Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): poverty, renunciation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dhārmiko 'rthān asamprāpya rājāmātyaiḥ prabādhitaḥ / (1.2) Par.?
cyutaḥ kośācca daṇḍācca sukham icchan kathaṃ caret // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāyaṃ kṣemadarśīyam itihāso 'nugīyate / (2.2) Par.?
tat te 'haṃ sampravakṣyāmi tannibodha yudhiṣṭhira // (2.3) Par.?
kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā / (3.1) Par.?
muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam / (3.2) Par.?
taṃ papracchopasaṃgṛhya kṛcchrām āpadam āsthitaḥ // (3.3) Par.?
artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ / (4.1) Par.?
alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati // (4.2) Par.?
anyatra maraṇāt steyād anyatra parasaṃśrayāt / (5.1) Par.?
kṣudrād anyatra cācārāt tanmamācakṣva sattama // (5.2) Par.?
vyādhinā cābhipannasya mānasenetareṇa vā / (6.1) Par.?
bahuśrutaḥ kṛtaprajñastvadvidhaḥ śaraṇaṃ bhavet // (6.2) Par.?
nirvidya hi naraḥ kāmānniyamya sukham edhate / (7.1) Par.?
tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu // (7.2) Par.?
sukham arthāśrayaṃ yeṣām anuśocāmi tān aham / (8.1) Par.?
mama hyarthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ // (8.2) Par.?
duṣkaraṃ bata kurvanti mahato 'rthāṃstyajanti ye / (9.1) Par.?
vayaṃ tvenān parityaktum asato 'pi na śaknumaḥ // (9.2) Par.?
imām avasthāṃ samprāptaṃ dīnam ārtaṃ śriyaścyutam / (10.1) Par.?
yad anyat sukham astīha tad brahmann anuśādhi mām // (10.2) Par.?
kausalyenaivam uktastu rājaputreṇa dhīmatā / (11.1) Par.?
muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ // (11.2) Par.?
purastād eva te buddhir iyaṃ kāryā vijānataḥ / (12.1) Par.?
anityaṃ sarvam evedam ahaṃ ca mama cāsti yat // (12.2) Par.?
yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat / (13.1) Par.?
evaṃ na vyathate prājñaḥ kṛcchrām apyāpadaṃ gataḥ // (13.2) Par.?
yaddhi bhūtaṃ bhaviṣyacca dhruvaṃ tanna bhaviṣyati / (14.1) Par.?
evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase // (14.2) Par.?
yacca pūrve samāhāre yacca pūrvatare pare / (15.1) Par.?
sarvaṃ tannāsti taccaiva tajjñātvā ko 'nusaṃjvaret // (15.2) Par.?
bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi / (16.1) Par.?
śoke na hyasti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ // (16.2) Par.?
kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ / (17.1) Par.?
na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca // (17.2) Par.?
ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi / (18.1) Par.?
buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi // (18.2) Par.?
ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaśca te / (19.1) Par.?
avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati // (19.2) Par.?
ye tu viṃśativarṣā vai triṃśadvarṣāśca mānavāḥ / (20.1) Par.?
arvāg eva hi te sarve mariṣyanti śaracchatāt // (20.2) Par.?
api cenmahato vittād vipramucyeta pūruṣaḥ / (21.1) Par.?
naitanmameti tanmatvā kurvīta priyam ātmanaḥ // (21.2) Par.?
anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt / (22.1) Par.?
diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ // (22.2) Par.?
anāḍhyāś cāpi jīvanti rājyaṃ cāpyanuśāsate / (23.1) Par.?
buddhipauruṣasampannāstvayā tulyādhikā janāḥ // (23.2) Par.?
na ca tvam iva śocanti tasmāt tvam api mā śucaḥ / (24.1) Par.?
kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ // (24.2) Par.?
rājaputra uvāca / (25.1) Par.?
yādṛcchikaṃ mamāsīt tad rājyam ityeva cintaye / (25.2) Par.?
hriyate sarvam evedaṃ kālena mahatā dvija // (25.3) Par.?
tasyaivaṃ hriyamāṇasya srotaseva tapodhana / (26.1) Par.?
phalam etat prapaśyāmi yathālabdhena vartaye // (26.2) Par.?
munir uvāca / (27.1) Par.?
anāgatam atītaṃ ca yathā tathyaviniścayāt / (27.2) Par.?
nānuśocasi kausalya sarvārtheṣu tathā bhava // (27.3) Par.?
avāpyān kāmayasvārthān nānavāpyān kadācana / (28.1) Par.?
pratyutpannān anubhavanmā śucastvam anāgatān // (28.2) Par.?
yathā labdhopapannārthastathā kausalya raṃsyase / (29.1) Par.?
kaccicchuddhasvabhāvena śriyā hīno na śocasi // (29.2) Par.?
purastād bhūtapūrvatvāddhīnabhāgyo hi durmatiḥ / (30.1) Par.?
dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate // (30.2) Par.?
anarhān api caivānyānmanyate śrīmato janān / (31.1) Par.?
etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate // (31.2) Par.?
īrṣyāticchedasampannā rājan puruṣamāninaḥ / (32.1) Par.?
kaccit tvaṃ na tathā prājña matsarī kosalādhipa // (32.2) Par.?
sahasva śriyam anyeṣāṃ yadyapi tvayi nāsti sā / (33.1) Par.?
anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ / (33.2) Par.?
abhiviṣyandate śrīr hi satyapi dviṣato janāt // (33.3) Par.?
śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ / (34.1) Par.?
tyāgadharmavido vīrāḥ svayam eva tyajantyuta // (34.2) Par.?
bahu saṃkasukaṃ dṛṣṭvā vivitsāsādhanena ca / (35.1) Par.?
tathānye saṃtyajantyenaṃ matvā paramadurlabham // (35.2) Par.?
tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase / (36.1) Par.?
akāmyān kāmayāno 'rthān parācīnān upadrutān // (36.2) Par.?
tāṃ buddhim upajijñāsustvam evainān parityaja / (37.1) Par.?
anarthāṃścārtharūpeṇa arthāṃścānartharūpataḥ // (37.2) Par.?
arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta / (38.1) Par.?
anantyaṃ taṃ sukhaṃ matvā śriyam anyaḥ parīkṣate // (38.2) Par.?
ramamāṇaḥ śriyā kaścinnānyacchreyo 'bhimanyate / (39.1) Par.?
tathā tasyehamānasya samārambho vinaśyati // (39.2) Par.?
kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati / (40.1) Par.?
tadā nirvidyate so 'rthāt paribhagnakramo naraḥ // (40.2) Par.?
dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ / (41.1) Par.?
paratra sukham icchanto nirvidyeyuśca laukikāt // (41.2) Par.?
jīvitaṃ saṃtyajantyeke dhanalobhaparā narāḥ / (42.1) Par.?
na jīvitārthaṃ manyante puruṣā hi dhanād ṛte // (42.2) Par.?
paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām / (43.1) Par.?
adhruve jīvite mohād arthatṛṣṇām upāśritāḥ // (43.2) Par.?
saṃcaye ca vināśānte maraṇānte ca jīvite / (44.1) Par.?
saṃyoge viprayogānte ko nu vipraṇayenmanaḥ // (44.2) Par.?
dhanaṃ vā puruṣaṃ rājan puruṣo vā punar dhanam / (45.1) Par.?
avaśyaṃ prajahātyetat tad vidvān ko 'nusaṃjvaret // (45.2) Par.?
anyeṣām api naśyanti suhṛdaśca dhanāni ca / (46.1) Par.?
paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ / (46.2) Par.?
niyaccha yaccha saṃyaccha indriyāṇi mano giram // (46.3) Par.?
pratiṣiddhān avāpyeṣu durlabheṣvahiteṣu ca / (47.1) Par.?
pratikṛṣṭeṣu bhāveṣu vyatikṛṣṭeṣvasaṃbhave / (47.2) Par.?
prajñānatṛpto vikrāntastvadvidho nānuśocati // (47.3) Par.?
alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ / (48.1) Par.?
brahmacaryopapannaśca tvadvidho naiva muhyati // (48.2) Par.?
na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi / (49.1) Par.?
nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām // (49.2) Par.?
api mūlaphalājīvo ramasvaiko mahāvane / (50.1) Par.?
vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ // (50.2) Par.?
sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā / (51.1) Par.?
yad eko ramate 'raṇye yaccāpyalpena tuṣyati // (51.2) Par.?
mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati / (52.1) Par.?
etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam // (52.2) Par.?
asaṃbhave śriyo rājan hīnasya sacivādibhiḥ / (53.1) Par.?
daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān // (53.2) Par.?
Duration=0.18069791793823 secs.