Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9156
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya / (1.2) Par.?
yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam // (1.3) Par.?
rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite / (2.1) Par.?
mama putraḥ kathaṃ bhīmaṃ pratyayudhyata saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
rāmasāṃnidhyam āsādya putro duryodhanastava / (3.2) Par.?
yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān // (3.3) Par.?
dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata / (4.1) Par.?
prītyā paramayā yukto yudhiṣṭhiram athābravīt // (4.2) Par.?
samantapañcakaṃ kṣipram ito yāma viśāṃ pate / (5.1) Par.?
prathitottaravedī sā devaloke prajāpateḥ // (5.2) Par.?
tasminmahāpuṇyatame trailokyasya sanātane / (6.1) Par.?
saṃgrāme nidhanaṃ prāpya dhruvaṃ svargo bhaviṣyati // (6.2) Par.?
tathetyuktvā mahārāja kuntīputro yudhiṣṭhiraḥ / (7.1) Par.?
samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ // (7.2) Par.?
tato duryodhano rājā pragṛhya mahatīṃ gadām / (8.1) Par.?
padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha // (8.2) Par.?
tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam / (9.1) Par.?
antarikṣagatā devāḥ sādhu sādhvityapūjayan / (9.2) Par.?
vātikāśca narā ye 'tra dṛṣṭvā te harṣam āgatāḥ // (9.3) Par.?
sa pāṇḍavaiḥ parivṛtaḥ kururājastavātmajaḥ / (10.1) Par.?
mattasyeva gajendrasya gatim āsthāya so 'vrajat // (10.2) Par.?
tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ / (11.1) Par.?
siṃhanādaiśca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ // (11.2) Par.?
pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te / (12.1) Par.?
gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam // (12.2) Par.?
dakṣiṇena sarasvatyāḥ svayanaṃ tīrtham uttamam / (13.1) Par.?
tasmin deśe tvaniriṇe tatra yuddham arocayan // (13.2) Par.?
tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt / (14.1) Par.?
bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ // (14.2) Par.?
avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt / (15.1) Par.?
rarāja rājan putraste kāñcanaḥ śailarāḍ iva // (15.2) Par.?
varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāvubhau / (16.1) Par.?
saṃyuge ca prakāśete saṃrabdhāviva kuñjarau // (16.2) Par.?
raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau / (17.1) Par.?
aśobhetāṃ mahārāja candrasūryāvivoditau // (17.2) Par.?
tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau / (18.1) Par.?
dahantau locanai rājan parasparavadhaiṣiṇau // (18.2) Par.?
samprahṛṣṭamanā rājan gadām ādāya kauravaḥ / (19.1) Par.?
sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan // (19.2) Par.?
tato duryodhano rājā gadām ādāya vīryavān / (20.1) Par.?
bhīmasenam abhiprekṣya gajo gajam ivāhvayat // (20.2) Par.?
adrisāramayīṃ bhīmastathaivādāya vīryavān / (21.1) Par.?
āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane // (21.2) Par.?
tāvudyatagadāpāṇī duryodhanavṛkodarau / (22.1) Par.?
saṃyuge sma prakāśete girī saśikharāviva // (22.2) Par.?
tāvubhāvabhisaṃkruddhāvubhau bhīmaparākramau / (23.1) Par.?
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ // (23.2) Par.?
ubhau sadṛśakarmāṇau yamavāsavayor iva / (24.1) Par.?
tathā sadṛśakarmāṇau varuṇasya mahābalau // (24.2) Par.?
vāsudevasya rāmasya tathā vaiśravaṇasya ca / (25.1) Par.?
sadṛśau tau mahārāja madhukaiṭabhayor yudhi // (25.2) Par.?
ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ / (26.1) Par.?
tathaiva kālasya samau mṛtyoścaiva paraṃtapau // (26.2) Par.?
anyonyam abhidhāvantau mattāviva mahādvipau / (27.1) Par.?
vāśitāsaṃgame dṛptau śaradīva madotkaṭau // (27.2) Par.?
mattāviva jigīṣantau mātaṅgau bharatarṣabhau / (28.1) Par.?
ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva // (28.2) Par.?
anyonyam abhisaṃrabdhau prekṣamāṇāvariṃdamau / (29.1) Par.?
ubhau bharataśārdūlau vikrameṇa samanvitau // (29.2) Par.?
siṃhāviva durādharṣau gadāyuddhe paraṃtapau / (30.1) Par.?
nakhadaṃṣṭrāyudhau vīrau vyāghrāviva durutsahau // (30.2) Par.?
prajāsaṃharaṇe kṣubdhau samudrāviva dustarau / (31.1) Par.?
lohitāṅgāviva kruddhau pratapantau mahārathau // (31.2) Par.?
raśmimantau mahātmānau dīptimantau mahābalau / (32.1) Par.?
dadṛśāte kuruśreṣṭhau kālasūryāvivoditau // (32.2) Par.?
vyāghrāviva susaṃrabdhau garjantāviva toyadau / (33.1) Par.?
jahṛṣāte mahābāhū siṃhau kesariṇāviva // (33.2) Par.?
gajāviva susaṃrabdhau jvalitāviva pāvakau / (34.1) Par.?
dadṛśustau mahātmānau saśṛṅgāviva parvatau // (34.2) Par.?
roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam / (35.1) Par.?
tau sametau mahātmānau gadāhastau narottamau // (35.2) Par.?
ubhau paramasaṃhṛṣṭāvubhau paramasaṃmatau / (36.1) Par.?
sadaśvāviva heṣantau bṛṃhantāviva kuñjarau // (36.2) Par.?
vṛṣabhāviva garjantau duryodhanavṛkodarau / (37.1) Par.?
daityāviva balonmattau rejatustau narottamau // (37.2) Par.?
tato duryodhano rājann idam āha yudhiṣṭhiram / (38.1) Par.?
sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram // (38.2) Par.?
idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ / (39.1) Par.?
upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ // (39.2) Par.?
tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam / (40.1) Par.?
virājamānaṃ dadṛśe divīvādityamaṇḍalam // (40.2) Par.?
teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ / (41.1) Par.?
upaviṣṭo mahārāja pūjyamānaḥ samantataḥ // (41.2) Par.?
śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ / (42.1) Par.?
nakṣatrair iva sampūrṇo vṛto niśi niśākaraḥ // (42.2) Par.?
tau tathā tu mahārāja gadāhastau durāsadau / (43.1) Par.?
anyonyaṃ vāgbhir ugrābhistakṣamāṇau vyavasthitau // (43.2) Par.?
apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau / (44.1) Par.?
udīkṣantau sthitau vīrau vṛtraśakrāvivāhave // (44.2) Par.?
Duration=0.20436310768127 secs.