Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): meteorology, weather

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2629
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ śrutvā kathāṃ divyāmabruvaṃllaumaharṣaṇim / (1.1) Par.?
sūryācandramasoś cāraṃ grahāṇāṃ caiva sarvaśaḥ // (1.2) Par.?
ṛṣaya ūcuḥ / (2.1) Par.?
bhramanti kathametāni jyotīṃṣi ravimaṇḍale / (2.2) Par.?
avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā // (2.3) Par.?
kaśca bhrāmayate tāni bhramanti yadi vā svayam / (3.1) Par.?
etadveditum icchāmas tato nigada sattama // (3.2) Par.?
sūta uvāca / (4.1) Par.?
bhūtasaṃmohanaṃ hyetadbruvato me nibodhata / (4.2) Par.?
pratyakṣamapi dṛśyaṃ tatsaṃmohayati vai prajāḥ // (4.3) Par.?
yo'sau caturdaśarkṣeṣu śiśumāro vyavasthitaḥ / (5.1) Par.?
uttānapādaputro'sau meḍhībhūto dhruvo divi // (5.2) Par.?
saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha / (6.1) Par.?
bhramantamanusarpanti nakṣatrāṇi ca cakravat // (6.2) Par.?
dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ / (7.1) Par.?
vātānīkamayair bandhairdhruve baddhaḥ prasarpati // (7.2) Par.?
teṣāṃ bhedaśca yogaśca tathā kālasya niścayaḥ / (8.1) Par.?
astodayāstathotpātā ayane dakṣiṇottare // (8.2) Par.?
viṣuvadgrahavarṇaśca sarvametaddhruveritam / (9.1) Par.?
jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ // (9.2) Par.?
dvitīya āvahanvāyurmeghāste tvabhisaṃśritāḥ / (10.1) Par.?
ito yojanamātrācca adhyardhavikṛtā api // (10.2) Par.?
vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ / (11.1) Par.?
puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ // (11.2) Par.?
śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā / (12.1) Par.?
kāmagānāṃ samṛddhānāṃ bhūtānāṃ nāśamicchatām // (12.2) Par.?
puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ / (13.1) Par.?
puṣkarāvartakā nāma kāraṇeneha śabditāḥ // (13.2) Par.?
nānārūpadharāścaiva mahāghorasvarāśca te / (14.1) Par.?
kalpāntavṛṣṭikartāraḥ kalpāntāgner niyāmakāḥ // (14.2) Par.?
vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ / (15.1) Par.?
yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā // (15.2) Par.?
samutpannaścaturvaktraḥ svayaṃ prabhuḥ / (16.1) Par.?
tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ // (16.2) Par.?
teṣāmāpyāyanaṃ dhūmaḥ sarveṣām viśeṣataḥ / (17.1) Par.?
teṣāṃ śreṣṭhaśca parjanyaścatvāraścaiva diggajāḥ // (17.2) Par.?
gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha / (18.1) Par.?
kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam // (18.2) Par.?
parjanyo diggajāścaiva hemante śītasambhavam / (19.1) Par.?
tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye // (19.2) Par.?
ṣaṣṭhaḥ parivaho nāma vāyusteṣāṃ parāyaṇaḥ / (20.1) Par.?
yau 'sau bibharti bhagavāngaṅgāmākāśagocarām // (20.2) Par.?
divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām / (21.1) Par.?
tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ // (21.2) Par.?
śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ / (22.1) Par.?
dakṣiṇena giriryo'sau hemakūṭa iti smṛtaḥ // (22.2) Par.?
udagdhimavataḥ śailasyottare caiva dakṣiṇe / (23.1) Par.?
puṇḍraṃ nāma samākhyātaṃ samyagvṛṣṭivivṛddhaye // (23.2) Par.?
tasminpravartate varṣaṃ tattuṣārasamudbhavam / (24.1) Par.?
tato himavato vāyurhimaṃ tatra samudbhavam // (24.2) Par.?
ānayatyātmavegena siñcayāno mahāgirim / (25.1) Par.?
himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param // (25.2) Par.?
ibhāsye ca tataḥ paścādidaṃ bhūtavivṛddhaye / (26.1) Par.?
varṣadvayaṃ samākhyātaṃ samyagvṛṣṭivivṛddhaye // (26.2) Par.?
meghāścāpyāyanaṃ caiva sarvametatprakīrtitam / (27.1) Par.?
sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate // (27.2) Par.?
varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā / (28.1) Par.?
śubhāśubhaphalānīha dhruvātsarvaṃ pravartate // (28.2) Par.?
dhruveṇādhiṣṭhitāścāpaḥ sūryo vai gṛhya tiṣṭhati / (29.1) Par.?
sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ // (29.2) Par.?
dahyamāneṣu teṣveva jaṅgamasthāvareṣu ca / (30.1) Par.?
dhūmabhūtāstu tā hyāpo niṣkrāmantīha sarvaśaḥ // (30.2) Par.?
tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam / (31.1) Par.?
tejobhiḥ sarvalokebhya ādatte raśmibhirjalam // (31.2) Par.?
samudrādvāyusaṃyogādvahantyāpo gabhastayaḥ / (32.1) Par.?
tatastvṛtuvaśātkāle parivartandivākaraḥ // (32.2) Par.?
niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ / (33.1) Par.?
abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ // (33.2) Par.?
tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye / (34.1) Par.?
vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ // (34.2) Par.?
mehanācca miher dhātor meghatvaṃ vyañjayanti ca / (35.1) Par.?
na bhraśyante tato hyāpastasmādabhrasya vai sthitiḥ / (35.2) Par.?
sraṣṭāsau vṛṣṭisargasya dhruveṇādhiṣṭhito raviḥ // (35.3) Par.?
dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ / (36.1) Par.?
grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam // (36.2) Par.?
cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam / (37.1) Par.?
ataḥ sūryarathasyāpi saṃniveśaṃ pracakṣate // (37.2) Par.?
sthitena tvekacakreṇa pañcāreṇa triṇābhinā / (38.1) Par.?
hiraṇmayenāṇunā vai aṣṭacakraikaneminā / (38.2) Par.?
cakreṇa bhāsvatā sūryaḥ syandanena prasarpiṇā // (38.3) Par.?
śatayojanasāhasro vistārāyāma ucyate / (39.1) Par.?
dviguṇā ca rathopasthādīṣādaṇḍaḥ pramāṇataḥ // (39.2) Par.?
sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu / (40.1) Par.?
asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ // (40.2) Par.?
chandobhirvājirūpaistairyathācakraṃ samāsthitaiḥ / (41.1) Par.?
vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ // (41.2) Par.?
tenāsau carati vyomni bhāsvānanudinaṃ divi / (42.1) Par.?
athāṅgāni tu sūryasya pratyaṅgāni rathasya ca / (42.2) Par.?
saṃvatsarasyāvayavaiḥ kalpitāni yathākramam // (42.3) Par.?
aharnābhistu sūryasya ekacakrasya vai smṛtaḥ / (43.1) Par.?
arāḥ saṃvatsarāstasya nemyaḥ ṣaḍṛtavaḥ smṛtāḥ // (43.2) Par.?
rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ / (44.1) Par.?
akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ // (44.2) Par.?
tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai / (45.1) Par.?
nimeṣaścānukarṣo'sya īṣā cāsya kalā smṛtā // (45.2) Par.?
yugākṣakoṭī te tasya arthakāmāvubhau smṛtau / (46.1) Par.?
saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā // (46.2) Par.?
gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca / (47.1) Par.?
paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam // (47.2) Par.?
cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ / (48.1) Par.?
sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ // (48.2) Par.?
akṣaḥ sahaiva cakreṇa bhramate'sau dhruveritaḥ / (49.1) Par.?
evamarthavaśāttasya saṃniveśo rathasya tu // (49.2) Par.?
tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ / (50.1) Par.?
tenāsau taraṇirdevo nabhasaḥ sarpate divam // (50.2) Par.?
yugākṣakoṭī te tasya dakṣiṇe syandanasya tu / (51.1) Par.?
bhramato bhramato raśmī tau cakrayugayostu vai // (51.2) Par.?
maṇḍalāni bhramante'sya khecarasya rathasya tu / (52.1) Par.?
kulālacakrabhramavanmaṇḍalaṃ sarvatodiśam // (52.2) Par.?
yugākṣakoṭī te tasya vātormī syandanasya tu / (53.1) Par.?
saṃkramete dhruvamaho maṇḍale sarvatodiśam // (53.2) Par.?
bhramatastasya raśmī te maṇḍale tūttarāyaṇe / (54.1) Par.?
vardhete dakṣiṇeṣvatra bhramato maṇḍalāni tu // (54.2) Par.?
yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu / (55.1) Par.?
dhruveṇa pragṛhītau tau rathau yau vanato ravim // (55.2) Par.?
ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite / (56.1) Par.?
tadā so'bhyantare sūryo bhramate maṇḍalāni tu // (56.2) Par.?
aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran / (57.1) Par.?
dhruveṇa mucyamānena punā raśmiyugena ca // (57.2) Par.?
tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu / (58.1) Par.?
udveṣṭayanvai vegena maṇḍalāni tu gacchati // (58.2) Par.?
Duration=0.51806092262268 secs.