Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śuka uvāca / (1.1) Par.?
vartamānastathaivātra vānaprasthāśrame yathā / (1.2) Par.?
yoktavyo ''tmā yathāśaktyā paraṃ vai kāṅkṣatā padam // (1.3) Par.?
vyāsa uvāca / (2.1) Par.?
prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param / (2.2) Par.?
yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu // (2.3) Par.?
kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu / (3.1) Par.?
pravrajecca paraṃ sthānaṃ parivrajyām anuttamām // (3.2) Par.?
tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā / (4.1) Par.?
eka eva carennityaṃ siddhyartham asahāyavān // (4.2) Par.?
ekaścarati yaḥ paśyanna jahāti na hīyate / (5.1) Par.?
anagnir aniketaḥ syād grāmam annārtham āśrayet // (5.2) Par.?
aśvastanavidhānaḥ syānmunir bhāvasamanvitaḥ / (6.1) Par.?
laghvāśī niyatāhāraḥ sakṛd annaniṣevitā // (6.2) Par.?
kapālaṃ vṛkṣamūlāni kucelam asahāyatā / (7.1) Par.?
upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam // (7.2) Par.?
yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva / (8.1) Par.?
na vaktāraṃ punar yānti sa kaivalyāśrame vaset // (8.2) Par.?
naiva paśyenna śṛṇuyād avācyaṃ jātu kasyacit / (9.1) Par.?
brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcana // (9.2) Par.?
yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet / (10.1) Par.?
tūṣṇīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ // (10.2) Par.?
yena pūrṇam ivākāśaṃ bhavatyekena sarvadā / (11.1) Par.?
śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ // (11.2) Par.?
yena kenacid ācchanno yena kenacid āśitaḥ / (12.1) Par.?
yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ // (12.2) Par.?
aher iva gaṇād bhītaḥ sauhityānnarakād iva / (13.1) Par.?
kuṇapād iva ca strībhyastaṃ devā brāhmaṇaṃ viduḥ // (13.2) Par.?
na krudhyenna prahṛṣyecca mānito 'mānitaśca yaḥ / (14.1) Par.?
sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ // (14.2) Par.?
nābhinandeta maraṇaṃ nābhinandeta jīvitam / (15.1) Par.?
kālam eva pratīkṣeta nideśaṃ bhṛtako yathā // (15.2) Par.?
anabhyāhatacittaḥ syād anabhyāhatavāk tathā / (16.1) Par.?
nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam // (16.2) Par.?
abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ / (17.1) Par.?
tasya dehād vimuktasya bhayaṃ nāsti kutaścana // (17.2) Par.?
yathā nāgapade 'nyāni padāni padagāminām / (18.1) Par.?
sarvāṇyevāpidhīyante padajātāni kauñjare // (18.2) Par.?
evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate / (19.1) Par.?
amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate // (19.2) Par.?
ahiṃsakaḥ samaḥ satyo dhṛtimānniyatendriyaḥ / (20.1) Par.?
śaraṇyaḥ sarvabhūtānāṃ gatim āpnotyanuttamām // (20.2) Par.?
evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ / (21.1) Par.?
na mṛtyur atigo bhāvaḥ sa mṛtyum adhigacchati // (21.2) Par.?
vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam / (22.1) Par.?
asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ // (22.2) Par.?
jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca / (23.1) Par.?
ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ // (23.2) Par.?
nirāśiṣam anārambhaṃ nirnamaskāram astutim / (24.1) Par.?
akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ // (24.2) Par.?
sarvāṇi bhūtāni sukhe ramante sarvāṇi duḥkhasya bhṛśaṃ trasanti / (25.1) Par.?
teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ // (25.2) Par.?
dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha / (26.1) Par.?
tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti so 'nantam āpnotyabhayaṃ prajābhyaḥ // (26.2) Par.?
uttāna āsyena havir juhoti lokasya nābhir jagataḥ pratiṣṭhā / (27.1) Par.?
tasyāṅgam aṅgāni kṛtākṛtaṃ ca vaiśvānaraḥ sarvam eva prapede // (27.2) Par.?
prādeśamātre hṛdi niśritaṃ yat tasmin prāṇān ātmayājī juhoti / (28.1) Par.?
tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu // (28.2) Par.?
daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca / (29.1) Par.?
te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti // (29.2) Par.?
vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnam atho niruktaṃ paramārthatāṃ ca / (30.1) Par.?
sarvaṃ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam // (30.2) Par.?
bhūmāvasaktaṃ divi cāprameyaṃ hiraṇmayaṃ yo 'ṇḍajam aṇḍamadhye / (31.1) Par.?
patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ // (31.2) Par.?
āvartamānam ajaraṃ vivartanaṃ ṣaṇnemikaṃ dvādaśāraṃ suparva / (32.1) Par.?
yasyedam āsye pariyāti viśvaṃ tat kālacakraṃ nihitaṃ guhāyām // (32.2) Par.?
yaḥ saṃprasādaṃ jagataḥ śarīraṃ sarvān sa lokān adhigacchatīha / (33.1) Par.?
tasmin hutaṃ tarpayatīha devāṃs te vai tṛptāstarpayantyāsyam asya // (33.2) Par.?
tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti / (34.1) Par.?
bhūtāni yasmānna trasante kadācit sa bhūtebhyo na trasate kadācit // (34.2) Par.?
agarhaṇīyo na ca garhate 'nyān sa vai vipraḥ paramātmānam īkṣet / (35.1) Par.?
vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati // (35.2) Par.?
aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ / (36.1) Par.?
apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ // (36.2) Par.?
Duration=0.180997133255 secs.