Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire / (1.2) Par.?
mama sainyāvaśiṣṭāste kim akurvata saṃjaya // (1.3) Par.?
kṛtavarmā kṛpaścaiva droṇaputraśca vīryavān / (2.1) Par.?
duryodhanaśca mandātmā rājā kim akarot tadā // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
samprādravatsu dāreṣu kṣatriyāṇāṃ mahātmanām / (3.2) Par.?
vidrute śibire śūnye bhṛśodvignāstrayo rathāḥ // (3.3) Par.?
niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam / (4.1) Par.?
vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ / (4.2) Par.?
sthānaṃ nārocayaṃstatra tataste hradam abhyayuḥ // (4.3) Par.?
yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe / (5.1) Par.?
hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā // (5.2) Par.?
mārgamāṇāstu saṃkruddhāstava putraṃ jayaiṣiṇaḥ / (6.1) Par.?
yatnato 'nveṣamāṇāstu naivāpaśyañ janādhipam // (6.2) Par.?
sa hi tīvreṇa vegena gadāpāṇir apākramat / (7.1) Par.?
taṃ hradaṃ prāviśaccāpi viṣṭabhyāpaḥ svamāyayā // (7.2) Par.?
yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ / (8.1) Par.?
tataḥ svaśibiraṃ prāpya vyatiṣṭhan sahasainikāḥ // (8.2) Par.?
tataḥ kṛpaśca drauṇiśca kṛtavarmā ca sātvataḥ / (9.1) Par.?
saṃniviṣṭeṣu pārtheṣu prayātāstaṃ hradaṃ śanaiḥ // (9.2) Par.?
te taṃ hradaṃ samāsādya yatra śete janādhipaḥ / (10.1) Par.?
abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi // (10.2) Par.?
rājann uttiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram / (11.1) Par.?
jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi // (11.2) Par.?
teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā / (12.1) Par.?
pratirabdhāśca bhūyiṣṭhaṃ ye śiṣṭāstatra sainikāḥ // (12.2) Par.?
na te vegaṃ viṣahituṃ śaktāstava viśāṃ pate / (13.1) Par.?
asmābhir abhiguptasya tasmād uttiṣṭha bhārata // (13.2) Par.?
duryodhana uvāca / (14.1) Par.?
diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt / (14.2) Par.?
pāṇḍukauravasaṃmardājjīvamānānnararṣabhān // (14.3) Par.?
vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ / (15.1) Par.?
bhavantaśca pariśrāntā vayaṃ ca bhṛśavikṣatāḥ / (15.2) Par.?
udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye // (15.3) Par.?
na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ / (16.1) Par.?
asmāsu ca parā bhaktir na tu kālaḥ parākrame // (16.2) Par.?
viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe / (17.1) Par.?
pratiyotsyāmyahaṃ śatrūñ śvo na me 'styatra saṃśayaḥ // (17.2) Par.?
saṃjaya uvāca / (18.1) Par.?
evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam / (18.2) Par.?
uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān // (18.3) Par.?
iṣṭāpūrtena dānena satyena ca japena ca / (19.1) Par.?
śape rājan yathā hyadya nihaniṣyāmi somakān // (19.2) Par.?
mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām / (20.1) Par.?
yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe // (20.2) Par.?
nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho / (21.1) Par.?
iti satyaṃ bravīmyetat tanme śṛṇu janādhipa // (21.2) Par.?
teṣu sambhāṣamāṇeṣu vyādhāstaṃ deśam āyayuḥ / (22.1) Par.?
māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā // (22.2) Par.?
te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ / (23.1) Par.?
māṃsabhārān upājahrur bhaktyā paramayā vibho // (23.2) Par.?
te tatra viṣṭhitāsteṣāṃ sarvaṃ tad vacanaṃ rahaḥ / (24.1) Par.?
duryodhanavacaścaiva śuśruvuḥ saṃgatā mithaḥ // (24.2) Par.?
te 'pi sarve maheṣvāsā ayuddhārthini kaurave / (25.1) Par.?
nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ // (25.2) Par.?
tāṃstathā samudīkṣyātha kauravāṇāṃ mahārathān / (26.1) Par.?
ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi // (26.2) Par.?
teṣāṃ śrutvā ca saṃvādaṃ rājñaśca salile sataḥ / (27.1) Par.?
vyādhābhyajānan rājendra salilasthaṃ suyodhanam // (27.2) Par.?
te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hyāsan sutaṃ tava / (28.1) Par.?
yadṛcchopagatāstatra rājānaṃ parimārgitāḥ // (28.2) Par.?
tataste pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā / (29.1) Par.?
anyonyam abruvan rājanmṛgavyādhāḥ śanair idam // (29.2) Par.?
duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ / (30.1) Par.?
suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ // (30.2) Par.?
tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ / (31.1) Par.?
ākhyātuṃ salile suptaṃ duryodhanam amarṣaṇam // (31.2) Par.?
dhṛtarāṣṭrātmajaṃ tasmai bhīmasenāya dhīmate / (32.1) Par.?
śayānaṃ salile sarve kathayāmo dhanurbhṛte // (32.2) Par.?
sa no dāsyati suprīto dhanāni bahulānyuta / (33.1) Par.?
kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā // (33.2) Par.?
evam uktvā tato vyādhāḥ samprahṛṣṭā dhanārthinaḥ / (34.1) Par.?
māṃsabhārān upādāya prayayuḥ śibiraṃ prati // (34.2) Par.?
pāṇḍavāśca mahārāja labdhalakṣāḥ prahāriṇaḥ / (35.1) Par.?
apaśyamānāḥ samare duryodhanam avasthitam // (35.2) Par.?
nikṛtestasya pāpasya te pāraṃ gamanepsavaḥ / (36.1) Par.?
cārān saṃpreṣayāmāsuḥ samantāt tad raṇājiram // (36.2) Par.?
āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam / (37.1) Par.?
nyavedayanta sahitā dharmarājasya sainikāḥ // (37.2) Par.?
teṣāṃ tad vacanaṃ śrutvā cārāṇāṃ bharatarṣabha / (38.1) Par.?
cintām abhyagamat tīvrāṃ niśaśvāsa ca pārthivaḥ // (38.2) Par.?
atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha / (39.1) Par.?
tasmād deśād apakramya tvaritā lubdhakā vibho // (39.2) Par.?
ājagmuḥ śibiraṃ hṛṣṭā dṛṣṭvā duryodhanaṃ nṛpam / (40.1) Par.?
vāryamāṇāḥ praviṣṭāśca bhīmasenasya paśyataḥ // (40.2) Par.?
te tu pāṇḍavam āsādya bhīmasenaṃ mahābalam / (41.1) Par.?
tasmai tat sarvam ācakhyur yad vṛttaṃ yacca vai śrutam // (41.2) Par.?
tato vṛkodaro rājan dattvā teṣāṃ dhanaṃ bahu / (42.1) Par.?
dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ // (42.2) Par.?
asau duryodhano rājan vijñāto mama lubdhakaiḥ / (43.1) Par.?
saṃstabhya salilaṃ śete yasyārthe paritapyase // (43.2) Par.?
tad vaco bhīmasenasya priyaṃ śrutvā viśāṃ pate / (44.1) Par.?
ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ // (44.2) Par.?
taṃ ca śrutvā maheṣvāsaṃ praviṣṭaṃ salilahradam / (45.1) Par.?
kṣipram eva tato 'gacchat puraskṛtya janārdanam // (45.2) Par.?
tataḥ kilakilāśabdaḥ prādurāsīd viśāṃ pate / (46.1) Par.?
pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ // (46.2) Par.?
siṃhanādāṃstataścakruḥ kṣveḍāṃśca bharatarṣabha / (47.1) Par.?
tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam // (47.2) Par.?
jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaścetyasakṛd raṇe / (48.1) Par.?
prākrośan somakāstatra hṛṣṭarūpāḥ samantataḥ // (48.2) Par.?
teṣām āśu prayātānāṃ rathānāṃ tatra veginām / (49.1) Par.?
babhūva tumulaḥ śabdo divaspṛk pṛthivīpate // (49.2) Par.?
duryodhanaṃ parīpsantastatra tatra yudhiṣṭhiram / (50.1) Par.?
anvayustvaritāste vai rājānaṃ śrāntavāhanāḥ // (50.2) Par.?
arjuno bhīmasenaśca mādrīputrau ca pāṇḍavau / (51.1) Par.?
dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī cāparājitaḥ // (51.2) Par.?
uttamaujā yudhāmanyuḥ sātyakiścāparājitaḥ / (52.1) Par.?
pāñcālānāṃ ca ye śiṣṭā draupadeyāśca bhārata / (52.2) Par.?
hayāśca sarve nāgāśca śataśaśca padātayaḥ // (52.3) Par.?
tataḥ prāpto mahārāja dharmaputro yudhiṣṭhiraḥ / (53.1) Par.?
dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat // (53.2) Par.?
śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram / (54.1) Par.?
māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ // (54.2) Par.?
atyadbhutena vidhinā daivayogena bhārata / (55.1) Par.?
salilāntargataḥ śete durdarśaḥ kasyacit prabho / (55.2) Par.?
mānuṣasya manuṣyendra gadāhasto janādhipaḥ // (55.3) Par.?
tato duryodhano rājā salilāntargato vasan / (56.1) Par.?
śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam // (56.2) Par.?
yudhiṣṭhirastu rājendra hradaṃ taṃ saha sodaraiḥ / (57.1) Par.?
ājagāma mahārāja tava putravadhāya vai // (57.2) Par.?
mahatā śaṅkhanādena rathanemisvanena ca / (58.1) Par.?
uddhunvaṃśca mahāreṇuṃ kampayaṃścāpi medinīm // (58.2) Par.?
yaudhiṣṭhirasya sainyasya śrutvā śabdaṃ mahārathāḥ / (59.1) Par.?
kṛtavarmā kṛpo drauṇī rājānam idam abruvan // (59.2) Par.?
ime hyāyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ / (60.1) Par.?
apayāsyāmahe tāvad anujānātu no bhavān // (60.2) Par.?
duryodhanastu tacchrutvā teṣāṃ tatra yaśasvinām / (61.1) Par.?
tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho // (61.2) Par.?
te tvanujñāpya rājānaṃ bhṛśaṃ śokaparāyaṇāḥ / (62.1) Par.?
jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ // (62.2) Par.?
te gatvā dūram adhvānaṃ nyagrodhaṃ prekṣya māriṣa / (63.1) Par.?
nyaviśanta bhṛśaṃ śrāntāścintayanto nṛpaṃ prati // (63.2) Par.?
viṣṭabhya salilaṃ supto dhārtarāṣṭro mahābalaḥ / (64.1) Par.?
pāṇḍavāścāpi samprāptāstaṃ deśaṃ yuddham īpsavaḥ // (64.2) Par.?
kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati / (65.1) Par.?
kathaṃ nu pāṇḍavā rājan pratipatsyanti kauravam // (65.2) Par.?
ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha / (66.1) Par.?
tatrāsāṃcakrire rājan kṛpaprabhṛtayo rathāḥ // (66.2) Par.?
Duration=0.32226204872131 secs.