Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jāraṇapūrvaṃ māraṇam
athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / (1.1) Par.?
ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet // (1.2) Par.?
brahmahā sa durācāro mama drohī maheśvari / (2.1) Par.?
tasmātsarvaprayatnena jāritaṃ mārayedrasam // (2.2) Par.?
rasasya samukhakaraṇam
saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param / (3.1) Par.?
tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet // (3.2) Par.?
kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ / (4.1) Par.?
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // (4.2) Par.?
tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / (5.1) Par.?
svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // (5.2) Par.?
kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / (6.1) Par.?
mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam // (6.2) Par.?
ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / (7.1) Par.?
samukhapāradasya jāraṇāpūrvako māraṇavidhiḥ
taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ // (7.2) Par.?
catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ / (8.1) Par.?
ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // (8.2) Par.?
śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / (9.1) Par.?
liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // (9.2) Par.?
mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ / (10.1) Par.?
pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // (10.2) Par.?
grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / (11.1) Par.?
mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ // (11.2) Par.?
piṣṭvā jambīranīreṇa hemapatraṃ pralepayet / (12.1) Par.?
ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet // (12.2) Par.?
athavā nirmukhaṃ sūtaṃ viḍayogena mārayet / (13.1) Par.?
viḍanirmāṇavidhi
viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // (13.2) Par.?
śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam / (14.1) Par.?
tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam // (14.2) Par.?
suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / (15.1) Par.?
kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ // (15.2) Par.?
sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum / (16.1) Par.?
jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // (16.2) Par.?
jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / (17.1) Par.?
saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // (17.2) Par.?
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / (18.1) Par.?
tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / (18.2) Par.?
anena mardayetsūtaṃ grasate taptakhalvake // (18.3) Par.?
viḍayogena pāradādimāraṇaprakāraḥ
svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet / (19.1) Par.?
mārayet pūrvayogena māraṇaṃ cātra kathyate // (19.2) Par.?
pāradamāraṇa (1)
kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet / (20.1) Par.?
taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // (20.2) Par.?
liptvā niyāmakā deyā ūrdhvaścādhas tadanvayet / (21.1) Par.?
mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // (21.2) Par.?
pāradamāraṇa (2)
goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / (22.1) Par.?
kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // (22.2) Par.?
taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / (23.1) Par.?
tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // (23.2) Par.?
pāradamāraṇa (3)
śākavṛkṣasya pakvāni phalānyādāya śodhayet / (24.1) Par.?
peṣayedravidugdhena tena mūṣāṃ pralepayet // (24.2) Par.?
ādiprasūtagor jātajarāyoścūrṇapūritaḥ / (25.1) Par.?
tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // (25.2) Par.?
pāradamāraṇa (4)
karkoṭakīṃ kākamācīṃ ca kañcukīṃ kaṭutumbikām / (26.1) Par.?
kākajaṅghāṃ kākatuṇḍīṃ kākinīṃ kākamañjarīḥ // (26.2) Par.?
piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / (27.1) Par.?
marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // (27.2) Par.?
ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / (28.1) Par.?
mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // (28.2) Par.?
pāradamāraṇa (5)
rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / (29.1) Par.?
dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // (29.2) Par.?
yāvat khoṭo bhavettattadrodhayellauhasampuṭe / (30.1) Par.?
harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // (30.2) Par.?
kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / (31.1) Par.?
tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet // (31.2) Par.?
kaṭhinena dhamettāvadyāvannāgo druto bhavet / (32.1) Par.?
na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet // (32.2) Par.?
evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ / (33.1) Par.?
niyāmakauṣadhyaḥ
niyāmakāstato vakṣye sūtasya mārakarmaṇi // (33.2) Par.?
sarpākṣī kṣīriṇī vandhyā matsyākṣī śarapuṅkhikā / (34.1) Par.?
kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā // (34.2) Par.?
varṣābhūḥ kañcukī mūrvā padmakotpalaciñcikā / (35.1) Par.?
śatāvarī vajralatā vajrakandā triparṇikā // (35.2) Par.?
maṇḍūkaparṇī pāṭalī citrako grīṣmasundaraḥ / (36.1) Par.?
kākamācī mahārāṣṭrī haridrā tilakarṇikā // (36.2) Par.?
śvetārkaśigrudhattūramṛgadūrvāharītakī / (37.1) Par.?
guḍūcī mūṣalī puṅkhā bhṛṅgarāḍraktacitrakam // (37.2) Par.?
tagaraṃ śūraṇaṃ muṇḍī mayaṅkā potakokilam / (38.1) Par.?
saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // (38.2) Par.?
viṣṇukāntā somavallī vraṇaghnī yakṣalocanam / (39.1) Par.?
vyāghrapādī haṃsapadī vṛścikālī kuraṇṭakam // (39.2) Par.?
svayambhūkusumaṃ kuñcī hastiśuṇḍīndravāruṇī / (40.1) Par.?
bījānyahaskarasyāpi sarvatraite niyāmakāḥ // (40.2) Par.?
etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ / (41.1) Par.?
māraṇe mūrcchane bandhe rasasyaitāni yojayet // (41.2) Par.?
rasasya jāraṇamāraṇavidhiḥ
aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ / (42.1) Par.?
taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // (42.2) Par.?
ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam / (43.1) Par.?
rasabhasmaparīkṣā
parīkṣā mārite sūte kartavyā ca yathoditā // (43.2) Par.?
adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / (44.1) Par.?
tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet // (44.2) Par.?
mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet / (45.1) Par.?
jārito yāti sūto'sau jarādāridryaroganut // (45.2) Par.?
mūrchito vyādhināśāya baddhaḥ sarvatra yojayet // (46) Par.?
Duration=0.4449188709259 secs.