Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2157
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pracaṇḍatāṇḍavāṭope prakṣiptā yena diggajāḥ / (1.1) Par.?
bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ // (1.2) Par.?
pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti / (2.1) Par.?
viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām / (2.2) Par.?
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (2.3) Par.?
devīṃ sarasvatīṃ caiva tato jayam udīrayet // (2.4) Par.?
ajo'pi yaḥ kriyāyogānnārāyaṇa iti smṛtaḥ / (3.1) Par.?
triguṇāya trivedāya namas tasmai svayambhave // (3.2) Par.?
sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ / (4.1) Par.?
munayo dīrghasattrānte papracchur dīrghasaṃhitām // (4.2) Par.?
pravṛttāsu purāṇīṣu dharmyāsu lalitāsu ca / (5.1) Par.?
kathāsu śaunakādyās tu abhinandya muhurmuhuḥ // (5.2) Par.?
kathitāni purāṇāni yānyasmākaṃ tvayānagha / (6.1) Par.?
tānyevāmṛtakalpāni śrotum icchāmahe punaḥ // (6.2) Par.?
kathaṃ sasarja bhagavaṃl lokanāthaścarācaram / (7.1) Par.?
kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ // (7.2) Par.?
bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi / (8.1) Par.?
kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ // (8.2) Par.?
sarvam etat samācakṣva sūta vistaraśaḥ kramāt / (9.1) Par.?
tvadvākyenāmṛtasyeva na tṛptiriha jāyate // (9.2) Par.?
sūta uvāca / (10.1) Par.?
puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ / (10.2) Par.?
mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // (10.3) Par.?
purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ / (11.1) Par.?
putre rājyaṃ samāropya kṣamāvān ravinandanaḥ // (11.2) Par.?
malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ / (12.1) Par.?
samaduḥkhasukho vīraḥ prāptavān yogam uttamam // (12.2) Par.?
babhūva varadaś cāsya varṣāyutaśate gate / (13.1) Par.?
varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ // (13.2) Par.?
evamukto 'bravīd rājā praṇamya sa pitāmaham / (14.1) Par.?
ekam evāham icchāmi tvatto varamanuttamam // (14.2) Par.?
bhūtagrāmasya sarvasya sthāvarasya carasya ca / (15.1) Par.?
bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite // (15.2) Par.?
evamastviti viśvātmā tatraivāntaradhīyata / (16.1) Par.?
puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā // (16.2) Par.?
kadācidāśrame tasya kurvataḥ pitṛtarpaṇam / (17.1) Par.?
papāta pāṇyor upari śapharī jalasaṃyutā // (17.2) Par.?
dṛṣṭvā tacchapharīrūpaṃ sa dayālurmahīpatiḥ / (18.1) Par.?
rakṣaṇāyākarodyatnaṃ sa tasminkarakodare // (18.2) Par.?
ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ / (19.1) Par.?
so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt // (19.2) Par.?
sa tamādāya maṇike prākṣipajjalacāriṇam / (20.1) Par.?
tatrāpi caikarātreṇa hastatrayam avardhata // (20.2) Par.?
punaḥ prāhārtanādena sahasrakiraṇātmajam / (21.1) Par.?
sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ // (21.2) Par.?
tataḥ sa kūpe taṃ matsyaṃ prāhiṇod ravinandanaḥ / (22.1) Par.?
yadā na māti tatrāpi kūpe matsyaḥ sarovare // (22.2) Par.?
kṣipto 'sau pṛthutāmāgātpunar yojanasaṃmitām / (23.1) Par.?
tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama // (23.2) Par.?
tataḥ sa manunā kṣipto gaṅgāyāmapyavardhata / (24.1) Par.?
yadā tadā samudre taṃ prākṣipanmedinīpatiḥ // (24.2) Par.?
yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ / (25.1) Par.?
tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ // (25.2) Par.?
athavā vāsudevastvamanya īdṛkkathaṃ bhavet / (26.1) Par.?
yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ // (26.2) Par.?
jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava / (27.1) Par.?
hṛṣīkeśa jagannātha jagaddhāma namo'stu te // (27.2) Par.?
evamuktaḥ sa bhagavānmatsyarūpī janārdanaḥ / (28.1) Par.?
sādhu sādhviti covāca samyagjñātas tvayānagha // (28.2) Par.?
acireṇaiva kālena medinī medinīpate / (29.1) Par.?
bhaviṣyati jale magnā saśailavanakānanā // (29.2) Par.?
naur iyaṃ sarvadevānāṃ nikāyena vinirmitā / (30.1) Par.?
mahājīvanikāyasya rakṣaṇārthaṃ mahīpate // (30.2) Par.?
svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ / (31.1) Par.?
asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata // (31.2) Par.?
yugāntavātābhihatā yadā bhavati naur nṛpa / (32.1) Par.?
śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi // (32.2) Par.?
tato layānte sarvasya sthāvarasya carasya ca / (33.1) Par.?
prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate // (33.2) Par.?
evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ / (34.1) Par.?
manvantarādhipaścāpi devapūjyo bhaviṣyasi // (34.2) Par.?
Duration=0.10997319221497 secs.