Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9055
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pradoṣasamaye 'nyasminkāminī kāmamohitā / (1.1) Par.?
vinayena śukaṃ prāha gacchāmi yadi manyase // (1.2) Par.?
śukaḥ prāha / (2.1) Par.?
avaśyameva gantavyaṃ tvayetthaṃ mama niścayaḥ / (2.2) Par.?
mano'bhīṣṭe payo nimne 'gacchat kaḥ prativārayet // (2.3) Par.?
gatayāpi tvayā tatra kartavyaṃ kiṃcidadbhutam / (3.1) Par.?
yathā rambhikayā pūrvaṃ brāhmaṇārthe 'dbhutaṃ kṛtam // (3.2) Par.?
prabhāvatyāha kathametat śuka āha asti dābhilākhyo grāmaḥ / (4.1) Par.?
tatra vilocano grāmaṇīḥ / (4.2) Par.?
tadbhāryā rambhikābhidhā paranarapriyā / (4.3) Par.?
tāṃ ca tadbhartṛbhayānna ko 'pi kāmayate / (4.4) Par.?
tataḥ sā jalavyājāt ghaṭamādāya vāpīṃ yayau / (4.5) Par.?
dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa / (4.6) Par.?
so 'pi kāminīdṛṣṭisañcāracaturo viveda tadākūtam / (4.7) Par.?
uktaṃ ca / (4.8) Par.?
udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti noditāḥ / (4.9) Par.?
anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ // (4.10) Par.?
kiñca / (5.1) Par.?
ṇaabbhantaragholantīe haaramaṇarāadiṭṭhīe / (5.2) Par.?
puṇaruttapecchirīe bālaa kiṃ kiṃ ṇa bhaṇio si // (5.3) Par.?
nābhyantaraṃ ghūrṇayantyā hṛdayamanorāmadṛṣṭyā / (6.1) Par.?
punarutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si // (6.2) Par.?
acchīhiṃ cia bhaṇiaṃ hiaattthaṃ jo jaṇo ṇa lakkhei / (7.1) Par.?
teṇa paḍibohieṇa e kiṃ kīrai ṇa kkhu alleṇa // (7.2) Par.?
akṣibhyāṃ cirabhaṇitaṃ hṛdayasthaṃ yo jano na lakṣayati / (8.1) Par.?
tena pratibodhitena ca kiṃ kriyate nu khalu ajñena // (8.2) Par.?
tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ / (9.1) Par.?
sarvamanyadahaṃ kariṣye / (9.2) Par.?
tvayā tathaiveti vācyam / (9.3) Par.?
evamuktvā sā gṛhaṃ praviṣṭā / (9.4) Par.?
so 'pi gṛhaṃ praviṣṭastatpatyuragre tasthau / (9.5) Par.?
patirapi vismitaḥ / (9.6) Par.?
tataḥ sā kumbhaṃ muktvā patyuḥ sakāśamāgatyābravīt nātha upalakṣasva enam / (9.7) Par.?
sa āha ne vedmīti / (9.8) Par.?
tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ / (9.9) Par.?
sa dhavalo nāma mama milanārthaṃ samāgamat / (9.10) Par.?
tato mayā āliṅgya sarvāpi svajanavārtā pṛṣṭā / (9.11) Par.?
sa ca brāhmaṇa evamiti jalpati / (9.12) Par.?
tataḥ patinā sānujñātā taṃ mahānasaṃ nītvā bhojanācchādanasaṃskāraistoṣayāmāsa / (9.13) Par.?
patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ / (9.14) Par.?
tadā ca rambhikā brāhmaṇakhaṭṭavāyāmupāvaśat / (9.15) Par.?
tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ / (9.16) Par.?
tattvaṃ me pratipannā bhaginī pratipannaṃ ca nirvāhyate / (9.17) Par.?
uktaṃ ca / (9.18) Par.?
chijjau sīsuṃ aha hou bandhaṇaṃ caau savvahā lacchī / (9.19) Par.?
paḍivaṇṇapālaṇe supurisāṇa jaṃ hou taṃ hou // (9.20) Par.?
chidyatāṃ śīrṣamatha bhavatu bandhanaṃ calatu sarvathā lakṣmīḥ / (10.1) Par.?
pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu // (10.2) Par.?
lajjijjai jeṇa maṇo mailijjai ṇiakulakkamo jeṇa / (11.1) Par.?
kaṇṭhaṭṭhie vi jīe mā sundari taṃ kuṇijjāsu // (11.2) Par.?
lajjate yena mano malinayati nijakulakramo yena / (12.1) Par.?
kaṇṭhasthite 'pi jīve mā sundari taṃ kariṣyasi // (12.2) Par.?
rambhikā prāha mā evaṃ vada / (13.1) Par.?
yato 'tidurlabhā rāmā pitṛmātṛparāyaṇā / (13.2) Par.?
pitṛmātṛmayairbhūtvā bhoktavyā kāminī raiḥ // (13.3) Par.?
uktaṃ ca / (14.1) Par.?
kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm / (14.2) Par.?
so 'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ // (14.3) Par.?
so kiṃ va māṇai para mahila jo ṇavi jaṃpi emva / (15.1) Par.?
... ... ... // (15.2) Par.?
sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam / (16.1) Par.?
... ... .... // (16.2) Par.?
jo ṇavi māṇai.. so kiṃ va māṇai thī avarāi / (17.1) Par.?
.. .. .. mā kari ṇeha amhahaṃ bhaṅgu // (17.2) Par.?
yo viparītaṃ manyate ... sa kimiva manyate striyamaparām / (18.1) Par.?
.. .. ... // (18.2) Par.?
śrūyate rukmiṇī pūrvaṃ kṛṣṇeva madanāturā / (19.1) Par.?
gṛhītā bhrātṛjāyāpi kaḥ kāmamatilaṅghayet // (19.2) Par.?
virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ / (20.1) Par.?
dṛśyate 'dyāpi viyati hāriṇīṃ tanumāśritaḥ // (20.2) Par.?
vivāhe pārvatī dṛṣṭvā harasya haravallabhām / (21.1) Par.?
caskanda retastasyāpi bālakhilyās tadudbhavāḥ // (21.2) Par.?
tayaivaṃ bodhito mūrkhaḥ sa yāvadramate na tām / (22.1) Par.?
phūtkṛtaṃ muṣitāsmīti trāyatāṃ trāyatāmaho // (22.2) Par.?
tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā / (23.1) Par.?
sa ca kathaṃ mucyate iti praśnaḥ / (23.2) Par.?
uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa / (23.3) Par.?
tavehitaṃ kariṣyāmi / (23.4) Par.?
evaṃ sthite sā dugdhasahitaṃ bhaktamaḍhaṇḍholayat antike jvalinamajvālayat / (23.5) Par.?
āgataṃ ca patiṃ jagāda asya viṣūcikā upapannā / (23.6) Par.?
tato mayā phūtkṛtam / (23.7) Par.?
evamuktvā dugdhabhaktaṃ pradarśitam / (23.8) Par.?
patirapi mūrkho dṛṣṭvā yayau / (23.9) Par.?
tataḥ sā patyau supte yadṛcchayā surataṃ cakāra / (23.10) Par.?
so 'pi ca māndyavyājānmāsamekaṃ sthitaḥ paścājjagāma / (23.11) Par.?
iti śrutvā prabhāvatī suptā // (23.12) Par.?
Duration=0.16849207878113 secs.