Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10982
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (1.1) Par.?
tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva / (2.1) Par.?
atha rājā prasenajit kauśalyo yena bhagavāṃs tenopasaṃkrāntaḥ / (2.2) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ / (2.3) Par.?
ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā / (2.4) Par.?
ayaṃ cottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhaḥ / (2.5) Par.?
tau parasparam eva mahājanavipraghātaṃ kurutaḥ / (2.6) Par.?
tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryād anukampām upādāyeti / (2.7) Par.?
adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalyasya tūṣṇībhāvena / (2.8) Par.?
atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ // (2.9) Par.?
atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ / (3.1) Par.?
anupūrveṇa cārikāṃ caran vārāṇasīm anuprāpto vārāṇasyāṃ viharati ṛṣipatane mṛgadāve / (3.2) Par.?
yāvat tayor viditaṃ bhagavān asmadvijitam anuprāpta iti / (3.3) Par.?
yāvad bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājas trāsitaḥ / (3.4) Par.?
sa bhīta ekaratham abhiruhya bhagavatsakāśam upasaṃkrāntaḥ / (3.5) Par.?
tasya bhagavatā vairapraśamāya dharmo deśitaḥ / (3.6) Par.?
sa taṃ dharmaṃ śrutvā bhagavatsakāśe pravrajitaḥ / (3.7) Par.?
tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam // (3.8) Par.?
dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ śatasahasreṇa ca vastreṇācchāditaḥ / (4.1) Par.?
praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti // (4.2) Par.?
atha bhagavān dakṣiṇapañcālarājasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (5.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (5.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti / (5.3) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (5.4) Par.?
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (5.5) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (5.6) Par.?
teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (5.7) Par.?
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (5.8) Par.?
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (5.9) Par.?
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (5.10) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (5.11) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (5.12) Par.?
yo hy asmin dharmavinaye apramattaś cariṣyati / (6.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (6.2) Par.?
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (7.1) Par.?
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (7.2) Par.?
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (7.3) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (7.4) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (7.5) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (7.6) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (7.7) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (7.8) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (7.9) Par.?
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (7.10) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (7.11) Par.?
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (7.12) Par.?
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (7.13) Par.?
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (8.1) Par.?
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (8.2) Par.?
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (8.3) Par.?
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (8.4) Par.?
gāthāś ca bhāṣate / (9.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (9.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (9.3) Par.?
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (10.1) Par.?
dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (10.2) Par.?
nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (11.1) Par.?
yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (11.2) Par.?
bhagavān āha evam etad ānanda evam etat / (12.1) Par.?
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (12.2) Par.?
paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam / (12.3) Par.?
evaṃ bhadanta / (12.4) Par.?
eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca / (12.5) Par.?
ayam asya deyadharmo yo mamāntike cittaprasādaḥ // (12.6) Par.?
idam avocad bhagavān / (13.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (13.2) Par.?
Duration=0.16813683509827 secs.