Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṃ haṭhayogagorakṣaśatakaprārambhaḥ / (1.1) Par.?
śrīguruṃ paramānandaṃ vande svānandavigraham / (1.2) Par.?
yasya sāṃnidhyamātreṇa cidānandāyate tanuḥ // (1.3) Par.?
antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate / (2.1) Par.?
jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje // (2.2) Par.?
namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam / (3.1) Par.?
abhīṣṭaṃ yogināṃ brūte paramānandakārakam // (3.2) Par.?
gorakṣaḥ śatakaṃ vakti yogināṃ hitakāmyayā / (4.1) Par.?
dhruvaṃ yasyāvabodhena jāyate paramaṃ padam // (4.2) Par.?
etad vimuktisopānam etat kālasya vañcanam / (5.1) Par.?
yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // (5.2) Par.?
dvijasevitaśākhasya śrutikalpataroḥ phalam / (6.1) Par.?
śamanaṃ bhavatāpasya yogaṃ bhajati sajjanaḥ // (6.2) Par.?
āsanaṃ prāṇasaṃyāmaḥ pratyāhāro 'tha dhāraṇā / (7.1) Par.?
dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // (7.2) Par.?
āsanāni tu tāvanti yāvatyo jīvajātayaḥ / (8.1) Par.?
eteṣām akhilān bhedān vijānāti maheśvaraḥ // (8.2) Par.?
caturāśītilakṣāṇāṃ ekam ekam udāhṛtam / (9.1) Par.?
tataḥ śivena pīṭhānāṃ ṣoḍaśānāṃ śataṃ kṛtam // (9.2) Par.?
āsanebhyaḥ samastebhyo dvayam eva viśiṣyate / (10.1) Par.?
ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // (10.2) Par.?
yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham / (11.1) Par.?
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate // (11.2) Par.?
vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham / (12.1) Par.?
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad vyādhivikārahāri yamināṃ padmāsanaṃ procyate // (12.2) Par.?
ṣaṭcakraṃ ṣoḍaśādhāraṃ trilakṣaṃ vyomapañcakam / (13.1) Par.?
svadehe ye na jānanti kathaṃ sidhyanti yoginaḥ // (13.2) Par.?
ekastambhaṃ navadvāraṃ gṛhaṃ pañcādhidaivatam / (14.1) Par.?
svadehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ // (14.2) Par.?
caturdalaṃ syād ādhāraḥ svādhiṣṭhānaṃ ca ṣaḍdalam / (15.1) Par.?
nābhau daśadalaṃ padmaṃ sūryasaṃkhyadalaṃ hṛdi // (15.2) Par.?
kaṇṭhe syāt ṣoḍaśadalaṃ bhrūmadhye dvidalaṃ tathā / (16.1) Par.?
sahasradalam ākhyātaṃ brahmarandhre mahāpathe // (16.2) Par.?
ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam / (17.1) Par.?
yonisthānaṃ dvayor madhye kāmarūpaṃ nigadyate // (17.2) Par.?
ādhārākhyaṃ gudasthānaṃ paṅkajaṃ ca caturdalam / (18.1) Par.?
tanmadhye procyate yoniḥ kāmākṣā siddhavanditā // (18.2) Par.?
yonimadhye mahāliṅgaṃ paścimābhimukhaṃ sthitam / (19.1) Par.?
mastake maṇivad bimbaṃ yo jānāti sa yogavit // (19.2) Par.?
taptacāmīkarābhāsaṃ taḍillekheva visphurat / (20.1) Par.?
trikoṇaṃ tatpuraṃ vahner adho meḍhrāt pratiṣṭhitam // (20.2) Par.?
yat samādhau paraṃ jyotir anantaṃ viśvatomukham / (21.1) Par.?
tasmin dṛṣṭe mahāyoge yātāyātaṃ na vidyate // (21.2) Par.?
svaśabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tadāśrayaḥ / (22.1) Par.?
svādhiṣṭhānāt padād asmān meḍhram evābhidhīyate // (22.2) Par.?
tantunā maṇivat proto yatra kandaḥ suṣumṇayā / (23.1) Par.?
tannābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam // (23.2) Par.?
dvādaśāre mahācakre puṇyapāpavivarjite / (24.1) Par.?
tāvaj jīvo bhramaty eva yāvat tattvaṃ na vindati // (24.2) Par.?
ūrdhvaṃ meḍhrād adho nābheḥ kandayoniḥ khagāṇḍavat / (25.1) Par.?
tatra nāḍyaḥ samutpannāḥ sahasrāṇāṃ dvisaptatiḥ // (25.2) Par.?
teṣu nāḍisahasreṣu dvisaptatir udāhṛtāḥ / (26.1) Par.?
pradhānaṃ prāṇavāhinyo bhūyas tatra daśa smṛtāḥ // (26.2) Par.?
iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā / (27.1) Par.?
gāndhārī hastijihvā ca pūṣā caiva yaśasvinī // (27.2) Par.?
alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā / (28.1) Par.?
etan nāḍimayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // (28.2) Par.?
iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā / (29.1) Par.?
suṣumṇā madhyadeśe tu gāndhārī vāmacakṣuṣi // (29.2) Par.?
dakṣiṇe hastijihvā ca pūṣā karṇe ca dakṣiṇe / (30.1) Par.?
yaśasvinī vāmakarṇe cāsane vāpy alambuṣā // (30.2) Par.?
kuhūś ca liṅgadeśe tu mūlasthāne ca śaṅkhinī / (31.1) Par.?
evaṃ dvāram upāśritya tiṣṭhanti daśanāḍikāḥ // (31.2) Par.?
iḍāpiṅgalāsuṣumṇā ca tisro nāḍya udāhṛtāḥ / (32.1) Par.?
satataṃ prāṇavāhinyaḥ somasūryāgnidevatāḥ // (32.2) Par.?
prāṇo 'pānaḥ samānaś codāno vyānau ca vāyavaḥ / (33.1) Par.?
nāgaḥ kūrmo 'tha kṛkaro devadatto dhanaṃjayaḥ // (33.2) Par.?
hṛdi prāṇo vasen nityam apāno gudamaṇḍale / (34.1) Par.?
samāno nābhideśe syād udānaḥ kaṇṭhamadhyagaḥ // (34.2) Par.?
udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ / (35.1) Par.?
kṛkaraḥ kṣutakṛj jñeyo devadatto vijṛmbhaṇe // (35.2) Par.?
na jahāti mṛtaṃ cāpi sarvavyāpi dhanaṃjayaḥ / (36.1) Par.?
ete sarvāsu nāḍīṣu bhramante jīvarūpiṇaḥ // (36.2) Par.?
ākṣipto bhujadaṇḍena yathoccalati kandukaḥ / (37.1) Par.?
prāṇāpānasamākṣiptas tathā jīvo na tiṣṭhati // (37.2) Par.?
prāṇāpānavaśo jīvo hy adhaś cordhvaṃ ca dhāvati / (38.1) Par.?
vāmadakṣiṇamārgeṇa cañcalatvān na dṛśyate // (38.2) Par.?
rajjubaddho yathā śyeno gato 'py ākṛṣyate / (39.1) Par.?
guṇabaddhas tathā jīvaḥ prāṇāpānena kṛṣyate // (39.2) Par.?
apānaḥ karṣati prāṇaṃ prāṇo 'pānaṃ ca karṣati / (40.1) Par.?
ūrdhvādhaḥ saṃsthitāv etau saṃyojayati yogavit // (40.2) Par.?
hakāreṇa bahir yāti sakāreṇa viśet punaḥ / (41.1) Par.?
haṃsa haṃsety amuṃ mantraṃ jīvo japati sarvadā // (41.2) Par.?
ṣaṭśatāni tv ahorātre sahasrāṇy ekaviṃśatiḥ / (42.1) Par.?
etat saṃkhyānvitaṃ mantraṃ jīvo japati sarvadā // (42.2) Par.?
ajapā nāma gāyatrī yogināṃ mokṣadāyinī / (43.1) Par.?
asyāḥ saṃkalpamātreṇa sarvapāpaiḥ pramucyate // (43.2) Par.?
anayā sadṛśī vidyā anayā sadṛśo japaḥ / (44.1) Par.?
anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati // (44.2) Par.?
kuṇḍalinyāḥ samudbhūtā gāyatrī prāṇadhāriṇī / (45.1) Par.?
prāṇavidyā mahāvidyā yas tāṃ vetti sa yogavit // (45.2) Par.?
kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti / (46.1) Par.?
brahmadvāramukhaṃ nityaṃ mukhenācchādya tiṣṭhati // (46.2) Par.?
yena dvāreṇa gantavyaṃ brahmasthānam anāmayam / (47.1) Par.?
mukhenācchādya tad dvāraṃ prasuptā parameśvarī // (47.2) Par.?
prabuddhā vahniyogena manasā mārutāhatā / (48.1) Par.?
sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā // (48.2) Par.?
prasphuradbhujagākārā padmatantunibhā śubhā / (49.1) Par.?
prabuddhā vahniyogena vratya ūrdhvaṃ suṣumṇayā // (49.2) Par.?
udghaṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt / (50.1) Par.?
kuṇḍalinyā tathā yogī mokṣadvāraṃ prabhedayet // (50.2) Par.?
kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam / (51.1) Par.?
vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ // (51.2) Par.?
aṅgānāṃ mardanaṃ kuryāc chramajātena vāriṇā / (52.1) Par.?
kaṭvamlalavaṇatyāgī kṣīrabhojanam ācaret // (52.2) Par.?
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ / (53.1) Par.?
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā // (53.2) Par.?
susnigdhaṃ madhurāhāraṃ caturthāṃśavivarjitam / (54.1) Par.?
bhujyate surasamprītyai mitāhāraḥ sa ucyate // (54.2) Par.?
kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ / (55.1) Par.?
bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā // (55.2) Par.?
mahāmudrāṃ namomudrām uḍḍiyānaṃ jalaṃdharam / (56.1) Par.?
mūlabandhaṃ ca yo vetti sa yogī siddhibhājanam // (56.2) Par.?
śodhanaṃ nāḍijālasya cālanaṃ candrasūryayoḥ / (57.1) Par.?
rasānāṃ śoṣaṇaṃ caiva mahāmudrābhidhīyate // (57.2) Par.?
vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam / (58.1) Par.?
āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate // (58.2) Par.?
candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ / (59.1) Par.?
yāvat tulyā bhavet saṃkhyā tato mudrāṃ visarjayet // (59.2) Par.?
na hi pathyam apathyaṃ vā rasāḥ sarve 'pi nīrasāḥ / (60.1) Par.?
api muktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryate // (60.2) Par.?
kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ / (61.1) Par.?
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset // (61.2) Par.?
kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām / (62.1) Par.?
gopanīyā prayatnena na deyā yasya kasyacit // (62.2) Par.?
kapālakuhare jihvā praviṣṭā viparītagā / (63.1) Par.?
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // (63.2) Par.?
na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā / (64.1) Par.?
na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm // (64.2) Par.?
pīḍyate na sa rogeṇa lipyate na ca karmaṇā / (65.1) Par.?
bādhyate na sa kālena yo mudrāṃ vetti khecarīm // (65.2) Par.?
cittaṃ carati khe yasmāj jihvā carati khe gatā / (66.1) Par.?
tenaiṣā khecarī nāma mudrā siddhair nirūpitā // (66.2) Par.?
bindumālaṃ śarīraṃ tu śirās tatra pratiṣṭhitāḥ / (67.1) Par.?
bhāvayanti śarīraṃ yā āpādatalamastakam // (67.2) Par.?
khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ / (68.1) Par.?
na tasya kṣarate binduḥ kāminyāliṅgitasya ca // (68.2) Par.?
yāvad binduḥ sthito dehe tāvat kālabhayaṃ kutaḥ / (69.1) Par.?
yāvad baddhā nabhomudrā tāvad bindur na gacchati // (69.2) Par.?
calito 'pi yadā binduḥ samprāptaś ca hutāśanam / (70.1) Par.?
vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yonimudrayā // (70.2) Par.?
sa punar dvividho binduḥ pāṇḍuro lohitas tathā / (71.1) Par.?
pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārajaḥ // (71.2) Par.?
sindūradravasaṃkāśaṃ ravisthāne sthitaṃ rajaḥ / (72.1) Par.?
śaśisthāne sthito bindus tayor aikyaṃ sudurlabham // (72.2) Par.?
binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ / (73.1) Par.?
ubhayoḥ saṃgamād eva prāpyate paramaṃ padam // (73.2) Par.?
vāyunā śakticāreṇa preritaṃ tu mahārajaḥ / (74.1) Par.?
bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā // (74.2) Par.?
śukraṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṃyutam / (75.1) Par.?
tayoḥ samarasaikatvaṃ yo jānāti sa yogavit // (75.2) Par.?
uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ / (76.1) Par.?
uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate // (76.2) Par.?
udarāt paścime bhāge hy adho nābher nigadyate / (77.1) Par.?
uḍḍīyanasya bandho 'yaṃ tatra bandho vidhīyate // (77.2) Par.?
badhnāti hi sirājālam adhogāmi śirojalam / (78.1) Par.?
tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ // (78.2) Par.?
jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe / (79.1) Par.?
pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati // (79.2) Par.?
pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam / (80.1) Par.?
apānam ūrdhvam ākṛṣya mūlabandho 'bhidhīyate // (80.2) Par.?
apānaprāṇayor aikyāt kṣayān mūtrapurīṣayoḥ / (81.1) Par.?
yuvā bhavati vṛddho 'pi satataṃ mūlabandhanāt // (81.2) Par.?
padmāsanaṃ samāruhya samakāyaśirodharaḥ / (82.1) Par.?
nāsāgradṛṣṭir ekānte japed oṃkāram avyayam // (82.2) Par.?
bhūr bhuvaḥ svar ime lokāḥ somasūryāgnidevatāḥ / (83.1) Par.?
yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti // (83.2) Par.?
trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ / (84.1) Par.?
trayo devāḥ sthitā yatra tat paraṃ jyotir om iti // (84.2) Par.?
kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī / (85.1) Par.?
tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti // (85.2) Par.?
ākārāś ca tathokāro makāro bindusaṃjñakaḥ / (86.1) Par.?
tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti // (86.2) Par.?
vacasā taj jayed bījaṃ vapuṣā tat samabhyaset / (87.1) Par.?
manasā tat smaren nityaṃ tat paraṃ jyotir om iti // (87.2) Par.?
śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā / (88.1) Par.?
lipyate na sa pāpena padmapattram ivāmbhasā // (88.2) Par.?
cale vāte calo bindur niścale niścalo bhavet / (89.1) Par.?
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet // (89.2) Par.?
yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate / (90.1) Par.?
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet // (90.2) Par.?
yāvad baddho marud dehe yāvac cittaṃ nirākulam / (91.1) Par.?
yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ // (91.2) Par.?
ataḥ kālabhayād brahmā prāṇāyāmaparāyaṇaḥ / (92.1) Par.?
yogino munayaś caiva tato vāyuṃ nirodhayet // (92.2) Par.?
ṣaṭtriṃśadaṅgulo haṃsaḥ prayāṇaṃ kurute bahiḥ / (93.1) Par.?
vāmadakṣiṇamārgeṇa tataḥ prāṇo 'bhidhīyate // (93.2) Par.?
śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam / (94.1) Par.?
tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ // (94.2) Par.?
baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet / (95.1) Par.?
dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet // (95.2) Par.?
amṛtaṃ dadhisaṃkāśaṃ gokṣīrarajatopamam / (96.1) Par.?
dhyātvā candramaso bimbaṃ prāṇāyāmī sukhī bhavet // (96.2) Par.?
dakṣiṇo śvāsam ākṛṣya pūrayed udaraṃ śanaiḥ / (97.1) Par.?
kumbhayitvā vidhānena puraś candreṇa recayet // (97.2) Par.?
prajvalajjvalanajvālāpuñjam ādityamaṇḍalam / (98.1) Par.?
dhyātvā nābhisthitaṃ yogī prāṇāyāme sukhī bhavet // (98.2) Par.?
prāṇaṃ cod iḍayā pibet parimitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā / (99.1) Par.?
sūryacandramasor anena vidhinā bimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsatrayād ūrdhvataḥ // (99.2) Par.?
yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam / (100.1) Par.?
nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt // (100.2) Par.?
Duration=0.49965000152588 secs.