Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane / (1.2) Par.?
gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa // (1.3) Par.?
saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ / (2.1) Par.?
kosalānāṃ tathā rājan nārāyaṇabalasya ca // (2.2) Par.?
saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ / (3.1) Par.?
apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ // (3.2) Par.?
tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ / (4.1) Par.?
vyagāhata raṇe pārtho vinighnan rathināṃ varaḥ // (4.2) Par.?
nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ / (5.1) Par.?
āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham // (5.2) Par.?
sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ / (6.1) Par.?
tathā saṃśaptakāś caiva pārthasya samare sthitāḥ // (6.2) Par.?
suśarmā tu tataḥ pārthaṃ viddhvā navabhir āśugaiḥ / (7.1) Par.?
janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje / (7.2) Par.?
tato 'pareṇa bhallena ketuṃ vivyādha māriṣa // (7.3) Par.?
sa vānaravaro rājan viśvakarmakṛto mahān / (8.1) Par.?
nanāda sumahan nādaṃ bhīṣayan vai nanarda ca // (8.2) Par.?
kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī / (9.1) Par.?
bhayaṃ vipulam ādāya niśceṣṭā samapadyata // (9.2) Par.?
tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa / (10.1) Par.?
nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam // (10.2) Par.?
pratilabhya tataḥ saṃjñāṃ yodhās te kurusattama / (11.1) Par.?
arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva / (11.2) Par.?
parivavrus tadā sarve pāṇḍavasya mahāratham // (11.3) Par.?
te hayān rathacakre ca ratheṣāś cāpi bhārata / (12.1) Par.?
nigṛhya balavat tūrṇaṃ siṃhanādam athānadan // (12.2) Par.?
apare jagṛhuś caiva keśavasya mahābhujau / (13.1) Par.?
pārtham anye mahārāja rathasthaṃ jagṛhur mudā // (13.2) Par.?
keśavas tu tadā bāhū vidhunvan raṇamūrdhani / (14.1) Par.?
pātayāmāsa tān sarvān duṣṭahastīva hastinaḥ // (14.2) Par.?
tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ / (15.1) Par.?
nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam / (15.2) Par.?
rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat // (15.3) Par.?
āsannāṃś ca tato yodhāñ śarair āsannayodhibhiḥ / (16.1) Par.?
cyāvayāmāsa samare keśavaṃ cedam abravīt // (16.2) Par.?
paśya kṛṣṇa mahābāho saṃśaptakagaṇān mayā / (17.1) Par.?
kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ // (17.2) Par.?
rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana / (18.1) Par.?
yaḥ saheta pumāṃl loke mad anyo yadupuṃgava // (18.2) Par.?
ity evam uktvā bībhatsur devadattam athādhamat / (19.1) Par.?
pāñcajanyaṃ ca kṛṣṇo 'pi pūrayann iva rodasī // (19.2) Par.?
taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptakavarūthinī / (20.1) Par.?
saṃcacāla mahārāja vitrastā cābhavad bhṛśam // (20.2) Par.?
padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā / (21.1) Par.?
nāgam astraṃ mahārāja saṃprodīrya muhur muhuḥ // (21.2) Par.?
yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha / (22.1) Par.?
te baddhāḥ padabandhena pāṇḍavena mahātmanā / (22.2) Par.?
niśceṣṭā abhavan rājann aśmasāramayā iva // (22.3) Par.?
niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ / (23.1) Par.?
yathendraḥ samare daityāṃs tārakasya vadhe purā // (23.2) Par.?
te vadhyamānāḥ samare mumucus taṃ rathottamam / (24.1) Par.?
āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ // (24.2) Par.?
tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm / (25.1) Par.?
sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ // (25.2) Par.?
tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān / (26.1) Par.?
te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa // (26.2) Par.?
babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate / (27.1) Par.?
meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ // (27.2) Par.?
vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati / (28.1) Par.?
sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa // (28.2) Par.?
tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ / (29.1) Par.?
vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā // (29.2) Par.?
suśarmā tu tato rājan bāṇenānataparvaṇā / (30.1) Par.?
arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ / (30.2) Par.?
sa gāḍhaviddho vyathito rathopastha upāviśat // (30.3) Par.?
pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ / (31.1) Par.?
aindram astram ameyātmā prāduścakre tvarānvitaḥ / (31.2) Par.?
tato bāṇasahasrāṇi samutpannāni māriṣa // (31.3) Par.?
sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān / (32.1) Par.?
hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ // (32.2) Par.?
vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat / (33.1) Par.?
saṃśaptakagaṇānāṃ ca gopālānāṃ ca bhārata / (33.2) Par.?
na hi kaścit pumāṃs tatra yo 'rjunaṃ pratyayudhyata // (33.3) Par.?
paśyatāṃ tatra vīrāṇām ahanyata mahad balam / (34.1) Par.?
hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame // (34.2) Par.?
ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe / (35.1) Par.?
vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan // (35.2) Par.?
caturdaśa sahasrāṇi yāni śiṣṭāni bhārata / (36.1) Par.?
rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ // (36.2) Par.?
tataḥ saṃśaptakā bhūyaḥ parivavrur dhanaṃjayam / (37.1) Par.?
martavyam iti niścitya jayaṃ vāpi nivartanam // (37.2) Par.?
tatra yuddhaṃ mahaddhyāsīt tāvakānāṃ viśāṃ pate / (38.1) Par.?
śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā // (38.2) Par.?
Duration=0.2080249786377 secs.