Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3083
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śrutvaitattārakaḥ sarvamudghuṣṭaṃ devabandibhiḥ / (1.2) Par.?
sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitam // (1.3) Par.?
smṛtvā gharmārdrasarvāṅgaḥ padātirapadānugaḥ / (2.1) Par.?
mandirānnirjagāmāśu śokagrastena cetasā // (2.2) Par.?
kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ / (3.1) Par.?
sve sve svanīkeṣu tadā tvarāvismitacetasaḥ / (3.2) Par.?
yodhā dhāvata gṛhīta yojayadhvaṃ varūthinīm // (3.3) Par.?
kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ / (4.1) Par.?
kiṃ bāla yoddhukāmo'si krīḍa kandukalīlayā // (4.2) Par.?
tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ / (5.1) Par.?
bālatvādatha te buddhirevaṃ svalpārthadarśinī // (5.2) Par.?
kumāro'pi tamagrasthaṃ babhāṣe harṣayansurān / (6.1) Par.?
śṛṇu tāraka śāstrārthastava caiva nirūpyate // (6.2) Par.?
śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ / (7.1) Par.?
śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ // (7.2) Par.?
duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ / (8.1) Par.?
alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate // (8.2) Par.?
kumāre proktavatyevaṃ daityaścikṣepa mudgaram / (9.1) Par.?
kumārastaṃ nirasyātha vajreṇāmoghavarcasā // (9.2) Par.?
tataścikṣepa daityendro bhindipālamayomayam / (10.1) Par.?
kareṇa tacca jagrāha kārtikeyo'marārihā // (10.2) Par.?
gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām / (11.1) Par.?
tayā hatastato daityaścakampe'calarāḍiva // (11.2) Par.?
mene ca durjayaṃ daityastadā ṣaḍvadanaṃ raṇe / (12.1) Par.?
cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ // (12.2) Par.?
kupitaṃ tu tamālokya kālanemipurogamāḥ / (13.1) Par.?
sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam // (13.2) Par.?
sa taiḥ prahārair aspṛṣṭo vṛthākleśairmahādyutiḥ / (14.1) Par.?
raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ // (14.2) Par.?
kumāraṃ sāmaraṃ jaghnurbalino devakaṇṭakāḥ / (15.1) Par.?
kumārasya vyathā nābhūddaityāstranihatasya tu // (15.2) Par.?
prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ / (16.1) Par.?
devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat // (16.2) Par.?
tato'strairvārayāmāsa dānavānāmanīkinīm / (17.1) Par.?
tatastair niṣpratīkarais tāḍitāḥ surakaṇṭakāḥ // (17.2) Par.?
kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ / (18.1) Par.?
vidruteṣvatha daityeṣu hateṣu ca samantataḥ // (18.2) Par.?
tataḥ kruddho mahādaityastārako'suranāyakaḥ / (19.1) Par.?
jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām // (19.2) Par.?
jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ / (20.1) Par.?
śarairmayūrapatraiśca cakāra vimukhānsurān // (20.2) Par.?
tathā parairmahābhallairmayūraṃ guhavāhanam / (21.1) Par.?
bibheda tārakaḥ kruddhaḥ sa sainye'suranāyakaḥ // (21.2) Par.?
dṛṣṭvā parāṅmukhāndevānmuktaraktaṃ svavāhanam / (22.1) Par.?
jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām // (22.2) Par.?
bāhunā hemakeyūrarucireṇa ṣaḍānanaḥ / (23.1) Par.?
tato javānmahāsenastārakaṃ dānavādhipam // (23.2) Par.?
tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya / (24.1) Par.?
hato'syadya mayā śaktyā smara śastraṃ suśikṣitam // (24.2) Par.?
ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati / (25.1) Par.?
sā kumārabhujotsṛṣṭā tatkeyūraravānugā / (25.2) Par.?
bibheda daityahṛdayaṃ vajraśailendrakarkaśam // (25.3) Par.?
gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā / (26.1) Par.?
vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ // (26.2) Par.?
tasminvinihate daitye tridaśānāṃ mahotsave / (27.1) Par.?
nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt // (27.2) Par.?
stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ / (28.1) Par.?
jagmuḥ svāneva bhavanānbhūridhāmāna utsukāḥ // (28.2) Par.?
daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati / (29.1) Par.?
tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ // (29.2) Par.?
devā ūcuḥ / (30.1) Par.?
yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ / (30.2) Par.?
śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ // (30.3) Par.?
bahvāyuḥ subhagaḥ śrīmānkāntimāñchubhadarśanaḥ / (31.1) Par.?
bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ // (31.2) Par.?
saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet / (32.1) Par.?
sa muktaḥ kilbiṣaiḥ sarvairmahādhanapatirbhavet // (32.2) Par.?
bālānāṃ vyādhijuṣṭānāṃ rājadvāraṃ ca sevatām / (33.1) Par.?
tatparamaṃ divyaṃ sarvadā sarvakāmadam / (33.2) Par.?
tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ // (33.3) Par.?
Duration=0.2451069355011 secs.