Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4718
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja kusumeśvaramuttamam / (1.2) Par.?
dakṣiṇe narmadākūle upapātakanāśanam // (1.3) Par.?
kāmena sthāpito devaḥ kusumeśvarasaṃjñitaḥ / (2.1) Par.?
khyātaḥ sarveṣu lokeṣu devadevaḥ sanātanaḥ // (2.2) Par.?
kāmo manobhavo viśvaḥ kusumāyudhacāpabhṛt / (3.1) Par.?
sa kāmān dadāti sarvān pūjito mīnaketanaḥ // (3.2) Par.?
tena nirdagdhakāyena cārādhya parameśvaram / (4.1) Par.?
anaṅgena tathā prāptamaṅgitvaṃ narmadātaṭe // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
aṅgibhṛtasya nāśatvamanaṅgasya tu me vada / (5.2) Par.?
na śrutaṃ na ca me dṛṣṭaṃ bhūtapūrvaṃ kadācana // (5.3) Par.?
etatsarvaṃ yathā vṛttamācakṣva dvijasattama / (6.1) Par.?
śrotumicchāmi viprendra bhīmārjunayamaiḥ saha // (6.2) Par.?
śrīmārkaṇḍeya uvāca / (7.1) Par.?
ādau kṛtayuge tāta devadevo maheśvaraḥ / (7.2) Par.?
tapaścacāra vipulaṃ gaṅgāsāgarasaṃsthitaḥ // (7.3) Par.?
tena sampāditā lokāstapasā sasurāsurāḥ / (8.1) Par.?
jagmuste śaraṇaṃ sarve devadevaṃ śacīpatim // (8.2) Par.?
vyāpakaḥ sarvabhūtānāṃ devadevo maheśvaraḥ / (9.1) Par.?
saṃtāpayati lokāṃstrīṃstannivāraya gopate // (9.2) Par.?
śrutvā tadvacanaṃ teṣāṃ devānāṃ balavṛtrahā / (10.1) Par.?
cintayāmāsa manasā tapovighnāyacādiśat // (10.2) Par.?
apsarāṃ menakāṃ rambhāṃ ghṛtācīṃ ca tilottamām / (11.1) Par.?
vasantaṃ kokilaṃ kāmaṃ dakṣiṇānilamuttamam // (11.2) Par.?
gatvā tatra mahādevaṃ tapaścaraṇatatparam / (12.1) Par.?
kṣobhayadhvaṃ yathānyāyaṃ gaṅgāsāgaravāsinam // (12.2) Par.?
evamuktāstu te sarve devarājena bhārata / (13.1) Par.?
devāpsaraḥsamopetā jagmuste harasannidhau // (13.2) Par.?
vasantamāse kusumākarākule mayūradātyūhasukokilākule / (14.1) Par.?
pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule // (14.2) Par.?
tena saṃmūrchitāḥ sarve saṃsargācca khagottamāḥ / (15.1) Par.?
madhumādhavagandhena sakinnaramahoragāḥ // (15.2) Par.?
yāvad ālokate tāvattadvanaṃ vyākulīkṛtam / (16.1) Par.?
vīkṣate madanāviṣṭaṃ daśāvasthāgataṃ janam // (16.2) Par.?
devadevo 'pi devānām avasthātritayaṃ gataḥ / (17.1) Par.?
sāttvikīṃ rājasīṃ rājaṃstāmasīṃ tāṃ śṛṇuṣva me // (17.2) Par.?
ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam / (18.1) Par.?
anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ // (18.2) Par.?
evaṃ dṛṣṭaḥ sa devena saśaraḥ saśarāsanaḥ / (19.1) Par.?
bhasmībhūto gataḥ kāmo vināśaḥ sarvadehinām // (19.2) Par.?
kāmaṃ dṛṣṭvā kṣayaṃ yātaṃ tatra devāpsarogaṇāḥ / (20.1) Par.?
bhītā yathāgataṃ sarve jagmuścaiva diśo daśa // (20.2) Par.?
kāmena rahitā lokāḥ sasurāsuramānavāḥ / (21.1) Par.?
brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ // (21.2) Par.?
sīdamānaṃ jagad dṛṣṭvā tamūcuḥ parameṣṭhinam / (22.1) Par.?
jānāsi tvaṃ jagaccheṣaṃ prabho maithunasambhavāt // (22.2) Par.?
prajāḥ sarvā viśuṣyanti kāmena rahitā vibho // (23.1) Par.?
etacchrutvā vacasteṣāṃ devānāṃ prapitāmahaḥ / (24.1) Par.?
jagāma sahitas tatra yatra devo maheśvaraḥ // (24.2) Par.?
atoṣayajjagannāthaṃ sarvabhūtamaheśvaram / (25.1) Par.?
stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ // (25.2) Par.?
tatas tuṣṭo mahādevo devānāṃ parameśvaraḥ / (26.1) Par.?
uvāca madhurāṃ vāṇīṃ devānbrahmapurogamān // (26.2) Par.?
kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam / (27.1) Par.?
devatānām ṛṣīṇāṃ ca kathyatāṃ mama māciram // (27.2) Par.?
devā ūcuḥ / (28.1) Par.?
kāmanāśājjagannāśo bhavitāyaṃ carācare / (28.2) Par.?
trailokyaṃ tvaṃ punaḥ śambho utpādayitum arhasi // (28.3) Par.?
etacchrutvā vacas teṣāṃ vimṛśya parameśvaraḥ / (29.1) Par.?
cintayāmāsa kāmasya vigrahaṃ bhuvi durlabham // (29.2) Par.?
ājagāma tataḥ śīghram anaṅgo hyaṅgatāṃ gataḥ / (30.1) Par.?
prāṇadaḥ sarvabhūtānāṃ paśyatāṃ nṛpasattama // (30.2) Par.?
tataḥ śaṅkhaninādena bherīṇāṃ niḥsvanena ca / (31.1) Par.?
abhyanandaṃs tato devaṃ surāsuramahoragāḥ // (31.2) Par.?
namaste devadeveśa kṛtārthāḥ surasattamāḥ / (32.1) Par.?
visarjitāḥ punarjagmur yathāgatam arindama // (32.2) Par.?
gateṣu sarvadeveṣu kāmadevo 'pi bhārata / (33.1) Par.?
tapaścacāra vipulaṃ narmadātaṭamāśritaḥ // (33.2) Par.?
tapojapakṛśībhūto divyaṃ varṣaśataṃ kila / (34.1) Par.?
mahābhūtairvighnakaraiḥ pīḍyamānaḥ samantataḥ // (34.2) Par.?
ātmavighnavināśārthaṃ saṃsmṛtaḥ kuṇḍaleśvaraḥ / (35.1) Par.?
cakāra rakṣāṃ sarvatra śarapāte nṛpottama // (35.2) Par.?
tatastuṣṭo mahādevo dṛḍhabhaktyā varapradaḥ / (36.1) Par.?
vareṇa chandayāmāsa kāmaṃ kāmavināśanaḥ // (36.2) Par.?
jñātvā tuṣṭaṃ mahādevamuvāca jhaṣaketanaḥ / (37.1) Par.?
praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam // (37.2) Par.?
yadi tuṣṭo 'si deveśa yadi deyo varo mama / (38.1) Par.?
atra tīrthe jagannātha sadā saṃnihito bhava // (38.2) Par.?
tatheti coktvā vacanaṃ devadevo maheśvaraḥ / (39.1) Par.?
jagāmākāśamāviśya stūyamāno 'psarogaṇaiḥ // (39.2) Par.?
gate cādarśanaṃ deve kāmadevo jagadgurum / (40.1) Par.?
sthāpayāmāsa rājendra kusumeśvarasaṃjñitam // (40.2) Par.?
tatra tīrthe tu yaḥ snātvā hyupavāsaparāyaṇaḥ / (41.1) Par.?
caitramāse caturdaśyāṃ madanasya dine 'thavā // (41.2) Par.?
prabhāte vimale prāpte snātvā pūjya divākaram / (42.1) Par.?
tilamiśreṇa toyena tarpayet pitṛdevatāḥ // (42.2) Par.?
kṛtvā snānaṃ vidhānena pūjayitvā ca taṃ nṛpa / (43.1) Par.?
piṇḍanirvapaṇaṃ kuryāt tasya puṇyaphalaṃ śṛṇu // (43.2) Par.?
sattrayājiphalaṃ yacca labhate dvādaśābdikam / (44.1) Par.?
piṇḍadānātphalaṃ tacca labhate nātra saṃśayaḥ // (44.2) Par.?
aṅkullamūle yaḥ piṇḍaṃ pitṝnuddiśya dāpayet / (45.1) Par.?
tasya te dvādaśābdāni tṛptiṃ yānti pitāmahāḥ // (45.2) Par.?
kṛmikīṭapataṅgā ye tatra tīrthe yudhiṣṭhira / (46.1) Par.?
prāpnuvanti mṛtāḥ svargaṃ kiṃ punarye narā mṛtāḥ // (46.2) Par.?
saṃnyāsaṃ kurute yo 'tra jitakrodho jitendriyaḥ / (47.1) Par.?
kusumeśe naro bhaktyā sa gacchecchivamandiram // (47.2) Par.?
tatra divyāpsarobhiśca devagandharvagāyanaiḥ / (48.1) Par.?
krīḍate sevyamānastu kalpakoṭiśataṃ nṛpa // (48.2) Par.?
pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ / (49.1) Par.?
jāyate rājarājendraiḥ pūjyamāno nṛpo mahān // (49.2) Par.?
surūpaḥ subhago vāgmī vikrānto matimāñchuciḥ / (50.1) Par.?
jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ // (50.2) Par.?
etatpuṇyaṃ pāpaharaṃ tīrthakoṭiśatādhikam / (51.1) Par.?
kusumeśeti vikhyātaṃ sarvadevanamaskṛtam // (51.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kusumeśvaratīrthamāhātmyavarṇanaṃ nāma pañcāśadadhikaśatatamo 'dhyāyaḥ // (52.1) Par.?
Duration=0.46277093887329 secs.