Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra badaryāśramamuttamam / (1.2) Par.?
sarvatīrthavaraṃ puṇyaṃ kathitaṃ śaṃbhunā purā // (1.3) Par.?
yaścaiṣa bhāratasyārthe tatra siddhaḥ kirīṭabhṛt / (2.1) Par.?
bhrātā te phālguno nāma viddhyenaṃ naradaivatam // (2.2) Par.?
naranārāyaṇau dvau tāvāgatau narmadātaṭe / (3.1) Par.?
jñānaṃ tasyaiva yo rājanbhaktimānvai janārdane // (3.2) Par.?
samaṃ paśyati sarveṣu sthāvareṣu careṣu ca / (4.1) Par.?
brāhmaṇaṃ śvapacaṃ caiva tatra prīto janārdanaḥ // (4.2) Par.?
aikātmyaṃ paśya kaunteya mayi cātmani nāntaram / (5.1) Par.?
naranārāyaṇābhyāṃ hi kṛtaṃ badarikāśramam // (5.2) Par.?
sthāpitaḥ śaṅkarastatra lokānugrahakāraṇāt / (6.1) Par.?
trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam // (6.2) Par.?
tatra gatvā śucirbhūtvā hyekarātropavāsakṛt / (7.1) Par.?
rajastamas tathā tyaktvā sāttvikaṃ bhāvamāśrayet // (7.2) Par.?
rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine / (8.1) Par.?
athavā ca caturdaśyām ubhau pakṣau ca kārayet // (8.2) Par.?
āśvinasya viśeṣeṇa kathitaṃ tava pāṇḍava / (9.1) Par.?
snāpayet parayā bhaktyā kṣīreṇa madhunā saha // (9.2) Par.?
dadhnā śarkarayā yuktaṃ ghṛtena samalaṃkṛtam / (10.1) Par.?
pañcāmṛtam idaṃ puṇyaṃ snāpayed vṛṣabhadhvajam // (10.2) Par.?
snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ / (11.1) Par.?
tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ // (11.2) Par.?
śāṭhyenāpi namaskāraḥ prayuktaḥ śūlapāṇine / (12.1) Par.?
saṃsāramūlabaddhānāmudveṣṭanakaro hi yaḥ // (12.2) Par.?
tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam / (13.1) Par.?
yenauṃ namaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ // (13.2) Par.?
yaḥ punaḥ snāpayed bhaktyā ekabhakto jitendriyaḥ / (14.1) Par.?
tasyāpi yatphalaṃ pārtha vakṣye talleśatastava // (14.2) Par.?
pīḍito vṛddhabhāvena tava bhaktyā vadāmyaham / (15.1) Par.?
te yānti paramaṃ sthānaṃ bhittvā bhāskaramaṇḍalam // (15.2) Par.?
saṃsāre sarvasaukhyānāṃ nilayāste bhavanti ca / (16.1) Par.?
āścaryaṃ jñātivargāṇāṃ dharmāṇāṃ nilayāstu te // (16.2) Par.?
sampannāḥ sarvakāmaiste pṛthivyāṃ pṛthivīpate / (17.1) Par.?
śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam // (17.2) Par.?
yogyaiśca brāhmaṇair rājankulīnairvedapāragaiḥ / (18.1) Par.?
surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ // (18.2) Par.?
āryadeśaprasūtaiśca ślakṣṇaiścaiva surūpibhiḥ / (19.1) Par.?
kārayetpiṇḍadānaṃ vai bhāskare kutapasthite // (19.2) Par.?
pitṝṇāṃ paramaṃ lokaṃ yadīccheddharmanandana / (20.1) Par.?
varjayettānprayatnena kāṇānduṣṭāṃśca dāmbhikān // (20.2) Par.?
tasmātsarvaprayatnena yogyaṃ vipraṃ samāśrayet / (21.1) Par.?
narakānmocayetpretānkumbhīpākapurogamān // (21.2) Par.?
mokṣo bhavati sarveṣāṃ pitṝṇāṃ nṛpanandana / (22.1) Par.?
viprebhyaḥ kāñcanaṃ dadyātprīyatāṃ me pitāmahaḥ // (22.2) Par.?
annaṃ ca dāpayettatra bhaktyā vastraṃ ca bhārata / (23.1) Par.?
gāṃ vṛṣaṃ medinīṃ dadyācchatraṃ śastaṃ nṛpottama // (23.2) Par.?
sa pumānsvargamāpnoti ityevaṃ śaṅkaro 'bravīt / (24.1) Par.?
prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena vā // (24.2) Par.?
anāśakena vā bhūyaḥ sa gacchecchivamandiram / (25.1) Par.?
naranārāyaṇītīre devadroṇyāṃ ca yo nṛpa // (25.2) Par.?
sa vasedīśvarasyāgre yāvad indrāścaturdaśa / (26.1) Par.?
punaḥ svargāccyutaḥ so 'pi rājā bhavati vīryavān // (26.2) Par.?
sarvaiśvaryaguṇairyuktaḥ prajāpālanatatparaḥ / (27.1) Par.?
tataḥ smarati tattīrthaṃ punarevāgamiṣyati // (27.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nārāyaṇītīrthamāhātmyavarṇanaṃ nāma pañcanavatitamo 'dhyāyaḥ // (28.1) Par.?
Duration=0.079346895217896 secs.