Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3549
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad uktam atikāyasya balino bāhuśālinaḥ / (1.1) Par.?
kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ // (1.2) Par.?
kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ / (2.1) Par.?
avalipto na śaknoṣi kṛtyaṃ sarvatra veditum // (2.2) Par.?
na hi rājā na jānīte kumbhakarṇa nayānayau / (3.1) Par.?
tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktum icchasi // (3.2) Par.?
sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit / (4.1) Par.?
ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha // (4.2) Par.?
yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā / (5.1) Par.?
anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ // (5.2) Par.?
yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān / (6.1) Par.?
anuboddhuṃ svabhāvena na hi lakṣaṇam asti te // (6.2) Par.?
karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam / (7.1) Par.?
śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām // (7.2) Par.?
niḥśreyasaphalāveva dharmārthāvitarāvapi / (8.1) Par.?
adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam // (8.2) Par.?
aihalaukikapāratryaṃ karma puṃbhir niṣevyate / (9.1) Par.?
karmāṇyapi tu kalpyāni labhate kāmam āsthitaḥ // (9.2) Par.?
tatra kᄆptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ / (10.1) Par.?
śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate // (10.2) Par.?
ekasyaivābhiyāne tu hetur yaḥ prakṛtastvayā / (11.1) Par.?
tatrāpyanupapannaṃ te vakṣyāmi yad asādhu ca // (11.2) Par.?
yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ / (12.1) Par.?
rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi // (12.2) Par.?
ye purā nirjitāstena janasthāne mahaujasaḥ / (13.1) Par.?
rākṣasāṃstān pure sarvān bhītān adyāpi paśyasi // (13.2) Par.?
taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam / (14.1) Par.?
sarpaṃ suptam ivābuddhyā prabodhayitum icchasi // (14.2) Par.?
jvalantaṃ tejasā nityaṃ krodhena ca durāsadam / (15.1) Par.?
kastaṃ mṛtyum ivāsahyam āsādayitum arhati // (15.2) Par.?
saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane / (16.1) Par.?
ekasya gamanaṃ tatra na hi me rocate tava // (16.2) Par.?
hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā / (17.1) Par.?
niścitaṃ jīvitatyāge vaśam ānetum icchati // (17.2) Par.?
yasya nāsti manuṣyeṣu sadṛśo rākṣasottama / (18.1) Par.?
katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ // (18.2) Par.?
evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ / (19.1) Par.?
uvāca rakṣasāṃ madhye rāvaṇaṃ lokarāvaṇam // (19.2) Par.?
labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi / (20.1) Par.?
yadecchasi tadā sītā vaśagā te bhaviṣyati // (20.2) Par.?
dṛṣṭaḥ kaścid upāyo me sītopasthānakārakaḥ / (21.1) Par.?
rucitaścet svayā buddhyā rākṣaseśvara taṃ śṛṇu // (21.2) Par.?
ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ / (22.1) Par.?
pañca rāmavadhāyaite niryāntītyavaghoṣaya // (22.2) Par.?
tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ / (23.1) Par.?
jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyam asti naḥ // (23.2) Par.?
atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ / (24.1) Par.?
tataḥ samabhipatsyāmo manasā yat samīkṣitum // (24.2) Par.?
vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ / (25.1) Par.?
vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ // (25.2) Par.?
bhakṣito rāghavo 'smābhir lakṣmaṇaśceti vādinaḥ / (26.1) Par.?
tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya // (26.2) Par.?
tato 'vaghoṣaya pure gajaskandhena pārthiva / (27.1) Par.?
hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ // (27.2) Par.?
prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama / (28.1) Par.?
bhogāṃśca parivārāṃśca kāmāṃśca vasu dāpaya // (28.2) Par.?
tato mālyāni vāsāṃsi vīrāṇām anulepanam / (29.1) Par.?
peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba // (29.2) Par.?
tato 'smin bahulībhūte kaulīne sarvato gate / (30.1) Par.?
praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya / (30.2) Par.?
dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya // (30.3) Par.?
anayopadhayā rājan bhayaśokānubandhayā / (31.1) Par.?
akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati // (31.2) Par.?
rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā / (32.1) Par.?
nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate // (32.2) Par.?
sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā / (33.1) Par.?
tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati // (33.2) Par.?
etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ / (34.1) Par.?
ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ // (34.2) Par.?
anaṣṭasainyo hyanavāptasaṃśayo ripūn ayuddhena jayañ janādhipa / (35.1) Par.?
yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute // (35.2) Par.?
Duration=0.27812695503235 secs.