Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, Skanda, Tāraka, gold

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9356
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
uktāḥ pitāmaheneha suvarṇasya vidhānataḥ / (1.2) Par.?
vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ // (1.3) Par.?
yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam / (2.1) Par.?
sa kathaṃ tārakaḥ prāpto nidhanaṃ tad bravīhi me // (2.2) Par.?
uktaḥ sa devatānāṃ hi avadhya iti pārthiva / (3.1) Par.?
na ca tasyeha te mṛtyur vistareṇa prakīrtitaḥ // (3.2) Par.?
etad icchāmyahaṃ śrotuṃ tvattaḥ kurukulodvaha / (4.1) Par.?
kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
vipannakṛtyā rājendra devatā ṛṣayastathā / (5.2) Par.?
kṛttikāścodayāmāsur apatyabharaṇāya vai // (5.3) Par.?
na devatānāṃ kāciddhi samarthā jātavedasaḥ / (6.1) Par.?
ekāpi śaktā taṃ garbhaṃ saṃdhārayitum ojasā // (6.2) Par.?
ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt / (7.1) Par.?
svena tejovisargeṇa vīryeṇa parameṇa ca // (7.2) Par.?
tāstu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ / (8.1) Par.?
ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho // (8.2) Par.?
tatastā vardhamānasya kumārasya mahātmanaḥ / (9.1) Par.?
tejasābhiparītāṅgyo na kvaciccharma lebhire // (9.2) Par.?
tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite / (10.1) Par.?
samaṃ garbhaṃ suṣuvire kṛttikāstā nararṣabha // (10.2) Par.?
tatastaṃ ṣaḍadhiṣṭhānaṃ garbham ekatvam āgatam / (11.1) Par.?
pṛthivī pratijagrāha kāntīpurasamīpataḥ // (11.2) Par.?
sa garbho divyasaṃsthāno dīptimān pāvakaprabhaḥ / (12.1) Par.?
divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ // (12.2) Par.?
dadṛśuḥ kṛttikāstaṃ tu bālaṃ vahnisamadyutim / (13.1) Par.?
jātasnehāśca sauhārdāt pupuṣuḥ stanyavisravaiḥ // (13.2) Par.?
abhavat kārttikeyaḥ sa trailokye sacarācare / (14.1) Par.?
skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat // (14.2) Par.?
tato devāstrayastriṃśad diśaśca sadigīśvarāḥ / (15.1) Par.?
rudro dhātā ca viṣṇuśca yajñaḥ pūṣāryamā bhagaḥ // (15.2) Par.?
aṃśo mitraśca sādhyāśca vasavo vāsavo 'śvinau / (16.1) Par.?
āpo vāyur nabhaścandro nakṣatrāṇi grahā raviḥ // (16.2) Par.?
pṛthag bhūtāni cānyāni yāni devārpaṇāni vai / (17.1) Par.?
ājagmustatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam / (17.2) Par.?
ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā // (17.3) Par.?
ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam / (18.1) Par.?
pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam // (18.2) Par.?
śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ / (19.1) Par.?
lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam // (19.2) Par.?
tato devāḥ priyāṇyasya sarva eva samācaran / (20.1) Par.?
krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃśca ha // (20.2) Par.?
suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam / (21.1) Par.?
rākṣasāśca dadustasmai varāhamahiṣāvubhau // (21.2) Par.?
kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam / (22.1) Par.?
candramāḥ pradadau meṣam ādityo rucirāṃ prabhām // (22.2) Par.?
gavāṃ mātā ca gā devī dadau śatasahasraśaḥ / (23.1) Par.?
chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu // (23.2) Par.?
sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram / (24.1) Par.?
varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān / (24.2) Par.?
siṃhān surendro vyāghrāṃśca dvīpino 'nyāṃśca daṃṣṭriṇaḥ // (24.3) Par.?
śvāpadāṃśca bahūn ghorāṃśchatrāṇi vividhāni ca / (25.1) Par.?
rākṣasāsurasaṃghāśca ye 'nujagmustam īśvaram // (25.2) Par.?
vardhamānaṃ tu taṃ dṛṣṭvā prārthayāmāsa tārakaḥ / (26.1) Par.?
upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum // (26.2) Par.?
senāpatyena taṃ devāḥ pūjayitvā guhālayam / (27.1) Par.?
śaśaṃsur viprakāraṃ taṃ tasmai tārakakāritam // (27.2) Par.?
sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ / (28.1) Par.?
jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ // (28.2) Par.?
tena tasmin kumāreṇa krīḍatā nihate 'sure / (29.1) Par.?
surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ // (29.2) Par.?
sa senāpatir evātha babhau skandaḥ pratāpavān / (30.1) Par.?
īśo goptā ca devānāṃ priyakṛcchaṃkarasya ca // (30.2) Par.?
hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ / (31.1) Par.?
sadā kumāro devānāṃ senāpatyam avāptavān // (31.2) Par.?
tasmāt suvarṇaṃ maṅgalyaṃ ratnam akṣayyam uttamam / (32.1) Par.?
sahajaṃ kārttikeyasya vahnestejaḥ paraṃ matam // (32.2) Par.?
evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā / (33.1) Par.?
tasmāt suvarṇadānāya prayatasva narādhipa // (33.2) Par.?
rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ / (34.1) Par.?
triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ // (34.2) Par.?
Duration=0.23165488243103 secs.