Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2451
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yathā yathā prayāgasya māhātmyaṃ kathyate tvayā / (1.2) Par.?
tathā tathā pramucye'haṃ sarvapāpairna saṃśayaḥ // (1.3) Par.?
bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ / (2.1) Par.?
prayāge yo vidhiḥ proktastanme brūhi mahāmune // (2.2) Par.?
mārkaṇḍeya uvāca / (3.1) Par.?
kathayiṣyāmi te rājaṃstīrthayātrāvidhikramam / (3.2) Par.?
ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam // (3.3) Par.?
prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit / (4.1) Par.?
balīvardasamārūḍhaḥ śṛṇu tasyāpi yatphalam // (4.2) Par.?
narake vasate ghore gavāṃ kroṣṭā hi dāruṇe / (5.1) Par.?
salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ // (5.2) Par.?
yastu putrāṃstathā bālānsnāpayet pāyayettathā / (6.1) Par.?
yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet // (6.2) Par.?
aiśvaryalobhamohādvā gacchedyānena yo naraḥ / (7.1) Par.?
niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet // (7.2) Par.?
gaṅgāyamunayormadhye yastu kanyāṃ prayacchati / (8.1) Par.?
ārṣeṇaiva vivāhena yathāvibhavasambhavam // (8.2) Par.?
na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā / (9.1) Par.?
uttarānsa kurūngatvā modate kālamakṣayam / (9.2) Par.?
putrāndārāṃśca labhate dhārmikānrūpasaṃyutān // (9.3) Par.?
tatra dānaṃ prakartavyaṃ yathāvibhavasambhavam / (10.1) Par.?
tena tīrthaphalaṃ caiva vardhate nātra saṃśayaḥ / (10.2) Par.?
svarge tiṣṭhati rājendra yāvadābhūtasaṃplavam // (10.3) Par.?
vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati / (11.1) Par.?
sarvalokānatikramya rudralokaṃ sa gacchati // (11.2) Par.?
tatra te dvādaśādityāstapanti rudrasaṃśritāḥ / (12.1) Par.?
nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate // (12.2) Par.?
naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat / (13.1) Par.?
sthīyate tatra vai viṣṇuryajamānaḥ punaḥ punaḥ // (13.2) Par.?
devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ / (14.1) Par.?
sadā sevanti tattīrthaṃ gaṅgāyamunasaṃgamam // (14.2) Par.?
tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat / (15.1) Par.?
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ // (15.2) Par.?
lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ / (16.1) Par.?
sanatkumārapramukhāstathaiva paramarṣayaḥ // (16.2) Par.?
aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare / (17.1) Par.?
tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye // (17.2) Par.?
sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye / (18.1) Par.?
hariśca bhagavanāste prajāpatipuraḥsaraḥ // (18.2) Par.?
gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam / (19.1) Par.?
prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam / (19.2) Par.?
tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // (19.3) Par.?
śravaṇāttasya tīrthasya nāmasaṃkīrtanādapi / (20.1) Par.?
mṛttikālambhanādvāpi naraḥ pāpātpramucyate // (20.2) Par.?
tatrābhiṣekaṃ yaḥ kuryātsaṃgame śaṃsitavrataḥ / (21.1) Par.?
tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ // (21.2) Par.?
na devavacanāttāta na lokavacanāttathā / (22.1) Par.?
matir utkramaṇīyā te prayāgagamanaṃ prati // (22.2) Par.?
daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ / (23.1) Par.?
teṣāṃ sāṃnidhyamatraiva tatastu kurunandana // (23.2) Par.?
yā gatir yogayuktasya satyasthasya manīṣiṇaḥ / (24.1) Par.?
sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // (24.2) Par.?
na te jīvanti loke'smiṃstatra tatra yudhiṣṭhira / (25.1) Par.?
ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ // (25.2) Par.?
evaṃ dṛṣṭvā tu tattīrthaṃ prayāgaṃ paramaṃ padam / (26.1) Par.?
mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // (26.2) Par.?
kambalāśvatarau nāgau vipule yamunātaṭe / (27.1) Par.?
tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate // (27.2) Par.?
tatra gatvā ca saṃsthānaṃ mahādevasya viśrutam / (28.1) Par.?
narastārayate sarvāndaśa pūrvāndaśāparān // (28.2) Par.?
kṛtvābhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet / (29.1) Par.?
svargalokamavāpnoti yāvadābhūtasaṃplavam // (29.2) Par.?
pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata / (30.1) Par.?
kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam // (30.2) Par.?
brahmacārī jitakrodhas trirātraṃ yadi tiṣṭhati / (31.1) Par.?
sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet // (31.2) Par.?
uttareṇa pratiṣṭhānādbhāgīrathyāstu pūrvataḥ / (32.1) Par.?
haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // (32.2) Par.?
aśvamedhaphalaṃ tasminsnānamātreṇa bhārata / (33.1) Par.?
yāvaccandraśca sūryaśca tāvatsvarge mahīyate // (33.2) Par.?
urvaśīramaṇe puṇye vipule haṃsapāṇḍure / (34.1) Par.?
parityajati yaḥ prāṇāñśṛṇu tasyāpi yatphalam // (34.2) Par.?
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca / (35.1) Par.?
sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa // (35.2) Par.?
urvaśīṃ tu sadā paśyetsvargaloke narottama / (36.1) Par.?
pūjyate satataṃ putra ṛṣigandharvakiṃnaraiḥ // (36.2) Par.?
tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ / (37.1) Par.?
urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam // (37.2) Par.?
madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet / (38.1) Par.?
daśagrāmasahasrāṇāṃ bhoktā bhavati bhūmipaḥ // (38.2) Par.?
kāñcīnūpuraśabdena supto'sau pratibudhyate / (39.1) Par.?
bhuktvā tu vipulān bhogāṃstattīrthaṃ bhajate punaḥ // (39.2) Par.?
śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ / (40.1) Par.?
ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet // (40.2) Par.?
suvarṇālaṃkṛtānāṃ tu nārīṇāṃ labhate śatam / (41.1) Par.?
pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet // (41.2) Par.?
dhanadhānyasamāyukto dātā bhavati nityaśaḥ / (42.1) Par.?
bhuktvā tu vipulānbhogāṃstattīrthaṃ labhate punaḥ // (42.2) Par.?
atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ / (43.1) Par.?
upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt // (43.2) Par.?
koṭitīrthaṃ samāsādya yastu prāṇānparityajet / (44.1) Par.?
koṭivarṣasahasrāṇāṃ svargaloke mahīyate // (44.2) Par.?
tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ / (45.1) Par.?
suvarṇamaṇimuktāḍhyakule jāyeta rūpavān // (45.2) Par.?
tato bhogavatīṃ gatvā vāsukeruttareṇa tu / (46.1) Par.?
daśāśvamedhakaṃ nāma tīrthaṃ tatrāparaṃ bhavet // (46.2) Par.?
kṛtābhiṣekastu naraḥ so'śvamedhaphalaṃ labhet / (47.1) Par.?
dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ // (47.2) Par.?
caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu / (48.1) Par.?
ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam // (48.2) Par.?
kurukṣetrasamā gaṅgā yatra yatrāvagāhyate / (49.1) Par.?
kurukṣetrāddaśaguṇā yatra vindhyena saṃgatā // (49.2) Par.?
yatra gaṅgā mahābhāgā bahutīrthā tapodhanā / (50.1) Par.?
siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // (50.2) Par.?
kṣitau tārayate martyānnāgāṃstārayate'pyadhaḥ / (51.1) Par.?
divi tārayate devāṃstena tripathagā smṛtā // (51.2) Par.?
yāvadasthīni gaṅgāyāṃ tiṣṭhanti hi śarīriṇaḥ / (52.1) Par.?
tāvadvarṣasahasrāṇi svargaloke mahīyate // (52.2) Par.?
tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet / (53.1) Par.?
tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī / (53.2) Par.?
mokṣadā sarvabhūtānāṃ mahāpātakināmapi // (53.3) Par.?
sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā / (54.1) Par.?
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame / (54.2) Par.?
tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ // (54.3) Par.?
sarveṣāmeva bhūtānāṃ pāpopahatacetasām / (55.1) Par.?
gatim anviṣyamāṇānāṃ nāsti gaṅgāsamā gatiḥ // (55.2) Par.?
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam / (56.1) Par.?
maheśvaraśirobhraṣṭā sarvapāpaharā śubhā // (56.2) Par.?
kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param / (57.1) Par.?
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // (57.2) Par.?
gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ / (58.1) Par.?
nānyatkaliyuge ghore bheṣajaṃ nṛpa vidyate // (58.2) Par.?
Duration=0.32978796958923 secs.