Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): puṃsavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇena brāhmaṇyām utpannaḥ prāgupanayanājjāta ityabhidhīyate // (1.1) Par.?
upanītamātro vratānucārī vedānāṃ kiṃcid adhītya brāhmaṇaḥ // (2.1) Par.?
ekāṃ śākhām adhītya śrotriyaḥ // (3.1) Par.?
aṅgādhyāyyanūcānaḥ // (4.1) Par.?
kalpādhyāyī ṛṣikalpaḥ // (5.1) Par.?
sūtrapravacanādhyāyī bhrūṇaḥ // (6.1) Par.?
caturvedādṛṣiḥ // (7.1) Par.?
ata ūrdhvaṃ devaḥ // (8.1) Par.?
atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte // (9.1) Par.?
ahatānāṃ ca vāsasāṃ paridhānaṃ sāyaṃ prātaś cālaṅkaraṇam iṣupratodayośca dhāraṇamagniparicaryā ca // (10.1) Par.?
caturthyāṃ pakvahoma upasaṃveśanaṃ ca // (11.1) Par.?
atha yadi kāmayetānūcānaṃ janayeyam iti dvādaśarātram etadvrataṃ caret // (12.1) Par.?
vratānte pakvahoma upasaṃveśanaṃ ca // (13.1) Par.?
atha yadi kāmayeta ṛṣikalpaṃ janayeyam iti māsam etad vrataṃ caret // (14.1) Par.?
vratānte pakvahoma upasaṃveśanaṃ ca // (15.1) Par.?
atha yadi kāmayeta bhrūṇaṃ janayeyam iti caturo māsān etad vrataṃ caret // (16.1) Par.?
vratānte pakvahoma upasaṃveśanaṃ ca // (17.1) Par.?
atha yadi kāmayeta ṛṣiṃ janayeyam iti ṣaṇmāsān etad vrataṃ caret // (18.1) Par.?
vratānte pakvahoma upasaṃveśanaṃ ca // (19.1) Par.?
atha yadi kāmayeta devaṃ janayeyam iti saṃvatsaram etad vrataṃ caret // (20.1) Par.?
vratānte pakvahoma upasaṃveśanaṃ ca // (21.1) Par.?
atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti // (22.1) Par.?
naināmupeyāt // (23.1) Par.?
nāraṇye // (24.1) Par.?
na parācīm // (25.1) Par.?
na snāti // (26.1) Par.?
nābhyaṅkte // (27.1) Par.?
na pralikhate // (28.1) Par.?
nāṅkte // (29.1) Par.?
na dato dhāvate // (30.1) Par.?
na nakhāni nikṛntate // (31.1) Par.?
na kṛṇatti // (32.1) Par.?
na rajjuṃ sṛjati // (33.1) Par.?
na parṇena pibati // (34.1) Par.?
na kharveṇa pibati // (35.1) Par.?
tasyai kharvasnisro rātrīrvrataṃ cared añjalinā vā pibed akharveṇa vā pātreṇa prajāyai gopīthāya iti brāhmaṇam // (36.1) Par.?
caturthyāṃ snātāyāṃ niśāyām alaṃkṛtya śayane 'bhimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / (37.1) Par.?
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te // (37.2) Par.?
yathāgnigarbhā pṛthivī dyauryathendreṇa garbhiṇī / (38.1) Par.?
vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhātu te // (38.2) Par.?
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati / (39.1) Par.?
garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā // (39.2) Par.?
hiraṇyayī araṇī yaṃ nirmanthato aśvinā / (40.1) Par.?
taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtave // (40.2) Par.?
nejameṣa parāpata saputraḥ punarāpata / (41.1) Par.?
asyai me putrakāmāyai garbhamādhehi yaḥ pumān iti // (41.2) Par.?
athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti // (42.1) Par.?
ātmānaṃ pratyabhimṛśate ahaṃ garbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ / (43.1) Par.?
ahaṃ prajā ajanayan pitṝṇāmahaṃ janibhyo aparīṣu putrān iti // (43.2) Par.?
athaināmupaiti tāṃ pūṣañ chivatamomarayasva yasyāṃ bījaṃ manuṣyā vapanti / (44.1) Par.?
yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham iti // (44.2) Par.?
sa evameva caturthīprabhṛtyāṣoḍaśīm uttarām uttarāṃ yugmām upaiti // (45.1) Par.?
prajāniḥśreyasam ṛtugamanam ityācāryāḥ // (46.1) Par.?
sarvāṇyupagamanāni mantravanti bhavantīti bodhāyanaḥ // (47.1) Par.?
yaccādau yaccartāviti śālikiḥ // (48.1) Par.?
Duration=0.086665868759155 secs.