Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Marutta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8644
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃvīryaḥ samabhavat sa rājā vadatāṃ varaḥ / (1.2) Par.?
kathaṃ ca jātarūpeṇa samayujyata sa dvija // (1.3) Par.?
kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate / (2.1) Par.?
kathaṃ ca śakyam asmābhistad avāptuṃ tapodhana // (2.2) Par.?
vyāsa uvāca / (3.1) Par.?
asurāścaiva devāśca dakṣasyāsan prajāpateḥ / (3.2) Par.?
apatyaṃ bahulaṃ tāta te 'spardhanta parasparam // (3.3) Par.?
tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ / (4.1) Par.?
bṛhaspatir bṛhattejāḥ saṃvartaśca tapodhanaḥ // (4.2) Par.?
tāvapi spardhinau rājan pṛthag āstāṃ parasparam / (5.1) Par.?
bṛhaspatiśca saṃvartaṃ bādhate sma punaḥ punaḥ // (5.2) Par.?
sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata / (6.1) Par.?
arthān utsṛjya digvāsā vanavāsam arocayat // (6.2) Par.?
vāsavo 'pyasurān sarvānnirjitya ca nihatya ca / (7.1) Par.?
indratvaṃ prāpya lokeṣu tato vavre purohitam / (7.2) Par.?
putram aṅgiraso jyeṣṭhaṃ vipraśreṣṭhaṃ bṛhaspatim // (7.3) Par.?
yājyastvaṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ / (8.1) Par.?
vīryeṇāpratimo loke vṛttena ca balena ca / (8.2) Par.?
śatakratur ivaujasvī dharmātmā saṃśitavrataḥ // (8.3) Par.?
vāhanaṃ yasya yodhāśca dravyāṇi vividhāni ca / (9.1) Par.?
dhyānād evābhavad rājanmukhavātena sarvaśaḥ // (9.2) Par.?
sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ / (10.1) Par.?
saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ // (10.2) Par.?
babhūva tasya putrastu yayātir iva dharmavit / (11.1) Par.?
avikṣinnāma śatrukṣit sa vaśe kṛtavānmahīm / (11.2) Par.?
vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ // (11.3) Par.?
tasya vāsavatulyo 'bhūnmarutto nāma vīryavān / (12.1) Par.?
putrastam anuraktābhūt pṛthivī sāgarāmbarā // (12.2) Par.?
spardhate satataṃ sa sma devarājena pārthivaḥ / (13.1) Par.?
vāsavo 'pi maruttena spardhate pāṇḍunandana // (13.2) Par.?
śuciḥ sa guṇavān āsīnmaruttaḥ pṛthivīpatiḥ / (14.1) Par.?
yatamāno 'pi yaṃ śakro na viśeṣayati sma ha // (14.2) Par.?
so 'śaknuvan viśeṣāya samāhūya bṛhaspatim / (15.1) Par.?
uvācedaṃ vaco devaiḥ sahito harivāhanaḥ // (15.2) Par.?
bṛhaspate maruttasya mā sma kārṣīḥ kathaṃcana / (16.1) Par.?
daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam // (16.2) Par.?
ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate / (17.1) Par.?
indratvaṃ prāptavān eko maruttastu mahīpatiḥ // (17.2) Par.?
kathaṃ hyamartyaṃ brahmaṃstvaṃ yājayitvā surādhipam / (18.1) Par.?
yājayer mṛtyusaṃyuktaṃ maruttam aviśaṅkayā // (18.2) Par.?
māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim / (19.1) Par.?
parityajya maruttaṃ vā yathājoṣaṃ bhajasva mām // (19.2) Par.?
evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ / (20.1) Par.?
muhūrtam iva saṃcintya devarājānam abravīt // (20.2) Par.?
tvaṃ bhūtānām adhipatistvayi lokāḥ pratiṣṭhitāḥ / (21.1) Par.?
namucer viśvarūpasya nihantā tvaṃ balasya ca // (21.2) Par.?
tvam ājahartha devānām eko vīra śriyaṃ parām / (22.1) Par.?
tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana // (22.2) Par.?
paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara / (23.1) Par.?
yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana // (23.2) Par.?
samāśvasihi deveśa nāhaṃ martyāya karhicit / (24.1) Par.?
grahīṣyāmi sruvaṃ yajñe śṛṇu cedaṃ vaco mama // (24.2) Par.?
hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī / (25.1) Par.?
bhāsaṃ ca na raviḥ kuryānmatsatyaṃ vicaled yadi // (25.2) Par.?
bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ / (26.1) Par.?
praśasyainaṃ viveśātha svam eva bhavanaṃ tadā // (26.2) Par.?
Duration=0.13206791877747 secs.