Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
gatvā tu tāṃ bhārgavakarmaśālāṃ pārthau pṛthāṃ prāpya mahānubhāvau / (1.2) Par.?
tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau / (1.3) Par.?
*prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu / (1.4) Par.?
*amba bhikṣeyam ānītetyāhatur bhīmaphalgunau // (1.5) Par.?
kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve / (2.1) Par.?
paścāt tu kuntī prasamīkṣya kanyāṃ kaṣṭaṃ mayā bhāṣitam ityuvāca // (2.2) Par.?
sādharmabhītā hi vilajjamānā tāṃ yājñasenīṃ paramapratītām / (3.1) Par.?
pāṇau gṛhītvopajagāma kuntī yudhiṣṭhiraṃ vākyam uvāca cedam // (3.2) Par.?
iyaṃ hi kanyā drupadasya rājñas tavānujābhyāṃ mayi saṃnisṛṣṭā / (4.1) Par.?
yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt // (4.2) Par.?
kathaṃ mayā nānṛtam uktam adya bhavet kurūṇām ṛṣabha bravīhi / (5.1) Par.?
pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ // (5.2) Par.?
muhūrtamātraṃ tvanucintya rājā yudhiṣṭhiro mātaram uttamaujāḥ / (6.1) Par.?
kuntīṃ samāśvāsya kurupravīro dhanaṃjayaṃ vākyam idaṃ babhāṣe // (6.2) Par.?
tvayā jitā pāṇḍava yājñasenī tvayā ca toṣiṣyati rājaputrī / (7.1) Par.?
prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ // (7.2) Par.?
arjuna uvāca / (8.1) Par.?
mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ / (8.2) Par.?
bhavān niveśyaḥ prathamaṃ tato 'yaṃ bhīmo mahābāhur acintyakarmā // (8.3) Par.?
ahaṃ tato nakulo 'nantaraṃ me mādrīsutaḥ sahadevo jaghanyaḥ / (9.1) Par.?
vṛkodaro 'haṃ ca yamau ca rājann iyaṃ ca kanyā bhavataḥ sma sarve // (9.2) Par.?
evaṃgate yat karaṇīyam atra dharmyaṃ yaśasyaṃ kuru tat pracintya / (10.1) Par.?
pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste // (10.2) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
*jiṣṇor vacanam ājñāya bhaktisnehasamanvitam / (11.2) Par.?
*dṛṣṭiṃ niveśayāmāsuḥ pāñcālyāṃ pāṇḍunandanāḥ / (11.3) Par.?
te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm / (11.4) Par.?
samprekṣyānyonyam āsīnā hṛdayaistām adhārayan // (11.5) Par.?
teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām / (12.1) Par.?
sampramathyendriyagrāmaṃ prādurāsīn manobhavaḥ // (12.2) Par.?
kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam / (13.1) Par.?
*te manyamānāḥ kaunteyāḥ sarvabhūtamanoharām / (13.2) Par.?
*cakamuḥ sattvasampannā vidhātrā ca pracoditāḥ / (13.3) Par.?
babhūvādhikam anyābhyaḥ sarvabhūtamanoharam // (13.4) Par.?
teṣām ākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ / (14.1) Par.?
dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha // (14.2) Par.?
abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ / (15.1) Par.?
sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā / (15.2) Par.?
*pratyagṛhṇaṃstato vāṇīṃ bhrātur jyeṣṭhasya pāṇḍavāḥ / (15.3) Par.?
*anyonyaṃ cānupaghnanto dharmārthaṃ kāmam īpsitam / (15.4) Par.?
*janamejayaḥ / (15.5) Par.?
*vaiśaṃpāyanaḥ / (15.6) Par.?
*satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham / (15.7) Par.?
*viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha / (15.8) Par.?
*śaktena kṛṣṇena ca kārmukaṃ tan nāropitaṃ jñātukāmena pārthān / (15.9) Par.?
*pariśramād eva babhūva loke jīvanti pārthā iti niścayo 'sya / (15.10) Par.?
*anyān aśaktān nṛpatīn samīkṣya svayaṃvare kārmukeṇottamena / (15.11) Par.?
*dhanaṃjayastad dhanur ekavīraḥ sajyaṃ karotītyabhivīkṣya kṛṣṇaḥ / (15.12) Par.?
*iti svayaṃ vāsudevo vicintya pārthān vivitsan vividhair upāyaiḥ / (15.13) Par.?
*na tad dhanuḥ sajyam iyeṣa kartuṃ babhūvur asyeṣṭatamā hi pārthāḥ // (15.14) Par.?
Duration=0.084465980529785 secs.