Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
avācyametad vijñānamātmaguhyaṃ sanātanam / (1.2) Par.?
yanna devā vijānanti yatanto 'pi dvijātayaḥ // (1.3) Par.?
idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ / (2.1) Par.?
na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ // (2.2) Par.?
guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ / (3.1) Par.?
vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām // (3.2) Par.?
ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ / (4.1) Par.?
asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ // (4.2) Par.?
so 'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ / (5.1) Par.?
sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ // (5.2) Par.?
asmād vijāyate viśvamatraiva pravilīyate / (6.1) Par.?
sa māyī māyayā baddhaḥ karoti vividhāstanūḥ // (6.2) Par.?
na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ / (7.1) Par.?
nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ // (7.2) Par.?
na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca / (8.1) Par.?
na rūparasagandhāśca nāhaṃkartā na vāgapi // (8.2) Par.?
na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ / (9.1) Par.?
na kartā na ca bhoktā vā na ca prakṛtipūruṣau / (9.2) Par.?
na māyā naiva ca prāścaitanyaṃ paramārthataḥ // (9.3) Par.?
yathā prakāśatamasoḥ sambandho nopapadyate / (10.1) Par.?
tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ // (10.2) Par.?
chāyātapau yathā loke parasparavilakṣaṇau / (11.1) Par.?
tadvat prapañcapuruṣau vibhinnau paramārthataḥ // (11.2) Par.?
yadyātmā malino 'svastho vikārī syāt svabhāvataḥ / (12.1) Par.?
nahi tasya bhavenmuktirjanmāntaraśatairapi // (12.2) Par.?
paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ / (13.1) Par.?
vikārahīnaṃ nirduḥkham ānandātmānam avyayam // (13.2) Par.?
ahaṃkartā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ / (14.1) Par.?
sā cāhaṅkārakartṛtvād ātmanyāropyate janaiḥ // (14.2) Par.?
vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param / (15.1) Par.?
bhoktāramakṣaraṃ śuddhaṃ sarvatra samavasthitam // (15.2) Par.?
tasmādajñānamūlo hi saṃsāraḥ sarvadehinām / (16.1) Par.?
ajñānādanyathā jñānaṃ tacca prakṛtisaṃgatam // (16.2) Par.?
nityoditaḥ svayaṃjyotiḥ sarvagaḥ puruṣaḥ paraḥ / (17.1) Par.?
ahaṅkārāvivekena kartāhamiti manyate // (17.2) Par.?
paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam / (18.1) Par.?
pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ // (18.2) Par.?
tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ / (19.1) Par.?
svātmānamakṣaraṃ brahma nāvabudhyeta tattvataḥ // (19.2) Par.?
anātmanyātmavijñānaṃ tasmād duḥkhaṃ tathetaram / (20.1) Par.?
rāgadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ // (20.2) Par.?
karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ / (21.1) Par.?
tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ // (21.2) Par.?
nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ / (22.1) Par.?
ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ // (22.2) Par.?
tasmādadvaitamevāhurmunayaḥ paramārthataḥ / (23.1) Par.?
bhedo vyaktasvabhāvena sā ca māyātmasaṃśrayā // (23.2) Par.?
yathā hi dhūmasaṃparkānnākāśo malino bhavet / (24.1) Par.?
antaḥkaraṇajair bhāvairātmā tadvanna lipyate // (24.2) Par.?
yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ / (25.1) Par.?
upādhihīno vimalastathaivātmā prakāśate // (25.2) Par.?
jñānasvūpam evāhur jagad etad vicakṣaṇāḥ / (26.1) Par.?
arthasvarūpam evājñāḥ paśyantyanye kudṛṣṭayaḥ // (26.2) Par.?
kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ / (27.1) Par.?
dṛśyate hyartharūpeṇa puruṣairbhrāntidṛṣṭibhiḥ // (27.2) Par.?
yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ / (28.1) Par.?
raktikādyupadhānena tadvat paramapūruṣaḥ // (28.2) Par.?
tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ / (29.1) Par.?
upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ // (29.2) Par.?
yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā / (30.1) Par.?
yogino 'vyavadhānena tadā sampadyate svayam // (30.2) Par.?
yadā sarvāṇi bhūtāni svātmanyevābhipaśyati / (31.1) Par.?
sarvabhūteṣu cātmānaṃ brahma sampadyate tadā // (31.2) Par.?
yadā sarvāṇi bhūtāni samādhistho na paśyati / (32.1) Par.?
ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ // (32.2) Par.?
yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ / (33.1) Par.?
tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ // (33.2) Par.?
yadā bhūtapṛthagbhāvamekastham anupaśyati / (34.1) Par.?
tata eva ca vistāraṃ brahma sampadyate tadā // (34.2) Par.?
yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ / (35.1) Par.?
māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ // (35.2) Par.?
yadā janmajarāduḥkhavyādhīnām ekabheṣajam / (36.1) Par.?
kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ // (36.2) Par.?
yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ / (37.1) Par.?
tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet // (37.2) Par.?
tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ / (38.1) Par.?
ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati // (38.2) Par.?
tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam / (39.1) Par.?
ajñānamitarat sarvaṃ vijñānamiti me matam // (39.2) Par.?
etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam / (40.1) Par.?
sarvavedāntasāraṃ hi yogastatraikacittatā // (40.2) Par.?
yogāt saṃjāyate jñānaṃ jñānād yogaḥ pravartate / (41.1) Par.?
yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit // (41.2) Par.?
yadeva yogino yānti sāṃkhyaistadadhigamyate / (42.1) Par.?
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit // (42.2) Par.?
anye ca yogino viprā aiśvaryāsaktacetasaḥ / (43.1) Par.?
majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ // (43.2) Par.?
yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat / (44.1) Par.?
jñānayogābhiyuktastu dehānte tadavāpnuyāt // (44.2) Par.?
eṣa ātmāhamavyakto māyāvī parameśvaraḥ / (45.1) Par.?
kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ // (45.2) Par.?
sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ / (46.1) Par.?
sarvataḥpāṇipādo 'hamantaryāmī sanātanaḥ // (46.2) Par.?
apāṇipādo javano grahītā hṛdi saṃsthitaḥ / (47.1) Par.?
acakṣurapi paśyāmi tathākarṇaḥ śṛṇomyaham // (47.2) Par.?
vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana / (48.1) Par.?
prāhurmahāntaṃ puruṣaṃ māmekaṃ tattvadarśinaḥ // (48.2) Par.?
paśyanti ṛṣayo hetumātmanaḥ sūkṣmadarśinaḥ / (49.1) Par.?
nirguṇāmalarūpasya yattadaiśvaryamuttamam // (49.2) Par.?
yanna devā vijānanti mohitā mama māyayā / (50.1) Par.?
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ // (50.2) Par.?
nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ / (51.1) Par.?
prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ // (51.2) Par.?
yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ / (52.1) Par.?
praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam // (52.2) Par.?
teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī / (53.1) Par.?
labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha // (53.2) Par.?
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi / (54.1) Par.?
prasādānmama yogīndrā etad vedānuśāsanam // (54.2) Par.?
nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ / (55.1) Par.?
maduktametad vijñānaṃ sāṃkhyayogasamāśrayam // (55.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu dvitīyo 'dhyāyaḥ // (56.1) Par.?
Duration=0.17450404167175 secs.