Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7827
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate / (1.2) Par.?
yathābhāgaṃ yathānyāyaṃ yathāgulmaṃ ca sarvaśaḥ // (1.3) Par.?
kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ / (2.1) Par.?
duryodhanam abhiprekṣya savrīḍam idam abravīt // (2.2) Par.?
uktam etanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye / (3.1) Par.?
śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ // (3.2) Par.?
iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge / (4.1) Par.?
mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau // (4.2) Par.?
apanīte tu yogena kenacicchvetavāhane / (5.1) Par.?
tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ // (5.2) Par.?
kaścid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu / (6.1) Par.?
tam ajitvā tu kaunteyo na nivartet kathaṃcana // (6.2) Par.?
etasminn antare śūnye dharmarājam ahaṃ nṛpa / (7.1) Par.?
grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ // (7.2) Par.?
arjunena vihīnastu yadi notsṛjate raṇam / (8.1) Par.?
mām upāyāntam ālokya gṛhītam iti viddhi tam // (8.2) Par.?
evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram / (9.1) Par.?
samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ // (9.2) Par.?
yadi tiṣṭhati saṃgrāme muhūrtam api pāṇḍavaḥ / (10.1) Par.?
athāpayāti saṃgrāmād vijayāt tad viśiṣyate // (10.2) Par.?
droṇasya tu vacaḥ śrutvā trigartādhipatistataḥ / (11.1) Par.?
bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt // (11.2) Par.?
vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā / (12.1) Par.?
anāgaḥsvapi cāgaskṛd asmāsu bharatarṣabha // (12.2) Par.?
te vayaṃ smaramāṇāstān vinikārān pṛthagvidhān / (13.1) Par.?
krodhāgninā dahyamānā na śemahi sadā niśāḥ // (13.2) Par.?
sa no divyāstrasampannaścakṣurviṣayam āgataḥ / (14.1) Par.?
kartāraḥ sma vayaṃ sarvaṃ yaccikīrṣāma hṛdgatam // (14.2) Par.?
bhavataśca priyaṃ yat syād asmākaṃ ca yaśaskaram / (15.1) Par.?
vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ // (15.2) Par.?
adyāstvanarjunā bhūmir atrigartātha vā punaḥ / (16.1) Par.?
satyaṃ te pratijānīmo naitanmithyā bhaviṣyati // (16.2) Par.?
evaṃ satyarathaścoktvā satyadharmā ca bhārata / (17.1) Par.?
satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca // (17.2) Par.?
sahitā bhrātaraḥ pañca rathānām ayutena ca / (18.1) Par.?
nyavartanta mahārāja kṛtvā śapatham āhave // (18.2) Par.?
mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ / (19.1) Par.?
suśarmā ca naravyāghrastrigartaḥ prasthalādhipaḥ // (19.2) Par.?
mācellakair lalitthaiśca sahito madrakair api / (20.1) Par.?
rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha // (20.2) Par.?
nānājanapadebhyaśca rathānām ayutaṃ punaḥ / (21.1) Par.?
samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam // (21.2) Par.?
tato jvalanam ādāya hutvā sarve pṛthak pṛthak / (22.1) Par.?
jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca // (22.2) Par.?
te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ / (23.1) Par.?
maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ // (23.2) Par.?
yajvānaḥ putriṇo lokyāḥ kṛtakṛtyāstanutyajaḥ / (24.1) Par.?
yokṣyamāṇāstadātmānaṃ yaśasā vijayena ca // (24.2) Par.?
brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ / (25.1) Par.?
prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ // (25.2) Par.?
brāhmaṇāṃstarpayitvā ca niṣkān dattvā pṛthak pṛthak / (26.1) Par.?
gāśca vāsāṃsi ca punaḥ samābhāṣya parasparam // (26.2) Par.?
prajvālya kṛṣṇavartmānam upāgamya raṇe vratam / (27.1) Par.?
tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ // (27.2) Par.?
śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire / (28.1) Par.?
dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire // (28.2) Par.?
ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām / (29.1) Par.?
pānapasya ca ye lokā gurudāraratasya ca // (29.2) Par.?
brahmasvahāriṇaścaiva rājapiṇḍāpahāriṇaḥ / (30.1) Par.?
śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ // (30.2) Par.?
agāradāhināṃ ye ca ye ca gāṃ nighnatām api / (31.1) Par.?
apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api // (31.2) Par.?
jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām / (32.1) Par.?
śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām // (32.2) Par.?
nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye / (33.1) Par.?
kopena yudhyamānānāṃ ye ca nīcānusāriṇām // (33.2) Par.?
nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām / (34.1) Par.?
tān āpnuyāmahe lokān ye ca pāpakṛtām api // (34.2) Par.?
yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam / (35.1) Par.?
tena cābhyarditāstrāsād bhavema hi parāṅmukhāḥ // (35.2) Par.?
yadi tvasukaraṃ loke karma kuryāma saṃyuge / (36.1) Par.?
iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ // (36.2) Par.?
evam uktvā tato rājaṃste 'bhyavartanta saṃyuge / (37.1) Par.?
āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati // (37.2) Par.?
āhūtastair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ / (38.1) Par.?
dharmarājam idaṃ vākyam apadāntaram abravīt // (38.2) Par.?
āhūto na nivarteyam iti me vratam āhitam / (39.1) Par.?
saṃśaptakāśca māṃ rājann āhvayanti punaḥ punaḥ // (39.2) Par.?
eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe / (40.1) Par.?
vadhāya sagaṇasyāsya mām anujñātum arhasi // (40.2) Par.?
naitacchaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha / (41.1) Par.?
satyaṃ te pratijānāmi hatān viddhi parān yudhi // (41.2) Par.?
yudhiṣṭhira uvāca / (42.1) Par.?
śrutam etat tvayā tāta yad droṇasya cikīrṣitam / (42.2) Par.?
yathā tad anṛtaṃ tasya bhavet tadvat samācara // (42.3) Par.?
droṇo hi balavāñ śūraḥ kṛtāstraśca jitaśramaḥ / (43.1) Par.?
pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha // (43.2) Par.?
arjuna uvāca / (44.1) Par.?
ayaṃ vai satyajid rājann adya te rakṣitā yudhi / (44.2) Par.?
dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati // (44.3) Par.?
hate tu puruṣavyāghre raṇe satyajiti prabho / (45.1) Par.?
sarvair api sametair vā na sthātavyaṃ kathaṃcana // (45.2) Par.?
saṃjaya uvāca / (46.1) Par.?
anujñātastato rājñā pariṣvaktaśca phalgunaḥ / (46.2) Par.?
premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ // (46.3) Par.?
vihāyainaṃ tataḥ pārthastrigartān pratyayād balī / (47.1) Par.?
kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva // (47.2) Par.?
tato dauryodhanaṃ sainyaṃ mudā paramayā yutam / (48.1) Par.?
gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe // (48.2) Par.?
tato 'nyonyena te sene samājagmatur ojasā / (49.1) Par.?
gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake // (49.2) Par.?
Duration=0.22032999992371 secs.