Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8602
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
suduṣkaram idaṃ karma kṛtaṃ bhīmena saṃjaya / (1.2) Par.?
yena karṇo mahābāhū rathopasthe nipātitaḥ // (1.3) Par.?
karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha / (2.1) Par.?
iti duryodhanaḥ sūta prābravīn māṃ muhur muhuḥ // (2.2) Par.?
parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge / (3.1) Par.?
tataḥ paraṃ kim akarot putro duryodhano mama // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave / (4.2) Par.?
mahatyā senayā rājan sodaryān samabhāṣata // (4.3) Par.?
śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata / (5.1) Par.?
bhīmasenabhayāgādhe majjantaṃ vyasanārṇave // (5.2) Par.?
te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ / (6.1) Par.?
abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam // (6.2) Par.?
śrutāyur durdharaḥ krātho vivitsur vikaṭaḥ samaḥ / (7.1) Par.?
niṣaṅgī kavacī pāśī tathā nandopanandakau // (7.2) Par.?
duṣpradharṣaḥ subāhuś ca vātavegasuvarcasau / (8.1) Par.?
dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ // (8.2) Par.?
ete rathaiḥ parivṛtā vīryavanto mahābalāḥ / (9.1) Par.?
bhīmasenaṃ samāsādya samantāt paryavārayan / (9.2) Par.?
te vyamuñcañ śaravrātān nānāliṅgān samantataḥ // (9.3) Par.?
sa tair abhyardyamānas tu bhīmaseno mahābalaḥ / (10.1) Par.?
teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa / (10.2) Par.?
rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān // (10.3) Par.?
vivitsos tu tataḥ kruddho bhallenāpāharacchiraḥ / (11.1) Par.?
sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā / (11.2) Par.?
bhīmena ca mahārāja sa papāta hato bhuvi // (11.3) Par.?
taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho / (12.1) Par.?
abhyadravanta samare bhīmaṃ bhīmaparākramam // (12.2) Par.?
tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave / (13.1) Par.?
jahāra samare prāṇān bhīmo bhīmaparākramaḥ // (13.2) Par.?
tau dharām anvapadyetāṃ vātarugṇāv iva drumau / (14.1) Par.?
vikaṭaś ca samaś cobhau devagarbhasamau nṛpa // (14.2) Par.?
tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam / (15.1) Par.?
nārācena sutīkṣṇena sa hato nyapatad bhuvi // (15.2) Par.?
hāhākāras tatas tīvraḥ saṃbabhūva janeśvara / (16.1) Par.?
vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu // (16.2) Par.?
teṣāṃ saṃlulite sainye bhīmaseno mahābalaḥ / (17.1) Par.?
nandopanandau samare prāpayad yamasādanam // (17.2) Par.?
tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ / (18.1) Par.?
bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam // (18.2) Par.?
putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ / (19.1) Par.?
haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ // (19.2) Par.?
te preṣitā mahārāja madrarājena vājinaḥ / (20.1) Par.?
bhīmasenarathaṃ prāpya samasajjanta vegitāḥ // (20.2) Par.?
sa saṃnipātas tumulo ghorarūpo viśāṃ pate / (21.1) Par.?
āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe // (21.2) Par.?
dṛṣṭvā mama mahārāja tau sametau mahārathau / (22.1) Par.?
āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati // (22.2) Par.?
tato muhūrtād rājendra nātikṛcchrāddhasann iva / (23.1) Par.?
virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha // (23.2) Par.?
viratho bharataśreṣṭhaḥ prahasann anilopamaḥ / (24.1) Par.?
gadāhasto mahābāhur apatat syandanottamāt // (24.2) Par.?
nāgān saptaśatān rājann īṣādantān prahāriṇaḥ / (25.1) Par.?
vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ // (25.2) Par.?
dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca / (26.1) Par.?
marmasv api ca marmajño ninadan vyadhamad bhṛśam // (26.2) Par.?
tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ / (27.1) Par.?
mahāmātrais tam āvavrur meghā iva divākaram // (27.2) Par.?
tān sa saptaśatān nāgān sārohāyudhaketanān / (28.1) Par.?
bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ // (28.2) Par.?
tataḥ subalaputrasya nāgān atibalān punaḥ / (29.1) Par.?
pothayāmāsa kaunteyo dvāpañcāśatam āhave // (29.2) Par.?
tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān / (30.1) Par.?
nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm // (30.2) Par.?
pratāpyamānaṃ sūryeṇa bhīmena ca mahātmanā / (31.1) Par.?
tava sainyaṃ saṃcukoca carma vahnigataṃ yathā // (31.2) Par.?
te bhīmabhayasaṃtrastās tāvakā bharatarṣabha / (32.1) Par.?
vihāya samare bhīmaṃ dudruvur vai diśo daśa // (32.2) Par.?
rathāḥ pañcaśatāś cānye hrādinaś carmavarmiṇaḥ / (33.1) Par.?
bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ // (33.2) Par.?
tān sasūtarathān sarvān sapatākādhvajāyudhān / (34.1) Par.?
pothayāmāsa gadayā bhīmo viṣṇur ivāsurān // (34.2) Par.?
tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ / (35.1) Par.?
trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ // (35.2) Par.?
tān pratyudgamya yavanān aśvārohān varārihā / (36.1) Par.?
vicaran vividhān mārgān ghātayāmāsa pothayan // (36.2) Par.?
teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sarvaśaḥ / (37.1) Par.?
asibhiś chidyamānānāṃ naḍānām iva bhārata // (37.2) Par.?
evaṃ subalaputrasya trisāhasrān hayottamān / (38.1) Par.?
hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt // (38.2) Par.?
karṇo 'pi samare rājan dharmaputram ariṃdamam / (39.1) Par.?
śaraiḥ pracchādayāmāsa sārathiṃ cāpy apātayat // (39.2) Par.?
tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ / (40.1) Par.?
anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ // (40.2) Par.?
rājānam abhidhāvantaṃ śarair āvṛtya rodasī / (41.1) Par.?
kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ // (41.2) Par.?
saṃnivṛttas tatas tūrṇaṃ rādheyaḥ śatrukarśanaḥ / (42.1) Par.?
bhīmaṃ pracchādayāmāsa samantān niśitaiḥ śaraiḥ // (42.2) Par.?
bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ / (43.1) Par.?
abhyardayad ameyātmā pārṣṇigrahaṇakāraṇāt / (43.2) Par.?
abhyavartata karṇas tam ardito 'pi śarair bhṛśam // (43.3) Par.?
tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām / (44.1) Par.?
visṛjantau śarāṃś citrān vibhrājetāṃ manasvinau // (44.2) Par.?
tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam / (45.1) Par.?
krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata // (45.2) Par.?
naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ / (46.1) Par.?
prājñāsiṣma vayaṃ tābhyāṃ śarair muktaiḥ sahasraśaḥ // (46.2) Par.?
madhyāhne tapato rājan bhāskarasya mahāprabhāḥ / (47.1) Par.?
hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā // (47.2) Par.?
saubalaṃ kṛtavarmāṇaṃ drauṇim ādhirathiṃ kṛpam / (48.1) Par.?
saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ // (48.2) Par.?
teṣām āpatatāṃ śabdas tīvra āsīd viśāṃ pate / (49.1) Par.?
uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ // (49.2) Par.?
te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe / (50.1) Par.?
harṣeṇa mahatā yukte parigṛhya parasparam // (50.2) Par.?
tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare / (51.1) Par.?
yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam // (51.2) Par.?
balaughas tu samāsādya balaughaṃ sahasā raṇe / (52.1) Par.?
upāsarpata vegena jalaugha iva sāgaram // (52.2) Par.?
āsīn ninādaḥ sumahān balaughānāṃ parasparam / (53.1) Par.?
garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān // (53.2) Par.?
te tu sene samāsādya vegavatyau parasparam / (54.1) Par.?
ekībhāvam anuprāpte nadyāv iva samāgame // (54.2) Par.?
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate / (55.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ // (55.2) Par.?
kurūṇāṃ garjatāṃ tatra avicchedakṛtā giraḥ / (56.1) Par.?
śrūyante vividhā rājan nāmāny uddiśya bhārata // (56.2) Par.?
yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā / (57.1) Par.?
karmataḥ śīlato vāpi sa tacchrāvayate yudhi // (57.2) Par.?
tān dṛṣṭvā samare śūrāṃs tarjayānān parasparam / (58.1) Par.?
abhavan me matī rājan naiṣām astīti jīvitam // (58.2) Par.?
teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām / (59.1) Par.?
abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati // (59.2) Par.?
tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ / (60.1) Par.?
tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam // (60.2) Par.?
Duration=0.28661203384399 secs.