Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5328
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Streit zwischen Brahmā und Viṣṇu
sūta uvāca / (1.1) Par.?
purā vivādo hy abhavad brahmaviṣṇvor nṛpottama / (1.2) Par.?
ahaṃ śreṣṭhaś cāham iti tayor yuddham abhūt tadā // (1.3) Par.?
tatra hy āvirabhūl liṅgam īśvaraś cāyayau nṛpa / (2.1) Par.?
śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ // (2.2) Par.?
asya liṅgasya mūrdhānaṃ mūlaṃ vā yo 'bhipaśyati / (3.1) Par.?
sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi // (3.2) Par.?
ity ukte haṃsarūpeṇa brahmā draṣṭuṃ śiro yayau / (4.1) Par.?
viṣṇur varāharūpo 'dhaḥ mūlaṃ draṣṭum agān nṛpa // (4.2) Par.?
dhāvann ūrdhvamukho brahmā madhye dṛṣṭvā tu ketakīṃ / (5.1) Par.?
liṅgāt tuṅgād vigalitāṃ tāṃ kṛtvā sākṣiṇīṃ vidhiḥ // (5.2) Par.?
śivasya sannidhiṃ prāpa viṣṇuḥ kūrmāvadhiṃ gataḥ / (6.1) Par.?
liṅgamūlam adṛṣṭvaiva harasyāntikam āyayau // (6.2) Par.?
tataḥ śivena pṛṣṭas tu brahmā provāca śaṅkaram / (7.1) Par.?
dṛṣṭaṃ mayā śira iti sākṣiṇī ketakī yataḥ // (7.2) Par.?
ketaky api tathety āha viṣṇuṃ papraccha śaṅkaraḥ / (8.1) Par.?
tato harir haraṃ prāha mayā mūlaṃ na lokitam // (8.2) Par.?
kruddhaś cāsatyavacanāt ketakīm aśapat tadā / (9.1) Par.?
kūṭasākṣyāparādhena ayogyā bhava me 'rcane // (9.2) Par.?
brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape / (10.1) Par.?
tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ // (10.2) Par.?
tata utpādayāmāsa kopād utkaṭabhairavam / (11.1) Par.?
uvāca bhairavaṃ śambhuḥ sraṣṭur ūrdhvaṃ śiro hara // (11.2) Par.?
tac chrutvā bhairavaḥ śīghraṃ sraṣṭur ūrdhvaṃ śiro 'hanat / (12.1) Par.?
sa brahmahatyāgrastaḥ san babhrāma jagatītalam // (12.2) Par.?
tato brahmā cintayitvā gokarṇaṃ prāpya tatra hi / (13.1) Par.?
śataśṛṅgagirau liṅgaṃ tīrthaṃ kṛtvā girer adhaḥ // (13.2) Par.?
tapaḥ kṛtvā ca suciraṃ pratyakṣīkṛtya śaṅkaram / (14.1) Par.?
yajñe pūjām avāpya svāṃ mūrtiṃ saṃsthāpya tatra tu // (14.2) Par.?
satyalokaṃ yayau brahmā yathākāmaṃ kurūdvaha / (15.1) Par.?
brahmakuṇḍe naraḥ snātvā brahmeśaṃ paripūjya ca // (15.2) Par.?
tanmūrtiṃ pūjayed rājan dīrghāyuṣmān bhavet dhruvam / (16.1) Par.?
sūta uvāca / (16.2) Par.?
ketaky apy āśramaṃ kṛtvā tīrthaṃ kṛtvā tu nirmalam // (16.3) Par.?
haraṃ saṃtoṣya tapasā bhaktyā cānanyapūrvayā / (17.1) Par.?
śivarātrau puṇyadine pūjāyogyā babhūva sā // (17.2) Par.?
taddine tāṃ samādāya bhaktyā yaś cārcayec chivam / (18.1) Par.?
sarvakratuphalaṃ tasya bhavaty eva na saṃśayaḥ // (18.2) Par.?
kūṭasākṣyabhavaṃ pāpaṃ tatra snānād vinaśyati / (19.1) Par.?
sūta uvāca / (19.2) Par.?
bhairavo 'pi tataḥ prāpya gokarṇaṃ kṣatram uttamam // (19.3) Par.?
tatrāśramapadaṃ kṛtvā cacāra sumahat tapaḥ / (20.1) Par.?
ghaṇṭākarṇena sahito divyavarṣasahasrakam // (20.2) Par.?
tatas tattapasā śambhus tuṣṭa āgatya cābravīt / (21.1) Par.?
kālabhairava tuṣṭo 'smi varaṃ varaya kāṅkṣitam // (21.2) Par.?
bhairava uvāca / (22.1) Par.?
brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam // (22.2) Par.?
tanmokṣaṃ me kuru vibho yadi tuṣṭo 'si śaṅkara / (23) Par.?
śaṅkara uvāca / (23.1) Par.?
matprasādād bhairavādya brahmahatyā vināśitā / (23.2) Par.?
pātā sukṛtināṃ tvaṃ hi śāstā duṣkṛtināṃ bhava // (23.3) Par.?
gaccha śīghraṃ kurukṣetraṃ viṣṇur mokṣyati tatra tu / (24.1) Par.?
ghaṇṭākarṇo 'pi samprāpya kṣetrapālatvam añjasā // (24.2) Par.?
tatrovāsa yathākāmaṃ tatraivāntardadhe śivaḥ / (25.1) Par.?
tataḥ sa bhairavo brahmakapālena samanvitaḥ // (25.2) Par.?
kurukṣetraṃ samāsādya tatra dṛṣṭvā janārdanam / (26.1) Par.?
tatra kṣiptvā kapālaṃ tu gokarṇaṃ punar āgamat // (26.2) Par.?
tatraiva vasatiṃ cakre ghaṇṭākarṇena saṃyutaḥ / (27.1) Par.?
śikṣakaḥ pāpināṃ nityaṃ rakṣant sukṛtiśālinām // (27.2) Par.?
Pārvatī verflucht Vināyaka (Gaṇeśa)
sūta uvāca / (28.1) Par.?
haranetrāgninā dagdhe manmathe munayo nṛpa / (28.2) Par.?
śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan // (28.3) Par.?
hara uvāca / (29.1) Par.?
itaḥ paraṃ na tasyāṅgaṃ cittajanmā bhaviṣyati / (29.2) Par.?
vaivasvate 'ntare viprāḥ kṛṣṇe putratvam āpnuyāt // (29.3) Par.?
ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ / (30.1) Par.?
aikṣiṣṭa pārvatīṃ śambhur lalāṭāt teja āpatat // (30.2) Par.?
svasyākṛtiḥ kumāro 'bhūd gauryai taṃ pradadau śivaḥ / (31.1) Par.?
vināyakākhyāṃ gamitaḥ kadācit pārvatī nṛpa // (31.2) Par.?
taṃ dṛṣṭvā tanayaṃ devī taṃ bhartāram amanyata / (32.1) Par.?
tato jñātvātmajaṃ krodhād aśapad vikṛto bhava // (32.2) Par.?
gajānano daśabhujaḥ kharvapādāmbujadvayaḥ / (33.1) Par.?
lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ // (33.2) Par.?
śaṅkaraḥ sthātmajaṃ dṛṣṭvā pṛṣṭaḥ ka iti pārvatīm / (34.1) Par.?
vināyakas tava suta iti sarvaṃ jagāda ha // (34.2) Par.?
śivaḥ svaputram ādāya idaṃ vacanam abravīt / (35.1) Par.?
mātṛśāpāt tu vairūpyaṃ tava prāptaṃ gajānana // (35.2) Par.?
idam eva yathā bhūyāt punaḥ saurūpyam ātmanaḥ / (36.1) Par.?
tathā gokarṇam āsādya tapaḥ kuru vināyaka // (36.2) Par.?
so 'pi gokarṇam āsādya tīrthaṃ kṛtvā sunirmalam / (37.1) Par.?
tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ // (37.2) Par.?
devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata / (38.1) Par.?
vināyaka uvāca / (38.2) Par.?
mātṛśāpavimokṣaṃ ca dehi me parameśvara // (38.3) Par.?
śiva uvāca / (39.1) Par.?
vairūpyaṃ tava saurūpyaṃ bhavaty eva gajānana / (39.2) Par.?
gaṇānām adhipaś caiva vighnānām adhipo bhava // (39.3) Par.?
tato devāḥ svāyudhāni dadus tasmai mudānvitāḥ / (40.1) Par.?
viṣṇuḥ svatanayāṃ śaktiṃ dadau tasmai narādhipa // (40.2) Par.?
iti dattvā varaṃ tasmai rudrādyā devatāgaṇāḥ / (41.1) Par.?
vināyakena sahitās tatraivāntardadhuḥ surāḥ // (41.2) Par.?
tīrthe vaināyake snātvā gaṇānāntveti mantrataḥ / (42.1) Par.?
pūjayec ca gaṇādhyakṣaṃ sarvān kāmān avāpnuyāt // (42.2) Par.?
Prahlāda
sūta uvāca / (43.1) Par.?
hiraṇyakaśipoḥ putraḥ prahlādākhyo mahāsuraḥ / (43.2) Par.?
pitṛdrohaṃ samādhāya tato nāradavākyataḥ // (43.3) Par.?
gokarṇaṃ kṣetram āsādya koṭitīrthasya dakṣiṇe / (44.1) Par.?
nṛsiṃhamūrtiṃ saṃsthāpya tapas tepe yatātmavān // (44.2) Par.?
tataḥ prasanno bhagavān narasiṃhaḥ samāgamat / (45.1) Par.?
tvaṃ varaṃ varayety āha prahlādo vākyam abravīt // (45.2) Par.?
mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya / (46.1) Par.?
śrībhagavān uvāca / (46.2) Par.?
pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā // (46.3) Par.?
vaiśākhe śuklabhūte tu māṃ pūjayati yo naraḥ / (47.1) Par.?
pitṛdrohādikaṃ pāpaṃ vilayaṃ yāti tatkṣaṇāt // (47.2) Par.?
ity uktvā nṛharis tatra tasyāṃ mūrtau vyalīyata / (48.1) Par.?
iti labdhvā varaṃ so 'pi prahlādaḥ svapuraṃ yayau // (48.2) Par.?
D¦mon Bāṇa und Kṛṣṇa
sūta uvāca / (49.1) Par.?
uṣā bāṇāsurasutā kṛṣṇapautraṃ jahāra ca / (49.2) Par.?
adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat // (49.3) Par.?
tato nāradavākyena gokarṇaṃ kṣetram āgamat / (50.1) Par.?
sa snātvā koṭitīrthe tu pūjayitvā mahābalam // (50.2) Par.?
vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ / (51.1) Par.?
śivaḥ pratyakṣatāṃ prāpta uvāca madhusūdanam // (51.2) Par.?
kṛṣṇaviṣṇo mahābāho māṃ jitvā samare 'dhunā / (52.1) Par.?
bāṇasya darpahananaṃ kṛtvāpnuhi svapautrakam // (52.2) Par.?
ity uktvāntardadhe śambhuḥ kṛṣṇo dvāravatīṃ yayau / (53.1) Par.?
bāṇāsuraṃ vijitvā tu svapautraṃ labdhavān nṛpa // (53.2) Par.?
tāṃ kṛṣṇamūrtiṃ saṃpūjya naraḥ kāmān avāpnuyāt / (54.1) Par.?
durvāsā vai muniśreṣṭho dattātreyeṇa saṃyutaḥ // (54.2) Par.?
tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha / (55.1) Par.?
Veden und Śāstras
śaṅkhāsureṇāpahṛtā vedāḥ śāstrāṇi pārthiva // (55.2) Par.?
gokarṇaṃ kṣetram āsādya liṅgaṃ kṛtvā pṛthak pṛthak / (56.1) Par.?
tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt // (56.2) Par.?
tuṣṭo 'smi nitarāṃ vedāḥ śāstrāṇi tapasā ca vaḥ / (57.1) Par.?
vedaśāstrāṇy ūcuḥ / (57.2) Par.?
śaṅkhāsureṇāpahṛtā vayaṃ sarve janārdana // (57.3) Par.?
asmān uddhara liṅgāni loke pūjyāni santu vai / (58.1) Par.?
śrībhagavān uvāca / (58.2) Par.?
vyāsāvatāraṃ kṛtvā tu tīrthayātrāpadeśataḥ // (58.3) Par.?
atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam / (59.1) Par.?
ye pūjayanti liṅgāni vedaśāstrayutā bhuvi // (59.2) Par.?
saptajanma bhaveyur vai tadante mokṣam āpnuyuḥ / (60.1) Par.?
iti tebhyo varaṃ datvā tatraivāntardadhe hariḥ // (60.2) Par.?
vyāsaḥ parāśarasutas tīrthayātrāṃ kramāc caran / (61.1) Par.?
gokarṇaṃ kṣetram āsādya tapas tepe yatātmavān // (61.2) Par.?
śukam utpādayāmāsa tathāpi tapa ācarat / (62.1) Par.?
evaṃ tapasyatas tasya prasanno 'bhūn maheśvaraḥ // (62.2) Par.?
uvāca vyāsaṃ nṛpate vyāsa te 'dyāśramaḥ śubhaḥ / (63.1) Par.?
tamo 'sureṇa pāpena vedāḥ śāstrāṇi khaṇḍitāḥ // (63.2) Par.?
vibhājayasva tānt sarvān adhīyīran dvijā bhuvi / (64.1) Par.?
ity uktvāntardadhe śambhur vyāsas tu tadanantaram // (64.2) Par.?
vedāñchāstrāṇi ca tadā vibhāgaṃ kṛtavān nṛpa / (65.1) Par.?
śuko 'pi tapa āsthāya yogasiddhim avāptavān // (65.2) Par.?
Aufz¦hlung von Munis usw, die Siddhi erhalten haben
sūta uvāca / (66.1) Par.?
viśvakarmā tapas taptvā gokarṇe liṅgam uttamam / (66.2) Par.?
pūjayitvā vidhānena brahmāṇaṃ paryatoṣayat // (66.3) Par.?
prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān / (67.1) Par.?
sūta uvāca / (67.2) Par.?
gautamena purā śakraḥ śapto 'bhūt kāmalolupaḥ // (67.3) Par.?
liṅgaṃ saṃsthāpya gokarṇe tapa ādhāya bhaktitaḥ / (68.1) Par.?
paritoṣya maheśānaṃ tapasā siddhim āptavān // (68.2) Par.?
gautamo 'pi muniśreṣṭhas tyaktvāhalyāṃ tato vane / (69.1) Par.?
bhuvaḥ pradakṣiṇaṃ kurvan gokarṇaṃ kṣetram āgamat // (69.2) Par.?
liṅgaṃ tatra pratiṣṭhāpya tapasā siddhim āptavān / (70.1) Par.?
tṛṇāgnir api viprendras tapasā siddhim āptavān // (70.2) Par.?
kāśyapo 'pi muniśreṣṭhaḥ kapotākhyo mahāmuniḥ / (71.1) Par.?
surasā nāgamātā ca kesarī hanumatpitā // (71.2) Par.?
viśvedevāś ca vasavo grahendrāś ca bhṛgur muniḥ / (72.1) Par.?
jamadagniḥ kratuś caiva tathaivāpsarasāṃ gaṇaḥ // (72.2) Par.?
śataśṛṅge tapaḥ kṛtvā siddhiṃ prāptāḥ purā nṛpa / (73.1) Par.?
atrer aṅgirasaś caiva tathā bhaumasya cāśramaḥ // (73.2) Par.?
eteṣām āśramaṃ puṇyaṃ tīrthaṃ caiva yathākramam / (74.1) Par.?
darśanād eva pāpāni jñānājñānakṛtāni ca // (74.2) Par.?
naśyanty eva na saṃdeho nṛṇāṃ bharatasattama / (75.1) Par.?
viśvāvasos tumburoś ca citrasenasya pārthiva // (75.2) Par.?
gandharvāṇāṃ tathānyeṣāṃ siddhānāṃ marutām api / (76.1) Par.?
kinnarāṇāṃ ca sādhyānāṃ guhyakānāṃ ca rakṣasām // (76.2) Par.?
vidyādharāṇāṃ rājan kimpuruṣāṇāṃ tathaiva ca / (77.1) Par.?
āśramāś ca bahūny atra tīrthāni nṛpasattama // (77.2) Par.?
vālmīkir api gokarṇe tapaḥ kṛtvā vidhānataḥ / (78.1) Par.?
siddhiṃ prāpya mahādevād yathākāmam atiṣṭhata // (78.2) Par.?
Hanumān
hanūmāṃs tatra rājendra vāyuputro mahābalaḥ / (79.1) Par.?
tapaś cacāra suciraṃ ghoram uddiśya śaṅkaram // (79.2) Par.?
tapasā tasya vīrasya śivaḥ pratyakṣatāṃ gataḥ / (80.1) Par.?
śiva uvāca / (80.2) Par.?
tuṣṭo 'smi te harivara tapasā kim abhīpsitam // (80.3) Par.?
hanūmān uvāca / (81.1) Par.?
yudhyamānasya me deva jayo bhavatu sarvadā / (81.2) Par.?
tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ // (81.3) Par.?
hanūmeśaṃ pūjayitvā sarvaśatrujayaṃ labhet / (82.1) Par.?
G￶ttinen: Durgākuṇḍa und Mahākālīhrada
sūta uvāca / (82.2) Par.?
āryā śṛṅgāt samāgamya durgādevī nṛpottama // (82.3) Par.?
durgākuṇḍam iti khyātaṃ tīrthaṃ kṛtvā sunirmalam / (83.1) Par.?
tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām // (83.2) Par.?
śumbhādirākṣasān hatvā mahākālī nṛpottama / (84.1) Par.?
svāyudhāni ca saṃkṣālya śataśṛṅgataṭe śubhe // (84.2) Par.?
tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā / (85.1) Par.?
āyudhāni kṣālitāni yatra tattīrtham uttamam // (85.2) Par.?
tatkālīhradam ākhyātaṃ taṃ dṛṣṭvā pūjayen nṛpa / (86.1) Par.?
mahākālīṃ samabhyarcya sarvān kāmān avāpnuyāt // (86.2) Par.?
gokarṇakṣetrarakṣārthaṃ niyuktā śambhunā hi sā / (87.1) Par.?
4 Bindu Brāhmanen
sūta uvāca / (87.2) Par.?
atrivaṃśodbhavā viprāś catvāro bindunāmakāḥ // (87.3) Par.?
adṛśyāḥ sarvabhūtānāṃ durgādeśaṃ samāśritāḥ / (88.1) Par.?
tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan // (88.2) Par.?
devānāṃ vacanāc chambhus teṣāṃ pratyakṣatāṃ gataḥ / (89.1) Par.?
kāṣṭhabhūtānt samālokya candro 'mṛtam asiñcata // (89.2) Par.?
śaṅkara uvāca / (90.1) Par.?
yuṣmābhir amṛtaṃ pītaṃ siddhiṃ prāptāḥ sudurlabhām / (90.2) Par.?
adhigamya paraṃ brahma brahmabhūtāś cariṣyatha // (90.3) Par.?
tīrthāni vo mahābhāgāḥ sarvapāpaharāṇi vai / (91.1) Par.?
ā svarlokād dvijaśreṣṭhāḥ pātālāvadhi sattamāḥ // (91.2) Par.?
dhārāś cāndryas tu nityā vai santu pāpaharā bhuvi / (92.1) Par.?
iti dattvā varaṃ śambhus tatraivāntaradhīyata // (92.2) Par.?
Bhīmagadā
dharmarājānujo bhīmas tīrthayātrāpadeśataḥ / (93.1) Par.?
mātaraṃ svāṃ samādāya gokarṇaṃ kṣetram āgamat // (93.2) Par.?
tadā tatratya ṛṣibhir bodhito 'gāt tadantikam / (94.1) Par.?
pāṣāṇenāvṛtaṃ dṛṣṭvā tīrthaṃ taddeśabindukam // (94.2) Par.?
gadayā tāḍayāmāsa pāṣāṇaṃ mārgam ātanot / (95.1) Par.?
tadā bhīmagadātīrtham iti khyātam abhūn nṛpa // (95.2) Par.?
iti śrīskānde śrīgokarṇamāhātmye daśamo 'dhyāyaḥ / // (96.1) Par.?
Duration=0.3686089515686 secs.