Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya, vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya / (1.1) Par.?
divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā // (1.2) Par.?
dhruvasadaṃ tvā nṛṣadaṃ manaḥsadam / (2.1) Par.?
upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi / (2.2) Par.?
eṣa te yonir indrāya tvā juṣṭatamam / (2.3) Par.?
apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam / (2.4) Par.?
upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi / (2.5) Par.?
eṣa te yonir indrāya tvā juṣṭatamam / (2.6) Par.?
pṛthivīsadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadam / (2.7) Par.?
upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi / (2.8) Par.?
eṣa te yonir indrāya tvā juṣṭatamam // (2.9) Par.?
apāṃ rasam udvayasaṃ sūrye santaṃ samāhitam / (3.1) Par.?
apāṃ rasasya yo rasas taṃ vo gṛhṇāmy uttamam / (3.2) Par.?
upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi / (3.3) Par.?
eṣa te yonir indrāya tvā juṣṭatamam // (3.4) Par.?
grahā ūrjāhutayo vyanto viprāya matim / (4.1) Par.?
teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham / (4.2) Par.?
upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi / (4.3) Par.?
eṣa te yonir indrāya tvā juṣṭatamam / (4.4) Par.?
sampṛcau sthaḥ saṃ mā bhadreṇa pṛṅktam / (4.5) Par.?
vipṛcau stho vi mā pāpmanā pṛṅktam // (4.6) Par.?
indrasya vajro 'si vājasās tvayāyaṃ set / (5.1) Par.?
vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe / (5.2) Par.?
yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat // (5.3) Par.?
apsv antar amṛtam apsu bheṣajam apām uta praśastiṣv aśvā bhavata vājinaḥ / (6.1) Par.?
devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set // (6.2) Par.?
vāto vā mano vā gandharvāḥ saptaviṃśatiḥ / (7.1) Par.?
te agre 'śvam ayuñjaṃs te asmin javam ādadhuḥ // (7.2) Par.?
vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi / (8.1) Par.?
yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu // (8.2) Par.?
javo yas te vājin nihito guhā yaḥ śyene parītto acarac ca vāte / (9.1) Par.?
tena no vājin balavān balena vājajic ca bhava samane ca pārayiṣṇuḥ / (9.2) Par.?
vājino vājajito vājaṃ sariṣyanto bṛhaspater bhāgam avajighrata // (9.3) Par.?
devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyam / (10.1) Par.?
devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyam / (10.2) Par.?
devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruham / (10.3) Par.?
devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākam aruham // (10.4) Par.?
bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayata / (11.1) Par.?
indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayata // (11.2) Par.?
eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam / (12.1) Par.?
eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam // (12.2) Par.?
devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣam / (13.1) Par.?
vājino vājajito 'dhvana skabhnuvanto yojanā mimānāḥ kāṣṭhāṃ gacchata // (13.2) Par.?
eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apikakṣa āsani / (14.1) Par.?
kratuṃ dadhikrā anu saṃ saniṣyadat pathām aṅkāṃsy anv āpanīphaṇat svāhā // (14.2) Par.?
uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ / (15.1) Par.?
śyenasyeva dhrajato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritraḥ svāhā // (15.2) Par.?
śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ / (16.1) Par.?
jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ // (16.2) Par.?
te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ / (17.1) Par.?
sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire // (17.2) Par.?
vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ / (18.1) Par.?
asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ // (18.2) Par.?
ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe / (19.1) Par.?
ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt / (19.2) Par.?
vājino vājajito vājaṃ sasṛvāṃso bṛhaspater bhāgam avajighrata nimṛjānāḥ // (19.3) Par.?
āpaye svāhā / (20.1) Par.?
svāpaye svāhā / (20.2) Par.?
apijāya svāhā / (20.3) Par.?
kratave svāhā / (20.4) Par.?
vasave svāhā / (20.5) Par.?
aharpataye svāhā / (20.6) Par.?
ahne mugdhāya svāhā / (20.7) Par.?
mugdhāya vainaṃśināya svāhā / (20.8) Par.?
vinaṃśina āntyāyanāya svāhā / (20.9) Par.?
antyāya bhauvanāya svāhā / (20.10) Par.?
bhuvanasya pataye svāhā / (20.11) Par.?
adhipataye svāhā // (20.12) Par.?
āyur yajñena kalpatām / (21.1) Par.?
prāṇo yajñena kalpatām / (21.2) Par.?
cakṣur yajñena kalpatām / (21.3) Par.?
śrotraṃ yajñena kalpatām / (21.4) Par.?
pṛṣṭhaṃ yajñena kalpatām / (21.5) Par.?
yajño yajñena kalpatām / (21.6) Par.?
prajāpateḥ prajā abhūma / (21.7) Par.?
svardevā aganma / (21.8) Par.?
amṛtā abhūma // (21.9) Par.?
asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ / (22.1) Par.?
namo mātre pṛthivyai namo mātre pṛthivyai / (22.2) Par.?
iyaṃ te rāṭ / (22.3) Par.?
yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā // (22.4) Par.?
vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu / (23.1) Par.?
tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā // (23.2) Par.?
vājasyemāṃ prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ / (24.1) Par.?
aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā // (24.2) Par.?
vājasya nu prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ / (25.1) Par.?
sanemi rājā pariyāti vidvān prajāṃ puṣṭiṃ vardhayamāno asme svāhā // (25.2) Par.?
somaṃ rājānam avase 'gnim anvārabhāmahe / (26.1) Par.?
ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatiṃ svāhā // (26.2) Par.?
aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya / (27.1) Par.?
vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā // (27.2) Par.?
agne acchāvadeha naḥ prati naḥ sumanā bhava / (28.1) Par.?
pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā // (28.2) Par.?
pra no yacchatv aryamā pra pūṣā pra bṛhaspatiḥ / (29.1) Par.?
pra vāg devī dadātu naḥ svāhā // (29.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (30.1) Par.?
sarasvatyai vāco yantur yantriye dadhāmi bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asau // (30.2) Par.?
agnir ekākṣareṇa prāṇam udajayat tam ujjeṣam / (31.1) Par.?
aśvinau dvyakṣareṇa dvipado manuṣyān udajayatāṃ tān ujjeṣam / (31.2) Par.?
viṣṇus tryakṣareṇa trīṃllokān udajayat tān ujjeṣam / (31.3) Par.?
somaś caturakṣareṇa catuṣpadaḥ paśūn udajayat tān ujjeṣam // (31.4) Par.?
pūṣā pañcākṣareṇa pañca diśa udajayat tā ujjeṣam / (32.1) Par.?
savitā ṣaḍakṣareṇa ṣaḍ ṛtūn udajayat tān ujjeṣam / (32.2) Par.?
marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam / (32.3) Par.?
bṛhaspatir aṣṭākṣareṇa gāyatrīm udajayat tām ujjeṣam // (32.4) Par.?
mitro navākṣareṇa trivṛtaṃ stomam udajayat tam ujjeṣam / (33.1) Par.?
varuṇo daśākṣareṇa virājam udajayat tām ujjeṣam / (33.2) Par.?
indra ekādaśākṣareṇa triṣṭubham udajayat tām ujjeṣam / (33.3) Par.?
viśve devā dvādaśākṣareṇa jagatīm udajayaṃs tām ujjeṣam // (33.4) Par.?
vasavas trayodaśākṣareṇa trayodaśaṃ stomam udajayaṃs tam ujjeṣam / (34.1) Par.?
rudrāś caturdaśākṣareṇa caturdaśaṃ stomam udajayaṃs tam ujjeṣam / (34.2) Par.?
ādityāḥ pañcadaśākṣareṇa pañcadaśaṃ stomam udajayaṃs tam ujjeṣam / (34.3) Par.?
aditiḥ ṣoḍaśākṣareṇa ṣoḍaśaṃ stomam udajayat tam ujjeṣam / (34.4) Par.?
prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣam // (34.5) Par.?
eṣa te nirṛte bhāgas taṃ juṣasva svāhā / (35.1) Par.?
agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhā / (35.2) Par.?
yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhā / (35.3) Par.?
viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhā / (35.4) Par.?
mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhā / (35.5) Par.?
somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāhā // (35.6) Par.?
ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā / (36.1) Par.?
ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā / (36.2) Par.?
ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā / (36.3) Par.?
ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā / (36.4) Par.?
ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāhā // (36.5) Par.?
agne sahasva pṛtanā abhimātīr apāsya / (37.1) Par.?
duṣṭaras tarann arātīr varco dhā yajñavāhasi // (37.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (38.1) Par.?
upāṃśor vīryeṇa juhomi hataṃ rakṣaḥ svāhā / (38.2) Par.?
rakṣasāṃ tvā vadhāya / (38.3) Par.?
avadhiṣma rakṣo 'vadhiṣmāmum asau hataḥ // (38.4) Par.?
savitā tvā savānāṃ suvatām agnir gṛhapatīnāṃ somo vanaspatīnām / (39.1) Par.?
bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām // (39.2) Par.?
imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya / (40.1) Par.?
imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā // (40.2) Par.?
Duration=0.336758852005 secs.