Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony, Geography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2581
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ / (1.2) Par.?
surodakasamudrastu gomedena samāvṛtaḥ // (1.3) Par.?
śālmalasya tu vistārāddviguṇastasya vistaraḥ / (2.1) Par.?
tasmindvīpe tu vijñeyau parvatau dvau samāhitau // (2.2) Par.?
prathamaḥ sumanā nāma jātyañjanamayo giriḥ / (3.1) Par.?
dvitīyaḥ kumudo nāma sarvauṣadhisamanvitaḥ // (3.2) Par.?
śātakaumbhamayaḥ śrīmānvijñeyaḥ sumahācitaḥ / (4.1) Par.?
samudrekṣurasodena vṛto gomedakaśca saḥ // (4.2) Par.?
ṣaṣṭhena tu samudreṇa surodāddviguṇena ca / (5.1) Par.?
dhātakīkumudaścaiva havyaputrau suvistṛtau // (5.2) Par.?
saumanaṃ prathamaṃ varṣaṃ dhātakīkhaṇḍamucyate / (6.1) Par.?
dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu // (6.2) Par.?
gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat / (7.1) Par.?
kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ // (7.2) Par.?
etau dvau parvatau vṛttau śeṣau sarvasamucchritau / (8.1) Par.?
pūrveṇa tasya dvīpasya sumanāḥ parvataḥ sthitaḥ // (8.2) Par.?
prākpaścimāyataiḥ pādairāsamudrāditi sthitaḥ / (9.1) Par.?
paścārdhe kumudastasya evameva sthitastu vai // (9.2) Par.?
etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ / (10.1) Par.?
dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate // (10.2) Par.?
kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam / (11.1) Par.?
etau janapadau dvau tu gomedasya tu vistṛtau // (11.2) Par.?
ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam / (12.1) Par.?
samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ // (12.2) Par.?
āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ / (13.1) Par.?
puṣkareṇa vṛtaḥ śrīmāṃścitrasānumahāgiriḥ // (13.2) Par.?
kūṭaiścitrairmaṇimayaiḥ śilājālasamudbhavaiḥ / (14.1) Par.?
dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān // (14.2) Par.?
parimaṇḍalasahasrāṇi vistīrṇaḥ saptaviṃśatiḥ / (15.1) Par.?
ūrdhvaṃ sa vai caturviṃśadyojanānāṃ mahābalaḥ // (15.2) Par.?
dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ / (16.1) Par.?
sthito velāsamīpe tu pūrvacandra ivoditaḥ // (16.2) Par.?
yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ / (17.1) Par.?
tasya putro mahāvītaḥ paścimārdhasya rakṣitā // (17.2) Par.?
pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ / (18.1) Par.?
svādūdakenodadhinā puṣkaraḥ parivāritaḥ // (18.2) Par.?
vistārānmaṇḍalāccaiva gomedāddviguṇena tu / (19.1) Par.?
triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ // (19.2) Par.?
viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam / (20.1) Par.?
ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ // (20.2) Par.?
sukhamāyuśca rūpaṃ ca triṣu dvīpeṣu sarvaśaḥ / (21.1) Par.?
adhamottamau na teṣvāstāṃ tulyāste vīryarūpataḥ // (21.2) Par.?
na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā / (22.1) Par.?
na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ // (22.2) Par.?
satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca / (23.1) Par.?
varṇāśramāṇāṃ vārttā ca pāśupālyaṃ vaṇikkṛṣiḥ // (23.2) Par.?
trayīvidyā daṇḍanītiḥ śuśrūṣā daṇḍa eva ca / (24.1) Par.?
na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate // (24.2) Par.?
udbhidānyudakāni syurgiriprasravaṇāni ca / (25.1) Par.?
tulyottarakurūṇāṃ tu kālastatra tu sarvadā // (25.2) Par.?
sarvataḥ sukhakālo'sau jarākleśavivarjitaḥ / (26.1) Par.?
sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca // (26.2) Par.?
evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ / (27.1) Par.?
dvīpasyānantaro yastu samudrastatsamastu vai // (27.2) Par.?
evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam / (28.1) Par.?
apāṃ caiva samudrekātsamudra iti saṃjñitaḥ // (28.2) Par.?
ṛṣadvasantyo varṣeṣu prajā yatra caturvidhāḥ / (29.1) Par.?
ṛṣiratyeva ramaṇe varṣantvetena teṣu vai // (29.2) Par.?
udayatīndau pūrve tu samudraḥ pūryate sadā / (30.1) Par.?
prakṣīyamāne bahule kṣīyate'stamite ca vai // (30.2) Par.?
āpūryamāṇo hyudadhirātmanaivābhipūryate / (31.1) Par.?
tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ // (31.2) Par.?
udayātpayasāṃ yogāt puṣpanty āpo yathā svayam / (32.1) Par.?
tathā sa tu samudro'pi vardhate śaśinodaye // (32.2) Par.?
anyūnānatiriktātmā vardhantyāpo hrasanti ca / (33.1) Par.?
udaye'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ // (33.2) Par.?
kṣayavṛddhī samudrasya śaśivṛddhikṣaye tathā / (34.1) Par.?
daśottarāṇi pañcāhur aṅgulānāṃ śatāni ca // (34.2) Par.?
apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ samudrāṇāṃ tu parvasu / (35.1) Par.?
dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ // (35.2) Par.?
nigīrṇatvācca girayaḥ parvabandhācca parvatāḥ / (36.1) Par.?
śākadvīpe tu vai śākaḥ parvatastena cocyate // (36.2) Par.?
kuśadvīpe kuśastambo madhye janapadasya tu / (37.1) Par.?
krauñcadvīpe giriḥ krauñcastasya nāmnā nigadyate // (37.2) Par.?
śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ / (38.1) Par.?
gomedake tu gomedaḥ parvatastena cocyate // (38.2) Par.?
nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ / (39.1) Par.?
pūjyate sa mahādevair brahmāṃśo'vyaktasambhavaḥ // (39.2) Par.?
tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ / (40.1) Par.?
tatra devā upāsante trayastriṃśanmaharṣibhiḥ // (40.2) Par.?
sa tatra pūjyate devo devairmaharṣisattamaiḥ / (41.1) Par.?
jambūdvīpātpravartante ratnāni vividhāni ca // (41.2) Par.?
dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai / (42.1) Par.?
ārjavādbrahmacaryeṇa satyena ca damena ca // (42.2) Par.?
ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ / (43.1) Par.?
dvīpeṣu teṣu sarveṣu yathoktaṃ varṣakeṣu ca // (43.2) Par.?
gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ / (44.1) Par.?
bhojanaṃ cāprayatnena sadā svayamupasthitam // (44.2) Par.?
ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ / (45.1) Par.?
pareṇa puṣkarasyātha āvṛtyāvasthito mahān // (45.2) Par.?
svādūdakasamudrastu sa samantād aveṣṭayat / (46.1) Par.?
svādūdakasya paritaḥ śailastu parimaṇḍalaḥ // (46.2) Par.?
prakāśaścāprakāśaśca lokālokaḥ sa ucyate / (47.1) Par.?
ālokastatra cārvākca nirālokastataḥ param // (47.2) Par.?
lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ / (48.1) Par.?
praticchinnaṃ samantāttu udakenāvṛtaṃ mahat // (48.2) Par.?
bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām / (49.1) Par.?
adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ // (49.2) Par.?
agnerdaśaguṇo vāyurdhārayañjyotirāsthitaḥ / (50.1) Par.?
tiryakca maṇḍalo vāyurbhūtānyāveṣṭya dhārayan // (50.2) Par.?
daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat / (51.1) Par.?
bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai // (51.2) Par.?
bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat / (52.1) Par.?
mahattattvaṃ hyanantena avyaktena tu dhāryate // (52.2) Par.?
ādhārādheyabhāvena vikārāste vikāriṇām / (53.1) Par.?
pṛthvyādayo vikārāste paricchinnāḥ parasparam // (53.2) Par.?
parasparādhikāścaiva praviṣṭāśca parasparam / (54.1) Par.?
evaṃ parasparotpannā dhāryante ca parasparam // (54.2) Par.?
yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ / (55.1) Par.?
āsaṃste hyaviśeṣāśca viśeṣā anyaveśanāt // (55.2) Par.?
pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te / (56.1) Par.?
bhūtebhyaḥ paratas tebhyo hyalokaḥ sarvataḥ smṛtaḥ // (56.2) Par.?
tathā hyāloka ākāśe paricchinnāni sarvaśaḥ / (57.1) Par.?
pātre mahati pātrāṇi yathā hyantargatāni ca // (57.2) Par.?
bhavantyanyonyahīnāni parasparasamāśrayāt / (58.1) Par.?
tathā hyāloka ākāśe bhedāstvantargatāgatāḥ // (58.2) Par.?
kṛtānyetāni tattvāni anyonyasyādhikāni ca / (59.1) Par.?
yāvadetāni tattvāni tāvadutpattirucyate // (59.2) Par.?
jantūnāmiha saṃskāro bhūteṣvantargateṣu vai / (60.1) Par.?
pratyākhyāyeha bhūtāni kāryotpattir na vidyate // (60.2) Par.?
tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai / (61.1) Par.?
te kāraṇātmakāścaiva syurbhedā mahadādayaḥ // (61.2) Par.?
ityevaṃ saṃniveśo'yaṃ pṛthvyākrāntastu bhāgaśaḥ / (62.1) Par.?
saptadvīpasamudrāṇāṃ yāthātathyena vai mayā // (62.2) Par.?
vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi / (63.1) Par.?
viśvarūpaṃ pradhānasya parimāṇaikadeśinaḥ // (63.2) Par.?
etāvatsaṃniveśastu mayā samyakprakāśitaḥ / (64.1) Par.?
etāvadeva śrotavyaṃ saṃniveśasya pārthiva // (64.2) Par.?
Duration=0.19569802284241 secs.