Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6002
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
yudhiṣṭhirastu dharmātmā śokavyākulacetanaḥ / (1.2) Par.?
śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham // (1.3) Par.?
āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃśca punaḥ punaḥ / (2.1) Par.?
dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ // (2.2) Par.?
yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam / (3.1) Par.?
jñātīnniṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim // (3.2) Par.?
amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila / (4.1) Par.?
ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ // (4.2) Par.?
dhig astu kṣātram ācāraṃ dhig astu balam aurasam / (5.1) Par.?
dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam // (5.2) Par.?
sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ / (6.1) Par.?
ahiṃsā satyavacanaṃ nityāni vanacāriṇām // (6.2) Par.?
vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ / (7.1) Par.?
imām avasthām āpannā rājyaleśabubhukṣayā // (7.2) Par.?
trailokyasyāpi rājyena nāsmān kaścit praharṣayet / (8.1) Par.?
bāndhavānnihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ // (8.2) Par.?
te vayaṃ pṛthivīhetor avadhyān pṛthivīsamān / (9.1) Par.?
samparityajya jīvāmo hīnārthā hatabāndhavāḥ // (9.2) Par.?
āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva / (10.1) Par.?
āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ // (10.2) Par.?
na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ / (11.1) Par.?
na gavāśvena sarveṇa te tyājyā ya ime hatāḥ // (11.2) Par.?
saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ / (12.1) Par.?
mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam // (12.2) Par.?
bahu kalyāṇam icchanta īhante pitaraḥ sutān / (13.1) Par.?
tapasā brahmacaryeṇa vandanena titikṣayā // (13.2) Par.?
upavāsaistathejyābhir vratakautukamaṅgalaiḥ / (14.1) Par.?
labhante mātaro garbhāṃstānmāsān daśa bibhrati // (14.2) Par.?
yadi svasti prajāyante jātā jīvanti vā yadi / (15.1) Par.?
saṃbhāvitā jātabalāste dadyur yadi naḥ sukham / (15.2) Par.?
iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ // (15.3) Par.?
tāsām ayaṃ samārambho nivṛttaḥ kevalo 'phalaḥ / (16.1) Par.?
yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ // (16.2) Par.?
abhuktvā pārthivān bhogān ṛṇānyanavadāya ca / (17.1) Par.?
pitṛbhyo devatābhyaśca gatā vaivasvatakṣayam // (17.2) Par.?
yadaiṣām aṅga pitarau jātau kāmamayāviva / (18.1) Par.?
saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ // (18.2) Par.?
saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ / (19.1) Par.?
na te janmaphalaṃ kiṃcid bhoktāro jātu karhicit // (19.2) Par.?
pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ / (20.1) Par.?
te vayaṃ tvadhamāṃl lokān prapadyema svakarmabhiḥ // (20.2) Par.?
vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ / (21.1) Par.?
dhṛtarāṣṭrasya putreṇa nikṛtyā pratyapatsmahi // (21.2) Par.?
sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ / (22.1) Par.?
mithyāvṛttaḥ sa satatam asmāsvanapakāriṣu // (22.2) Par.?
aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam / (23.1) Par.?
na tair bhukteyam avanir na nāryo gītavāditam // (23.2) Par.?
nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam / (24.1) Par.?
na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ // (24.2) Par.?
ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ / (25.1) Par.?
dhṛtarāṣṭrasya nṛpateḥ saubalena niveditaḥ // (25.2) Par.?
taṃ pitā putragṛddhitvād anumene 'naye sthitam / (26.1) Par.?
anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā / (26.2) Par.?
asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ // (26.3) Par.?
aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam / (27.1) Par.?
patito yaśaso dīptād ghātayitvā sahodarān // (27.2) Par.?
imau vṛddhau ca śokāgnau prakṣipya sa suyodhanaḥ / (28.1) Par.?
asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi // (28.2) Par.?
ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane / (29.1) Par.?
yathāsāvuktavān kṣudro yuyutsur vṛṣṇisaṃnidhau // (29.2) Par.?
ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ / (30.1) Par.?
pradahanto diśaḥ sarvāstejasā bhāskarā iva // (30.2) Par.?
so 'smākaṃ vairapuruṣo durmantripragrahaṃ gataḥ / (31.1) Par.?
duryodhanakṛte hyetat kulaṃ no vinipātitam / (31.2) Par.?
avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām // (31.3) Par.?
kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam / (32.1) Par.?
rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati // (32.2) Par.?
hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ / (33.1) Par.?
hatvā no vigato manyuḥ śoko māṃ rundhayatyayam // (33.2) Par.?
dhanaṃjaya kṛtaṃ pāpaṃ kalyāṇenopahanyate / (34.1) Par.?
tyāgavāṃśca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ // (34.2) Par.?
tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā / (35.1) Par.?
prāptavartmā kṛtamatir brahma sampadyate tadā // (35.2) Par.?
sa dhanaṃjaya nirdvaṃdvo munir jñānasamanvitaḥ / (36.1) Par.?
vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa // (36.2) Par.?
na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ / (37.1) Par.?
parigrahavatā tanme pratyakṣam arisūdana // (37.2) Par.?
mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā / (38.1) Par.?
janmakṣayanimittaṃ ca śakyaṃ prāptum iti śrutiḥ // (38.2) Par.?
sa parigraham utsṛjya kṛtsnaṃ rājyaṃ tathaiva ca / (39.1) Par.?
gamiṣyāmi vinirmukto viśoko vijvarastathā // (39.2) Par.?
praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām / (40.1) Par.?
na mamārtho 'sti rājyena na bhogair vā kurūttama // (40.2) Par.?
etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ / (41.1) Par.?
vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata // (41.2) Par.?
Duration=0.1313169002533 secs.