Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
bhagavan bhavasaṃsārasāgarottārakāraka / (1.2) Par.?
kiṃcidvrataṃ samācakṣva svargārogyasukhapradam // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm / (2.2) Par.?
viśokasaptamīṃ tadvatphalāḍhyāṃ pāpanāśinīm // (2.3) Par.?
śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm / (3.1) Par.?
mandārasaptamīṃ tadvacchubhadāṃ śubhasaptamīm // (3.2) Par.?
sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ / (4.1) Par.?
vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ // (4.2) Par.?
yadā tu śuklasaptamyāmādityasya dinaṃ bhavet / (5.1) Par.?
sā tu kalyāṇinī nāma vijayā ca nigadyate // (5.2) Par.?
prātargavyena payasā snānamasyāṃ samācaret / (6.1) Par.?
tataḥ śuklāmbaraḥ padmamakṣatābhiḥ prakalpayet // (6.2) Par.?
prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām / (7.1) Par.?
puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt // (7.2) Par.?
pūrveṇa tapanāyeti mārtaṇḍāyeti cānale / (8.1) Par.?
yāmye divākarāyeti vidhātra iti nairṛte // (8.2) Par.?
paścime varuṇāyeti bhāskarāyeti cānile / (9.1) Par.?
saumye vikartanāyeti ravaye cāṣṭame dale // (9.2) Par.?
ādāvante ca madhye ca namo'stu paramātmane / (10.1) Par.?
mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ // (10.2) Par.?
śuklavastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ / (11.1) Par.?
sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca // (11.2) Par.?
tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān / (12.1) Par.?
śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ / (12.2) Par.?
tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet // (12.3) Par.?
evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ / (13.1) Par.?
kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam // (13.2) Par.?
bhuktvā ca vedaviduṣe biḍālavratavarjite / (14.1) Par.?
ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet // (14.2) Par.?
prīyatāmatra bhagavānparamātmā divākaraḥ / (15.1) Par.?
anena vidhinā sarvaṃ māsi māsi vrataṃ caret // (15.2) Par.?
tatastrayodaśe māsi gā vai dadyāttrayodaśa / (16.1) Par.?
vastrālaṃkārasaṃyuktāḥ suvarṇāsyāḥ payasvinīḥ // (16.2) Par.?
ekāmapi pradadyādvā vittahīno vimatsaraḥ / (17.1) Par.?
na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ // (17.2) Par.?
anena vidhinā yastu kuryātkalyāṇasaptamīm / (18.1) Par.?
sarvapāpavinirmuktaḥ sūryaloke mahīyate / (18.2) Par.?
āyurārogyamaiśvaryamanantamiha jāyate // (18.3) Par.?
sarvapāpaharā nityaṃ sarvadaivatapūjitā / (19.1) Par.?
sarvaduṣṭopaśamanī sadā kalyāṇasaptamī // (19.2) Par.?
imāmanantaphaladāṃ yastu kalyāṇasaptamīm / (20.1) Par.?
śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate // (20.2) Par.?
Duration=0.080060958862305 secs.