Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tam āgatam abhiprekṣya śiṣyaṃ vākyam athābravīt / (1.2) Par.?
devaśarmā mahātejā yat tacchṛṇu narādhipa // (1.3) Par.?
devaśarmovāca / (2.1) Par.?
kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane / (2.2) Par.?
te tvā jānanti nipuṇa ātmā ca rucir eva ca // (2.3) Par.?
vipula uvāca / (3.1) Par.?
brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho / (3.2) Par.?
ye māṃ jānanti tattvena tāṃśca me vaktum arhasi // (3.3) Par.?
devaśarmovāca / (4.1) Par.?
yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat / (4.2) Par.?
cakravat parivarteta tat te jānāti duṣkṛtam // (4.3) Par.?
ye ca te puruṣā vipra akṣair dīvyanti hṛṣṭavat / (5.1) Par.?
ṛtūṃstān abhijānīhi te te jānanti duṣkṛtam // (5.2) Par.?
na māṃ kaścid vijānīta iti kṛtvā na viśvaset / (6.1) Par.?
naro rahasi pāpātmā pāpakaṃ karma vai dvija // (6.2) Par.?
kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā / (7.1) Par.?
paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta // (7.2) Par.?
te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam / (8.1) Par.?
smārayantastathā prāhuste yathā śrutavān bhavān // (8.2) Par.?
ahorātraṃ vijānāti ṛtavaścāpi nityaśaḥ / (9.1) Par.?
puruṣe pāpakaṃ karma śubhaṃ vā śubhakarmaṇaḥ // (9.2) Par.?
tat tvayā mama yat karma vyabhicārād bhayātmakam / (10.1) Par.?
nākhyātam iti jānantaste tvām āhustathā dvija // (10.2) Par.?
te caiva hi bhaveyuste lokāḥ pāpakṛto yathā / (11.1) Par.?
kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam // (11.2) Par.?
tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija / (12.1) Par.?
na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te // (12.2) Par.?
yadi tvahaṃ tvā durvṛttam adrākṣaṃ dvijasattama / (13.1) Par.?
śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā // (13.2) Par.?
sajanti puruṣe nāryaḥ puṃsāṃ so 'rthaśca puṣkalaḥ / (14.1) Par.?
anyathā rakṣataḥ śāpo 'bhaviṣyat te gatiśca sā // (14.2) Par.?
rakṣitā sā tvayā putra mama cāpi niveditā / (15.1) Par.?
ahaṃ te prītimāṃstāta svasti svargaṃ gamiṣyasi // (15.2) Par.?
bhīṣma uvāca / (16.1) Par.?
ityuktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ / (16.2) Par.?
mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ // (16.3) Par.?
idam ākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ / (17.1) Par.?
mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare // (17.2) Par.?
tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca / (18.1) Par.?
ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca // (18.2) Par.?
striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ / (19.1) Par.?
dhārayanti mahīṃ rājann imāṃ savanakānanām // (19.2) Par.?
asādhvyaścāpi durvṛttāḥ kulaghnyaḥ pāpaniścayāḥ / (20.1) Par.?
vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa // (20.2) Par.?
evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ / (21.1) Par.?
anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ // (21.2) Par.?
etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ / (22.1) Par.?
nāsām asti priyo nāma maithune saṃgame nṛbhiḥ // (22.2) Par.?
etāḥ kṛtyāśca kāryāśca kṛtāśca bharatarṣabha / (23.1) Par.?
na caikasmin ramantyetāḥ puruṣe pāṇḍunandana // (23.2) Par.?
nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara / (24.1) Par.?
khedam āsthāya bhuñjīta dharmam āsthāya caiva hi // (24.2) Par.?
vihanyetānyathā kurvannaraḥ kauravanandana / (25.1) Par.?
sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate // (25.2) Par.?
tenaikena tu rakṣā vai vipulena kṛtā striyāḥ / (26.1) Par.?
nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ // (26.2) Par.?
Duration=0.12659192085266 secs.