Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 286
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta unmādanidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavān ātreyaḥ // (2.1) Par.?
iha khalu pañconmādā bhavanti tadyathā vātapittakaphasannipātāgantunimittāḥ // (3.1) Par.?
tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam // (4.1) Par.?
unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt // (5.1) Par.?
tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti // (6.1) Par.?
tato 'nantaram evam unmādābhinirvṛttir eva / (7.1) Par.?
tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti / (7.2) Par.?
amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti / (7.3) Par.?
sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti / (7.4) Par.?
tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt tam asādhyam ācakṣate kuśalāḥ // (7.5) Par.?
sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti // (8.1) Par.?
bhavati cātra / (9.1) Par.?
unmādān doṣajān sādhyān sādhayed bhiṣaguttamaḥ / (9.2) Par.?
anena vidhiyuktena karmaṇā yatprakīrtitam // (9.3) Par.?
yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate / (10.1) Par.?
kecit punaḥ pūrvakṛtaṃ karmāpraśastam icchanti tasya nimittam / (10.2) Par.?
tasya ca hetuḥ prajñāparādha eveti bhagavān punarvasur ātreyaḥ / (10.3) Par.?
prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam // (10.4) Par.?
devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ // (11.1) Par.?
tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ // (12.1) Par.?
tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ // (13.1) Par.?
Gelegenheiten fr D¦monenbefall
unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti // (14.1) Par.?
trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti / (15.1) Par.?
teṣāṃ taṃ prayojanaviśeṣam unmattācāraviśeṣalakṣaṇair vidyāt / (15.2) Par.?
tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau // (15.3) Par.?
tayoḥ sādhanāni mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamavrataprāyaścittopavāsasvastyayanapraṇipātagamanādīni // (16) Par.?
evamete pañconmādā vyākhyātā bhavanti // (17) Par.?
te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ / (18.1) Par.?
tau ca parasparam anubadhnītaḥ kadācid yathoktahetusaṃsargāt / (18.2) Par.?
tayoḥ saṃsṛṣṭam eva pūrvarūpaṃ bhavati saṃsṛṣṭameva ca liṅgam / (18.3) Par.?
tatrāsādhyasaṃyogaṃ sādhyāsādhyasaṃyogaṃ cāsādhyaṃ vidyāt sādhyaṃ tu sādhyasaṃyogam / (18.4) Par.?
tasya sādhanaṃ sādhanasaṃyogameva vidyāditi // (18.5) Par.?
bhavanti cātra / (19.1) Par.?
naiva devā na gandharvā na piśācā na rākṣasāḥ / (19.2) Par.?
na cānye svayam akliṣṭam upakliśnanti mānavam // (19.3) Par.?
ye tvenamanuvartante kliśyamānaṃ svakarmaṇā / (20.1) Par.?
na sa taddhetukaḥ kleśo na hyasti kṛtakṛtyatā // (20.2) Par.?
prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ / (21.1) Par.?
nābhiśaṃsed budho devānna pitṝnnāpi rākṣasān // (21.2) Par.?
ātmānameva manyeta kartāraṃ sukhaduḥkhayoḥ / (22.1) Par.?
tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset // (22.2) Par.?
devādīnām apacitirhīnānāṃ copasevanam / (23.1) Par.?
te ca tebhyo virodhaśca sarvam āyatam ātmani // (23.2) Par.?
tatra ślokaḥ / (24.1) Par.?
saṃkhyā nimittaṃ prāgrūpaṃ lakṣaṇaṃ sādhyatā na ca / (24.2) Par.?
unmādānāṃ nidāne'smin kriyāsūtraṃ ca bhāṣitam // (24.3) Par.?
Duration=0.15387082099915 secs.