Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam // (1.1) Par.?
sapiṇḍatā tv ā saptamāt sapiṇḍeṣu // (2.1) Par.?
ā saptamāsād ā dantajananād vodakopasparśanam // (3.1) Par.?
piṇḍodakakriyā prete nātrivarṣe vidhīyate / (4.1) Par.?
ā dantajananād vāpi dahanaṃ ca na kārayet // (4.2) Par.?
aprattāsu ca kanyāsu // (5.1) Par.?
prattāsv eke ha kurvate // (6.1) Par.?
lokasaṃgrahaṇārthaṃ hi tad amantrāḥ striyo matāḥ // (7.1) Par.?
strīṇām akṛtavivāhānāṃ tryahācchudhyanti bāndhavāḥ / (8.1) Par.?
yathoktenaiva kalpena śudhyanti ca sanābhaya iti // (8.2) Par.?
api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate // (9.1) Par.?
vibhaktadāyān api sakulyān ācakṣate // (10.1) Par.?
Inheritance
asatsv anyeṣu tadgāmī hy artho bhavati // (11.1) Par.?
sapiṇḍābhāve sakulyaḥ // (12.1) Par.?
tadabhāve pitācāryo 'ntevāsy ṛtvig vā haret // (13.1) Par.?
tadabhāve rājā tatsvaṃ traividyavṛddhebhyaḥ samprayacchet // (14.1) Par.?
na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta // (15.1) Par.?
athāpy udāharanti / (16.1) Par.?
brahmasvaṃ putrapautraghnaṃ viṣam ekākinaṃ haret / (16.2) Par.?
na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate // (16.3) Par.?
tasmād rājā brāhmaṇasvaṃ nādadīta / (17.1) Par.?
paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti // (17.2) Par.?
Birth and death impurity
jananamaraṇayoḥ saṃnipāte samāno daśarātraḥ // (18.1) Par.?
atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt // (19.1) Par.?
janane tāvan mātāpitror daśāham āśaucam // (20.1) Par.?
mātur ity eke tatpariharaṇāt // (21.1) Par.?
pitur ity apare śukraprādhānyāt // (22.1) Par.?
ayonijā hy api putrāḥ śrūyante // (23.1) Par.?
mātāpitror eva tu saṃsargasāmānyāt // (24.1) Par.?
maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran // (25.1) Par.?
ekādaśyāṃ dvādaśyāṃ vā śrāddhakarma // (26.1) Par.?
śeṣakriyāyāṃ loko 'nuroddhavyaḥ // (27.1) Par.?
Death impurity for distant relatives
atrāpy asapiṇḍeṣu yathāsannaṃ trirātram ahorātram ekāham iti kurvīta // (28.1) Par.?
ācāryopādhyāyatatputreṣu trirātram // (29.1) Par.?
ṛtvijāṃ ca // (30.1) Par.?
śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta // (31.1) Par.?
garbhasrāve garbhamāsasaṃmitā rātrayaḥ strīṇām // (32.1) Par.?
Impurity from touch
paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati // (33.1) Par.?
abhisaṃdhipūrvaṃ trirātram // (34.1) Par.?
ṛtumatyāṃ ca // (35.1) Par.?
yas tato jāyate so 'bhiśasta iti vyākhyātāny asyai vratāni // (36.1) Par.?
vedavikrayiṇaṃ yūpaṃ patitaṃ citim eva ca / (37.1) Par.?
spṛṣṭvā samācaret snānaṃ śvānaṃ caṇḍālam eva ca // (37.2) Par.?
brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave / (38.1) Par.?
kṛmir utpadyate tatra prāyaścittaṃ kathaṃ bhavet // (38.2) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / (39.1) Par.?
tryahaṃ snātvā ca pītvā ca kṛmidaṣṭaḥ śucir bhavet // (39.2) Par.?
śunopahataḥ sacelo 'vagāheta // (40.1) Par.?
prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati // (41.1) Par.?
athāpy udāharanti / (42.1) Par.?
śunā daṣṭas tu yo vipro nadīṃ gatvā samudragām / (42.2) Par.?
prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati // (42.3) Par.?
suvarṇarajatābhyāṃ vā gavāṃ śṛṅgodakena vā / (43.1) Par.?
navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet / (43.2) Par.?
iti // (43.3) Par.?
Duration=0.15241193771362 secs.