /
MBh, 5, 71, 16.2 prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ //
MBh, 5, 73, 7.2 api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ //
MBh, 5, 75, 5.2 paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ //
MBh, 5, 82, 18.1 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ /
MBh, 5, 132, 4.1 santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ /
MBh, 5, 132, 27.1 tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ /
MBh, 5, 138, 8.2 voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ //
MBh, 5, 183, 11.2 āgatā ye ca yuddhaṃ tajjanāstatra didṛkṣavaḥ /
MBh, 5, 196, 19.1 vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ /
MBh, 6, 8, 24.1 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa /
MBh, 6, 10, 63.2 uttarāścāpare mlecchā janā bharatasattama //
MBh, 6, BhaGī 7, 16.1 caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna /
MBh, 6, BhaGī 8, 17.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 6, BhaGī 8, 24.2 tatra prayātā gacchanti brahma brahmavido janāḥ //
MBh, 6, BhaGī 9, 22.1 ananyāścintayanto māṃ ye janāḥ paryupāsate /
MBh, 6, BhaGī 16, 7.1 pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ /
MBh, 6, BhaGī 17, 4.2 pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ //
MBh, 6, BhaGī 17, 5.1 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ /
MBh, 6, 45, 24.2 cicheda samare vīras tata uccukruśur janāḥ //
MBh, 6, 50, 57.2 mārgāṃśca carataścitrān vyasmayanta raṇe janāḥ //
MBh, 6, 51, 11.2 muṣṭideśe mahārāja tata uccukruśur janāḥ //
MBh, 6, 54, 29.1 tānnivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ /
MBh, 6, 55, 23.2 pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ //
MBh, 6, 57, 2.1 saṃsaktam atitejobhistam ekaṃ dadṛśur janāḥ /
MBh, 6, 62, 20.2 avamanyed vāsudevaṃ tam āhustāmasaṃ janāḥ //
MBh, 6, 62, 21.2 padmanābhaṃ na jānāti tam āhustāmasaṃ janāḥ //
MBh, 6, 94, 18.2 yajjanāḥ kathayiṣyanti yāvat sthāsyati medinī //
MBh, 6, 96, 14.2 rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ //
MBh, 6, 111, 6.2 arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ //
MBh, 6, 112, 76.2 nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam //
MBh, 7, 15, 34.2 pañcāśadbhiḥ śitai rājaṃstata uccukruśur janāḥ //
MBh, 7, 24, 17.2 kṣurābhyāṃ pāṇḍavaśreṣṭhastata uccukruśur janāḥ //
MBh, 7, 25, 59.2 tam ekanāgaṃ gaṇaśo yathā gajāḥ samantato drutam iva menire janāḥ //
MBh, 7, 29, 41.2 svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ //
MBh, 7, 39, 31.1 tata uccukruśuḥ pārthāsteṣāṃ cānucarā janāḥ /
MBh, 7, 45, 17.3 lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hetyuccukruśur janāḥ //
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 7, 64, 50.2 lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ //
MBh, 7, 70, 24.2 saṃgrāme tumule tasminn iti saṃmenire janāḥ //
MBh, 7, 78, 38.2 niḥsattvāśca sasattvāśca kṣitau petustadā janāḥ //
MBh, 7, 84, 27.1 janāśca tad dadṛśire rakṣaḥ kautūhalānvitāḥ /
MBh, 7, 87, 54.1 tatastān sarvato muktvā sadaśvāṃścaturo janāḥ /
MBh, 7, 117, 31.1 sampraikṣanta janāstatra yudhyamānau yudhāṃ patī /
MBh, 7, 148, 58.2 yaṃ janāḥ sampravakṣyanti yāvad bhūmir dhariṣyati //
MBh, 7, 159, 16.1 śastrāṇyanye samutsṛjya nidrāndhāḥ śerate janāḥ /
MBh, 7, 159, 21.1 hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ /
MBh, 7, 165, 83.1 gajān rathān samāruhya parasyāpi hayāñ janāḥ /
MBh, 8, 18, 21.2 syālas tava mahāvīryas tatas te cukruśur janāḥ //
MBh, 8, 27, 71.1 striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ /
MBh, 8, 30, 47.1 āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ /
MBh, 8, 33, 55.1 tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ /
MBh, 8, 38, 19.2 vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ //
MBh, 8, 40, 61.1 vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ /
MBh, 8, 40, 65.2 parivavrur amitraghnaṃ śataśaś cāpare janāḥ //
MBh, 8, 44, 30.2 kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ //
MBh, 8, 45, 14.2 drauṇiś cicheda sahasā tata uccukruśur janāḥ //
MBh, 8, 49, 44.2 katamena pathā yātā bhagavan bahavo janāḥ /
MBh, 8, 49, 48.2 śrutir dharma iti hy eke vadanti bahavo janāḥ //
MBh, 8, 49, 51.1 ye 'nyāyena jihīrṣanto janā icchanti karhicit /
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 8, 65, 31.2 karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ //
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 8, 68, 39.2 saṃcintayitvā ca janā visasrur yathāsukhaṃ khaṃ ca mahītalaṃ ca //
MBh, 8, 68, 40.2 dhanaṃjayasyādhiratheś ca vismitāḥ praśaṃsamānāḥ prayayus tadā janāḥ //
MBh, 9, 5, 23.2 yatra mitram amitraṃ vā parīkṣante budhā janāḥ //
MBh, 9, 9, 32.2 cicheda tarasā yuddhe tata uccukruśur janāḥ //
MBh, 9, 22, 49.2 keśākeśisamālagnā na śekuśceṣṭituṃ janāḥ //
MBh, 9, 28, 13.1 tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ /
MBh, 9, 28, 70.1 āsthāyāśvatarīyuktān syandanān apare janāḥ /
MBh, 9, 28, 71.2 dadṛśustā mahārāja janā yāntīḥ puraṃ prati //
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 34, 78.2 camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta //
MBh, 9, 53, 34.2 sarasvatīṃ prāpya divaṃ gatā janāḥ sadā smariṣyanti nadīṃ sarasvatīm //
MBh, 9, 53, 35.2 sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ sadā na śocanti paratra ceha ca //
MBh, 9, 58, 17.1 dhārmiko bhīmaseno 'sāvityāhustvāṃ purā janāḥ /
MBh, 9, 60, 8.2 tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ //
MBh, 10, 1, 47.2 taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ //
MBh, 10, 8, 91.1 tasmiṃstamasi saṃjāte pramūḍhāḥ sarvato janāḥ /
MBh, 10, 8, 97.2 gotranāmabhir anyonyam ākrandanta tato janāḥ //
MBh, 10, 8, 119.2 iti lālapyamānāḥ sma śerate bahavo janāḥ //
MBh, 11, 7, 5.1 tasmād adhvānam evaitam āhuḥ śāstravido janāḥ /
MBh, 12, 3, 27.1 rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi /
MBh, 12, 10, 16.2 kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam //
MBh, 12, 10, 23.2 athaitena prakāreṇa puṇyam āhur na tāñ janāḥ //
MBh, 12, 11, 26.2 vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ //
MBh, 12, 15, 18.1 etān devānnamasyanti pratāpapraṇatā janāḥ /
MBh, 12, 15, 58.2 evaṃ mṛtyumukhaṃ prāhur ye janāstattvadarśinaḥ //
MBh, 12, 17, 23.1 te janāstāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ /
MBh, 12, 18, 2.1 kathayanti purāvṛttam itihāsam imaṃ janāḥ /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 21, 8.1 yajñam eke praśaṃsanti saṃnyāsam apare janāḥ /
MBh, 12, 29, 85.2 atiriktān dvijātibhyo vyabhajann itare janāḥ //
MBh, 12, 29, 95.1 naitat pūrve janāścakrur na kariṣyanti cāpare /
MBh, 12, 35, 13.2 sarvāṇyetānyakāryāṇi prāhur dharmavido janāḥ //
MBh, 12, 57, 35.1 svakarmaniratā yasya janā viṣayavāsinaḥ /
MBh, 12, 60, 34.2 kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ /
MBh, 12, 60, 43.2 nāsya yajñahano devā īhante netare janāḥ /
MBh, 12, 76, 37.2 vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ //
MBh, 12, 77, 12.2 rājña evāparādhaṃ taṃ manyante tadvido janāḥ //
MBh, 12, 78, 28.2 āśāsate janā rāṣṭre māmakāntaram āviśaḥ //
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 88, 23.2 evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ //
MBh, 12, 90, 2.1 brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ /
MBh, 12, 90, 6.1 āhur etajjanā brahmanna caitacchraddadhāmyaham /
MBh, 12, 90, 13.2 ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ //
MBh, 12, 94, 27.2 asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam //
MBh, 12, 98, 16.2 pratirūpaṃ janāḥ kuryur na ca tad vartate tathā //
MBh, 12, 101, 14.2 bahubhir guṇajātaistu ye yuddhakuśalā janāḥ //
MBh, 12, 101, 18.2 aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ //
MBh, 12, 101, 42.2 te pūrvam abhivarteraṃstān anvag itare janāḥ //
MBh, 12, 102, 1.3 kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa //
MBh, 12, 105, 23.2 buddhipauruṣasampannāstvayā tulyādhikā janāḥ //
MBh, 12, 105, 33.2 anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ /
MBh, 12, 110, 12.1 śrutidharma iti hyeke netyāhur apare janāḥ /
MBh, 12, 119, 15.1 bāṇavad visṛtā yānti svāmikāryaparā janāḥ /
MBh, 12, 124, 1.2 ime janā naraśreṣṭha praśaṃsanti sadā bhuvi /
MBh, 12, 131, 8.1 ṛddhim asyānuvartante purā viprakṛtā janāḥ /
MBh, 12, 134, 5.2 ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ //
MBh, 12, 137, 57.2 maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ //
MBh, 12, 147, 19.1 vakṣyanti mām adharmajñā vakṣyantyasuhṛdo janāḥ /
MBh, 12, 152, 3.2 nikṛtyā mūlam etaddhi yena pāpakṛto janāḥ //
MBh, 12, 178, 7.2 udāna iti taṃ prāhur adhyātmaviduṣo janāḥ //
MBh, 12, 185, 19.2 ihatyāstatra jāyante ye vai puṇyakṛto janāḥ //
MBh, 12, 199, 22.1 guṇān yad iha paśyanti tad icchantyapare janāḥ /
MBh, 12, 200, 7.1 yāni cāhur manuṣyendra ye purāṇavido janāḥ /
MBh, 12, 200, 37.2 tathā kaliyuge rājan dvaṃdvam āpedire janāḥ //
MBh, 12, 200, 42.2 tretāprabhṛti vartante te janā bharatarṣabha //
MBh, 12, 214, 4.2 māsapakṣopavāsena manyante yat tapo janāḥ /
MBh, 12, 217, 46.2 ṛtudvāraṃ varṣamukham āhur vedavido janāḥ //
MBh, 12, 217, 47.1 āhuḥ sarvam idaṃ cintyaṃ janāḥ kecinmanīṣayā /
MBh, 12, 221, 57.1 na śaucam anurudhyanta teṣāṃ sūdajanāstathā /
MBh, 12, 222, 22.2 etad vrataṃ samāśritya sukham edhanti te janāḥ //
MBh, 12, 224, 30.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 12, 224, 50.1 kecit puruṣakāraṃ tu prāhuḥ karmavido janāḥ /
MBh, 12, 230, 4.2 daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ //
MBh, 12, 246, 10.1 indriyāṇi janāḥ paurāstadarthaṃ tu parā kṛtiḥ /
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 254, 34.2 vyāpattiṃ karmaṇāṃ dṛṣṭvā jugupsanti janāḥ sadā //
MBh, 12, 255, 5.1 namo brāhmaṇayajñāya ye ca yajñavido janāḥ /
MBh, 12, 255, 17.2 utpannatyāginaḥ sarve janā āsannamatsarāḥ //
MBh, 12, 259, 18.2 pūrve pūrvatare caiva suśāsyā abhavañ janāḥ //
MBh, 12, 259, 20.2 vadhenāpi na śakyante niyantum apare janāḥ //
MBh, 12, 261, 48.1 śāstraṃ hy abuddhvā tattvena kecid vādabalā janāḥ /
MBh, 12, 267, 34.2 kṛpaṇāstvanutapyante janāḥ saṃbandhimāninaḥ //
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 276, 45.2 na tān anuvasejjātu te hi pāpakṛto janāḥ //
MBh, 12, 279, 13.1 pretya jātikṛtaṃ karma na smaranti sadā janāḥ /
MBh, 12, 285, 30.1 yathā yathā hi sadvṛttam ālambantītare janāḥ /
MBh, 12, 290, 99.1 sarve viprāśca devāśca tathāgamavido janāḥ /
MBh, 12, 293, 40.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ //
MBh, 12, 294, 7.2 taccāpi dvividhaṃ dhyānam āhur vedavido janāḥ //
MBh, 12, 295, 44.1 bṛhaccaiva hi tacchāstram ityāhuḥ kuśalā janāḥ /
MBh, 12, 303, 18.2 yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ //
MBh, 12, 308, 39.1 jñānaniṣṭhāṃ vadantyeke mokṣaśāstravido janāḥ /
MBh, 12, 308, 83.2 kramayogaṃ tam apyāhur vākyaṃ vākyavido janāḥ //
MBh, 12, 327, 24.1 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ /
MBh, 12, 328, 30.1 caturvidhā mama janā bhaktā evaṃ hi te śrutam /
MBh, 12, 328, 39.1 damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi /
MBh, 12, 330, 32.2 sahasraśākhaṃ yat sāma ye vai vedavido janāḥ /
MBh, 13, 8, 14.2 na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ //
MBh, 13, 9, 5.1 atraitad vacanaṃ prāhur dharmaśāstravido janāḥ /
MBh, 13, 9, 6.1 api codāharantīmaṃ dharmaśāstravido janāḥ /
MBh, 13, 44, 5.3 gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ //
MBh, 13, 44, 11.2 ratyartham api śūdrā syānnetyāhur apare janāḥ //
MBh, 13, 44, 21.2 mṛṣokte daṇḍam arhanti netyāhur apare janāḥ //
MBh, 13, 44, 44.2 ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ //
MBh, 13, 44, 46.1 ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ /
MBh, 13, 44, 47.1 asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ /
MBh, 13, 45, 5.2 tat tasyānye praśaṃsanti dharmajñā netare janāḥ //
MBh, 13, 61, 5.2 bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ //
MBh, 13, 61, 18.1 alpāntaram idaṃ śaśvat purāṇā menire janāḥ /
MBh, 13, 61, 63.2 taṃ janāḥ kathayantīha yāvad dharati gaur iyam //
MBh, 13, 95, 67.2 jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ /
MBh, 13, 104, 13.1 ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ /
MBh, 13, 105, 2.3 puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ //
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 36.2 cāturmāsyair ye yajante janāḥ sadā tatheṣṭīnāṃ daśaśataṃ prāpnuvanti /
MBh, 13, 107, 10.2 bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam //
MBh, 13, 109, 50.2 vidhiṃ tvanaśanasyāhuḥ pārtha dharmavido janāḥ //
MBh, 13, 112, 3.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 10.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 13.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 115, 15.1 jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ /
MBh, 13, 146, 19.2 yajante taṃ janāstatra vīrasthānaniṣeviṇam //
MBh, 13, 149, 5.2 dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ //
MBh, 14, 25, 16.1 ṛcaścāpyatra śaṃsanti nārāyaṇavido janāḥ /
MBh, 14, 27, 24.1 ṛcam apyatra śaṃsanti vidyāraṇyavido janāḥ /
MBh, 14, 31, 4.1 atra gāthāḥ kīrtayanti purākalpavido janāḥ /
MBh, 14, 36, 21.2 manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ //
MBh, 14, 39, 10.2 jaghanyaguṇasaṃyuktā yāntyadhastāmasā janāḥ //
MBh, 14, 42, 36.1 hastāvadhyātmam ityāhur adhyātmaviduṣo janāḥ /
MBh, 14, 47, 4.2 saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ //
MBh, 14, 48, 24.1 tapastvanye praśaṃsanti svādhyāyam apare janāḥ /
MBh, 14, 87, 12.2 dadhikulyāśca dadṛśuḥ sarpiṣaśca hradāñjanāḥ //
MBh, 15, 14, 17.1 ityuktāstena te rājñā paurajānapadā janāḥ /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 16, 21.2 na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ //
MBh, 15, 39, 6.2 tathā puṇyajanāścaiva siddhā devarṣayo 'pi ca //
MBh, 16, 8, 41.1 tad adbhutam abhiprekṣya dvārakāvāsino janāḥ /
MBh, 17, 1, 15.1 te śrutvaiva vacastasya paurajānapadā janāḥ /
Manusmṛti
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
ManuS, 1, 101.2 ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ //
ManuS, 4, 22.1 etān eke mahāyajñān yajñaśāstravido janāḥ /
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
Pāśupatasūtra
PāśupSūtra, 4, 8.0 unmatto mūḍha ityevaṃ manyante itare janāḥ //
Rāmāyaṇa
Rām, Bā, 41, 1.1 kāladharmaṃ gate rāma sagare prakṛtījanāḥ /
Rām, Bā, 76, 12.1 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ /
Rām, Ay, 6, 15.1 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ /
Rām, Ay, 6, 25.2 digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ //
Rām, Ay, 6, 26.2 rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ //
Rām, Ay, 12, 3.1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
Rām, Ay, 20, 14.1 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ /
Rām, Ay, 30, 5.1 padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ /
Rām, Ay, 30, 8.2 tām adya sītāṃ paśyanti rājamārgagatā janāḥ //
Rām, Ay, 35, 28.1 hā rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 51, 9.1 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ /
Rām, Ay, 70, 15.2 prakiranto janā mārgaṃ nṛpater agrato yayuḥ //
Rām, Ay, 73, 7.2 naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ //
Rām, Ay, 74, 6.2 janās te cakrire mārgaṃ chindanto vividhān drumān //
Rām, Ay, 98, 13.1 tasya sādhv ity amanyanta nāgarā vividhā janāḥ /
Rām, Ay, 100, 6.2 āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ //
Rām, Ay, 103, 20.1 te tam ūcur mahātmānaṃ paurajānapadā janāḥ /
Rām, Ār, 39, 9.2 vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ //
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Su, 19, 13.1 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ /
Rām, Su, 37, 38.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 43, 5.2 babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ //
Rām, Su, 51, 4.2 samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ //
Rām, Su, 66, 22.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Yu, 70, 19.1 yadi dharmeṇa yujyerannādharmarucayo janāḥ /
Rām, Utt, 40, 17.2 kathayanti pure paurā janā janapadeṣu ca //
Rām, Utt, 42, 5.1 mām āśritāni kānyāhuḥ paurajānapadā janāḥ /
Rām, Utt, 42, 11.2 kathayante yathā paurā janā janapadeṣu ca //
Rām, Utt, 64, 13.1 yadā pureṣvayuktāni janā janapadeṣu ca /
Rām, Utt, 65, 17.2 tapo 'tapyanta te sarve śuśrūṣām apare janāḥ //
Rām, Utt, 99, 18.1 ṛkṣavānararakṣāṃsi janāśca puravāsinaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 36.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjanās tiṣṭhati sarvatomukhaḥ /
ŚiraUpan, 1, 36.4 pratyaṅjanās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā /
Amarakośa
AKośa, 2, 298.2 sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ //
Bodhicaryāvatāra
BoCA, 10, 1.2 tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 91.2 daivaṃ puruṣakāreṇa janāḥ paśyantu bādhitam //
BKŚS, 25, 82.2 pṛthagjanā janāś caite tena nirgamyatām iti //
BKŚS, 27, 13.1 ye ca kecij janā yeṣāṃ viṣaye sukham āsate /
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
Daśakumāracarita
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
Divyāvadāna
Divyāv, 3, 9.2 kolaṃ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ //
Divyāv, 3, 9.2 kolaṃ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ //
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 12, 415.2 nirvṛtiṃ te gamiṣyanti buddhakārakṛtau janāḥ //
Harivaṃśa
HV, 2, 53.2 ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ //
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Kirātārjunīya
Kir, 12, 14.1 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ /
Kir, 18, 22.1 śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 308.2 tathā lekhyasya bimbāni kurvanti kuśalā janāḥ //
KātySmṛ, 1, 710.2 katam apy akṛtaṃ prāhur anye dharmavido janāḥ //
KātySmṛ, 1, 755.1 sarve janāḥ sadā yena prayānti sa catuṣpathaḥ /
Kāvyādarśa
KāvĀ, 1, 89.2 yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ //
KāvĀ, 1, 105.2 kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
Kūrmapurāṇa
KūPur, 1, 15, 180.2 stuvanti bhairavaṃ devamantarikṣacarā janāḥ //
KūPur, 1, 25, 18.2 babhūvurvihvalā bhītā govindavirahe janāḥ //
KūPur, 1, 25, 35.1 śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam /
KūPur, 1, 25, 57.1 na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ /
KūPur, 1, 25, 59.1 yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
KūPur, 1, 26, 8.2 bhaviṣyanti janāḥ sarve hyasmin pāpānuvartinaḥ //
KūPur, 1, 26, 10.1 ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum /
KūPur, 1, 29, 8.1 kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
KūPur, 1, 30, 21.1 jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ /
KūPur, 1, 45, 39.1 tāsvime kurupāñcālā madhyadeśādayo janāḥ /
KūPur, 1, 47, 16.2 na caivāsti yugāvasthā janā jīvantyanāmayāḥ //
KūPur, 2, 11, 88.1 madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
KūPur, 2, 11, 113.1 ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
KūPur, 2, 18, 5.1 prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ /
KūPur, 2, 21, 34.1 vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ /
KūPur, 2, 36, 52.1 ye 'tra māmarcayantīha loke dharmaparā janāḥ /
KūPur, 2, 36, 54.1 saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
KūPur, 2, 42, 21.2 prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ //
Liṅgapurāṇa
LiPur, 1, 4, 23.2 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
LiPur, 1, 4, 40.2 maharlokāt prayāntyete janalokaṃ janāstataḥ //
LiPur, 1, 40, 27.1 sarve vaṇigjanāścāpi bhaviṣyantyadhame yuge /
LiPur, 1, 40, 33.2 janāḥ ṣoḍaśavarṣāś ca prajāyante yugakṣaye //
LiPur, 1, 60, 3.1 nārāyaṇaṃ budhaṃ prāhurdevaṃ jñānavido janāḥ /
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 75, 16.2 viśuddhā vidyayā sarve brahmavidyāvido janāḥ //
LiPur, 1, 89, 48.2 viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ //
LiPur, 2, 1, 24.2 śṛṇudhvaṃ ca tathā yūyaṃ kuśasthalajanā api //
LiPur, 2, 6, 18.2 sthitā yatra janā nityaṃ mā viśethāḥ kathañcana //
LiPur, 2, 6, 22.2 nṛsiṃha vāmanācintya mādhaveti ca ye janāḥ //
Matsyapurāṇa
MPur, 27, 30.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MPur, 72, 15.2 prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama //
MPur, 108, 30.2 devāḥ sevanti tattīrthaṃ ye cānye vibudhā janāḥ //
MPur, 123, 45.1 ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ /
MPur, 135, 7.2 ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ //
MPur, 140, 78.2 drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ /
MPur, 142, 15.3 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
MPur, 142, 75.1 hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ /
MPur, 163, 97.2 etadevārcayiṣyanti parāvaravido janāḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 60.2 santi cānye durātmānaḥ kūṭalekhyakṛto janāḥ //
NāSmṛ, 2, 1, 35.2 akṛtaṃ tad iti prāhuḥ śāstre śāstravido janāḥ //
NāSmṛ, 2, 1, 152.2 smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ //
NāSmṛ, 2, 14, 21.2 padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ //
Nāṭyaśāstra
NāṭŚ, 2, 88.2 citrakarmaṇi cālekhyāḥ puruṣāḥ strījanāstathā //
NāṭŚ, 6, 32.17 āsvādayanti bhuñjānā bhaktaṃ bhaktavido janāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 8, 12.1 janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi /
Suśrutasaṃhitā
Su, Sū., 28, 6.2 tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ //
Su, Utt., 40, 172.2 grahaṇīrogamāhustamāyurvedavido janāḥ //
Su, Utt., 41, 5.2 tasmāt taṃ rājayakṣmeti kecidāhuḥ punarjanāḥ //
Tantrākhyāyikā
TAkhy, 2, 153.1 tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca //
Viṣṇupurāṇa
ViPur, 2, 3, 15.1 tāsvime kurupāñcālā madhyadeśādayo janāḥ /
ViPur, 2, 4, 15.1 pañcavarṣasahasrāṇi janā jīvantyanāmayāḥ /
ViPur, 2, 13, 43.2 janā yathāvamanyeran gaccheyurnaiva saṃgatim //
ViPur, 3, 18, 36.1 tato maitreya tanmārgavartino ye 'bhavañjanāḥ /
ViPur, 6, 1, 38.1 durbhikṣakarapīḍābhir atīvopadrutā janāḥ /
Viṣṇusmṛti
ViSmṛ, 20, 30.1 śocanto nopakurvanti mṛtasyeha janā yataḥ /
Śatakatraya
ŚTr, 1, 27.2 vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.2 sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 35.2 ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.1 prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ /
BhāgPur, 1, 4, 12.1 śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ /
BhāgPur, 1, 8, 36.1 śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ /
BhāgPur, 1, 14, 25.2 kaccidānartapuryāṃ naḥ svajanāḥ sukham āsate /
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 7, 46.2 yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye //
BhāgPur, 3, 29, 4.2 svarūpaṃ bata kurvanti yaddhetoḥ kuśalaṃ janāḥ //
BhāgPur, 3, 29, 13.2 dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ //
BhāgPur, 4, 9, 36.2 na vai mukundasya padāravindayo rajojuṣas tāta bhavādṛśā janāḥ /
BhāgPur, 4, 9, 51.1 tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārtihā /
BhāgPur, 4, 15, 11.2 ābhiṣecanikānyasmai ājahruḥ sarvato janāḥ //
BhāgPur, 8, 7, 44.1 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ /
BhāgPur, 11, 1, 18.1 kiṃ kṛtaṃ mandabhāgyair naḥ kiṃ vadiṣyanti no janāḥ /
BhāgPur, 11, 6, 44.2 karṇapīyūṣam āsādya tyajanty anyaspṛhāṃ janāḥ //
Bhāratamañjarī
BhāMañj, 1, 723.1 tatprayuktāḥ sabhāmadhye praśaśaṃsustato janāḥ /
BhāMañj, 7, 89.2 ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ //
BhāMañj, 7, 515.2 kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ //
BhāMañj, 7, 547.2 nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ //
BhāMañj, 8, 69.2 mānaṃ pracakṣate loke sarvavedavido janāḥ //
BhāMañj, 13, 8.2 te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ //
BhāMañj, 13, 87.1 mitho matsyā ivāśnanti janā daṇḍavivarjitāḥ /
BhāMañj, 13, 130.1 te janāste prabhāvāśca tāśca prajvalitāḥ śriyaḥ /
BhāMañj, 13, 977.1 laghudaṇḍāḥ purābhūvanmṛdavo 'lpadruho janāḥ /
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
Garuḍapurāṇa
GarPur, 1, 50, 3.2 prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ //
GarPur, 1, 55, 11.2 āsāṃ pibanti salilaṃ madhyadeśādayo janāḥ //
GarPur, 1, 55, 12.2 kuntayaḥ śūrasenāśca madhyadeśajanāḥ smṛtāḥ //
GarPur, 1, 55, 13.1 vṛṣadhvaja janāḥ pādmāḥ sūtamāgadhacedayaḥ /
GarPur, 1, 68, 45.1 pratirūpāṇi kurvanti vajrasya kuśalā janāḥ /
GarPur, 1, 69, 39.1 evaṃ hi siṃhale deśe kurvanti kuśalā janāḥ /
GarPur, 1, 109, 25.1 śikṣayanti ca yācante dehīti kṛpaṇā janāḥ /
GarPur, 1, 111, 18.1 tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
GarPur, 1, 114, 51.1 namanti phalino vṛkṣā namanti guṇino janāḥ /
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
Hitopadeśa
Hitop, 1, 95.2 nārikelasamākārā dṛśyante hi suhṛjjanāḥ /
Hitop, 1, 201.8 mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 2, 113.2 same nimnonnatānīva citrakarmavido janāḥ //
Kathāsaritsāgara
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 4, 189.2 sarājavipravaṇijo janās te vākyam abruvan //
KSS, 2, 5, 166.1 tasyopayācitāny etya tatratyāḥ kurvate janāḥ /
KSS, 2, 5, 192.1 sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
KSS, 3, 4, 48.1 dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ /
KSS, 3, 4, 245.1 tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
KSS, 5, 3, 4.2 āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 204.2 dhānyavṛddhiṃ parāṃ prāpya nandanti kṛṣakā janāḥ //
KṛṣiPar, 1, 221.3 puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau //
KṛṣiPar, 1, 224.2 bhojayeyuḥ janāḥ sarve yathāvṛddhapuraḥsarāḥ //
KṛṣiPar, 1, 233.2 na bhojanaṃ punaḥ kuryustasmin ahani te janāḥ //
KṛṣiPar, 1, 236.1 puṣyayātrāṃ na kurvanti ye janā dhanagarvitāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
Rasaprakāśasudhākara
RPSudh, 13, 11.2 kurvantu kāmukajanāḥ pratiruddhapātāścetāṃsi tāni cakitāni kalāvatīnām //
Rasārṇava
RArṇ, 2, 39.2 janā māheśvarā yatra tatra sthāne tu kārayet //
Rājanighaṇṭu
RājNigh, 13, 142.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
Tantrāloka
TĀ, 8, 87.1 dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ /
TĀ, 8, 151.1 mahāntarāle tatrānye tvadhikārabhujo janāḥ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 4.1 kṣudrarūpā janāḥ sarve kimākāreṇa saṃsthitāḥ /
Ānandakanda
ĀK, 2, 1, 290.2 teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //
Āryāsaptaśatī
Āsapt, 2, 308.2 vahatām api mahimānaṃ śobhāyai sajjanā eva //
Śukasaptati
Śusa, 3, 2.12 tasya caivaṃ krandato gotrajā janāḥ kautukācca militāḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 54.1 caturvvidhāyāḥ kālyāyāḥ sādhane kuśalā janāḥ /
Bhāvaprakāśa
BhPr, 6, 8, 164.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
Dhanurveda
DhanV, 1, 201.0 daśottarāṇi gāyanti saṃkhyātattvavido janāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 69.1 tasmāc chālūkinīty evaṃ vadiṣyanti janā bhuvi /
Haribhaktivilāsa
HBhVil, 1, 117.2 na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ /
Kokilasaṃdeśa
KokSam, 1, 70.2 dṛṣṭvā dūre sakṛdapi janā yanna paśyantyavaśyaṃ mṛtyorvaktraṃ niṭilaghaṭitabhrūkuṭīkaṃ kadācit //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 62.1 teṣāṃ vākyodakenaiva śudhyanti malinā janāḥ /
ParDhSmṛti, 9, 47.1 govṛṣāṇāṃ vipattau ca yāvantaḥ prekṣakā janāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 16.1 arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 38.1 harakopāgninirdagdhāḥ krandante tripure janāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 61.2 yeṣāṃ vākyodakenaiva śudhyanti malino janāḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 8.1 pure janāśca dṛśyante bhājanairannapūritaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 8.2 pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 111.2 śucayaste janāḥ sarve snātvā devāśilopari //
SkPur (Rkh), Revākhaṇḍa, 212, 8.1 itaścetaśca dhāvantaṃ na paśyanti yadā janāḥ /
Sātvatatantra
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 2, 71.1 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ /
SātT, 5, 32.2 traividyena vidhānena yānti muktiṃ tadā janāḥ //
SātT, 5, 33.1 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ /
SātT, 9, 5.1 tataḥ sarve janā yuṣmān yajiṣyanti samāhitāḥ /
SātT, 9, 23.2 mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //