Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4926
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sadyovraṇapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
sadyovraṇā ye sahasā sambhavantyabhighātataḥ / (1.3) Par.?
anantairapi tairaṅgam ucyate juṣṭam aṣṭadhā // (1.4) Par.?
ghṛṣṭāvakṛttavicchinnapravilambitapātitam / (2.1) Par.?
viddhaṃ bhinnaṃ vidalitaṃ tatra ghṛṣṭaṃ lasīkayā // (2.2) Par.?
raktaleśena vā yuktaṃ saploṣaṃ chedanāt sravet / (3.1) Par.?
avagāḍhaṃ tataḥ kṛttaṃ vicchinnaṃ syāt tato 'pi ca // (3.2) Par.?
pravilambi saśeṣe 'sthni patitaṃ pātitaṃ tanoḥ / (4.1) Par.?
sūkṣmāsyaśalyaviddhaṃ tu viddhaṃ koṣṭhavivarjitam // (4.2) Par.?
bhinnam anyad vidalitaṃ majjaraktapariplutam / (5.1) Par.?
prahārapīḍanotpeṣāt sahāsthnā pṛthutāṃ gatam // (5.2) Par.?
sadyaḥ sadyovraṇaṃ siñced atha yaṣṭyāhvasarpiṣā / (6.1) Par.?
tīvravyathaṃ kavoṣṇena balātailena vā punaḥ // (6.2) Par.?
kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca / (7.1) Par.?
kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ // (7.2) Par.?
sadyovraṇeṣvāyateṣu saṃdhānārthaṃ viśeṣataḥ / (8.1) Par.?
madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ // (8.2) Par.?
sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam / (9.1) Par.?
upavāso hitaṃ bhuktaṃ pratataṃ raktamokṣaṇam // (9.2) Par.?
ghṛṣṭe vidalite caiṣa sutarām iṣyate vidhiḥ / (10.1) Par.?
tayor hyalpaṃ sravatyasraṃ pākastenāśu jāyate // (10.2) Par.?
atyartham asraṃ sravati prāyaśo 'nyatra vikṣate / (11.1) Par.?
tato raktakṣayād vāyau kupite 'tirujākare // (11.2) Par.?
snehapānaparīṣekasvedalepopanāhanam / (12.1) Par.?
snehavastiṃ ca kurvīta vātaghnauṣadhasādhitam // (12.2) Par.?
iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ / (13.1) Par.?
saptāhād gatavege tu pūrvoktaṃ vidhim ācaret // (13.2) Par.?
prāyaḥ sāmānyakarmedaṃ vakṣyate tu pṛthak pṛthak / (14.1) Par.?
ghṛṣṭe rujaṃ nigṛhyāśu vraṇe cūrṇāni yojayet // (14.2) Par.?
kalkādīnyavakṛtte tu vicchinnapravilambinoḥ / (15.1) Par.?
sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam // (15.2) Par.?
asādhyaṃ sphuṭitaṃ netram adīrṇaṃ lambate tu yat / (16.1) Par.?
saṃniveśya yathāsthānam avyāviddhasiraṃ bhiṣak // (16.2) Par.?
pīḍayet pāṇinā padmapalāśāntaritena tat / (17.1) Par.?
tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ // (17.2) Par.?
vipakvam ājaṃ yaṣṭyāhvajīvakarṣabhakotpalaiḥ / (18.1) Par.?
sapayaskaiḥ paraṃ taddhi sarvanetrābhighātajit // (18.2) Par.?
galapīḍāvasanne 'kṣṇi vamanotkāsanakṣavāḥ / (19.1) Par.?
prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat // (19.2) Par.?
karṇe sthānāccyute syūte śrotastailena pūrayet / (20.1) Par.?
kṛkāṭikāyāṃ chinnāyāṃ nirgacchatyapi mārute // (20.2) Par.?
samaṃ niveśya badhnīyāt syūtvā śīghraṃ nirantaram / (21.1) Par.?
ājena sarpiṣā cātra pariṣekaḥ praśasyate // (21.2) Par.?
uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ / (22.1) Par.?
ghātaṃ śākhāsu tiryaksthaṃ gātre samyaṅniveśite // (22.2) Par.?
syūtvā vellitabandhena badhnīyād ghanavāsasā / (23.1) Par.?
carmaṇā goṣphaṇābandhaḥ kāryaścāsaṃgate vraṇe // (23.2) Par.?
pādau vilambimuṣkasya prokṣya netre ca vāriṇā / (24.1) Par.?
praveśya vṛṣaṇau sīvyet sevanyā tunnasaṃjñayā // (24.2) Par.?
kāryaśca goṣphaṇābandhaḥ kaṭyām āveśya paṭṭakam / (25.1) Par.?
snehasekaṃ na kurvīta tatra klidyati hi vraṇaḥ // (25.2) Par.?
kālānusāryagurvelājātīcandanaparpaṭaiḥ / (26.1) Par.?
śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam // (26.2) Par.?
chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena yuktitaḥ / (27.1) Par.?
badhnīyāt kośabandhena tato vraṇavad ācaret // (27.2) Par.?
kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā / (28.1) Par.?
śiraso 'pahṛte śalye vālavartiṃ praveśayet // (28.2) Par.?
mastuluṅgasruteḥ kruddho hanyād enaṃ calo 'nyathā / (29.1) Par.?
vraṇe rohati caikaikaṃ śanairapanayet kacam // (29.2) Par.?
mastuluṅgasrutau khāden mastiṣkān anyajīvajān / (30.1) Par.?
śalye hṛte 'ṅgād anyasmāt snehavartiṃ nidhāpayet // (30.2) Par.?
dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ / (31.1) Par.?
secayeccakratailena sūkṣmanetrārpitena tān // (31.2) Par.?
bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ / (32.1) Par.?
jvaro dāhastṛḍ ādhmānaṃ bhaktasyānabhinandanam // (32.2) Par.?
saṅgo viṇmūtramarutāṃ śvāsaḥ svedo 'kṣiraktatā / (33.1) Par.?
lohagandhitvam āsyasya syād gātre ca vigandhatā // (33.2) Par.?
āmāśayasthe rudhire rudhiraṃ chardayatyapi / (34.1) Par.?
ādhmānenātimātreṇa śūlena ca viśasyate // (34.2) Par.?
pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet / (35.1) Par.?
nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ // (35.2) Par.?
abhinno 'pyāśayaḥ sūkṣmaiḥ srotobhirabhipūryate / (36.1) Par.?
asṛjā syandamānena pārśve mūtreṇa vastivat // (36.2) Par.?
tatrāntarlohitaṃ śītapādocchvāsakarānanam / (37.1) Par.?
raktākṣaṃ pāṇḍuvadanam ānaddhaṃ ca vivarjayet // (37.2) Par.?
āmāśayasthe vamanaṃ hitaṃ pakvāśayāśrite / (38.1) Par.?
virecanaṃ nirūhaṃ ca niḥsnehoṣṇair viśodhanaiḥ // (38.2) Par.?
yavakolakulatthānāṃ rasaiḥ snehavivarjitaiḥ / (39.1) Par.?
bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām // (39.2) Par.?
atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk / (40.1) Par.?
kliṣṭacchinnāntrabhedena koṣṭhabhedo dvidhā smṛtaḥ // (40.2) Par.?
mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ / (41.1) Par.?
kliṣṭāntraḥ saṃśayī dehī chinnāntro naiva jīvati // (41.2) Par.?
yathāsvaṃ mārgam āpannā yasya viṇmūtramārutāḥ / (42.1) Par.?
vyupadravaḥ sa bhinne 'pi koṣṭhe jīvatyasaṃśayam // (42.2) Par.?
abhinnam antraṃ niṣkrāntaṃ praveśyaṃ na tvato 'nyathā / (43.1) Par.?
utpaṅgilaśirograstaṃ tad apyeke vadanti tu // (43.2) Par.?
prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ / (44.1) Par.?
praveśayet kᄆptanakho ghṛtenāktaṃ śanaiḥ śanaiḥ // (44.2) Par.?
kṣīreṇārdrīkṛtaṃ śuṣkaṃ bhūrisarpiḥpariplutam / (45.1) Par.?
aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayed api // (45.2) Par.?
tathāntrāṇi viśantyantastatkālaṃ pīḍayanti ca / (46.1) Par.?
vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat // (46.2) Par.?
tatpramāṇena jaṭharaṃ pāṭayitvā praveśayet / (47.1) Par.?
yathāsthānaṃ sthite samyak antre sīvyed anu vraṇam // (47.2) Par.?
sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat / (48.1) Par.?
veṣṭayitvānu paṭṭena ghṛtena pariṣecayet // (48.2) Par.?
pāyayeta tataḥ koṣṇaṃ citrātailayutaṃ payaḥ / (49.1) Par.?
mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye // (49.2) Par.?
anuvarteta varṣaṃ ca yathoktaṃ vraṇayantraṇām / (50.1) Par.?
udarān medaso vartiṃ nirgatāṃ bhasmanā mṛdā // (50.2) Par.?
avakīrya kaṣāyair vā ślakṣṇair mūlaistataḥ samam / (51.1) Par.?
dṛḍhaṃ baddhvā ca sūtreṇa vardhayet kuśalo bhiṣak // (51.2) Par.?
tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu / (52.1) Par.?
syād anyathā rug āṭopo mṛtyur vā chidyamānayā // (52.2) Par.?
sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet / (53.1) Par.?
kṣīraṃ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam // (53.2) Par.?
rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ / (54.1) Par.?
medogranthyuditaṃ tatra tailam abhyañjane hitam // (54.2) Par.?
tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam / (55.1) Par.?
haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ // (55.2) Par.?
pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇam uttamam / (56.1) Par.?
gūḍhaprahārābhihate patite viṣamoccakaiḥ // (56.2) Par.?
kāryaṃ vātāsrajit tṛptimardanābhyañjanādikam / (57.1) Par.?
viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam / (57.2) Par.?
vāsayet tailapūrṇāyāṃ droṇyāṃ māṃsarasāśinam // (57.3) Par.?
Duration=0.22019100189209 secs.