Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 189
atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma / (1.1) Par.?
avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ // (1.2) Par.?
dvitīyakamapi bhagavāṃstān bodhisattvānāmantrayate sma / (2.1) Par.?
avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ // (2.2) Par.?
tṛtīyakamapi bhagavāṃstān bodhisattvānāmantrayate sma / (3.1) Par.?
avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ // (3.2) Par.?
atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat / (4.1) Par.?
bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ // (4.2) Par.?
vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ // (5.1) Par.?
dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat / (6.1) Par.?
bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ // (6.2) Par.?
vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ // (7.1) Par.?
tṛtīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat / (8.1) Par.?
bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ // (8.2) Par.?
vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāma iti // (9.1) Par.?
atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ yāvattṛtīyakamapyadhyeṣaṇāṃ viditvā tān bodhisattvānāmantrayate sma / (10.1) Par.?
tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte / (10.2) Par.?
sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti // (10.3) Par.?
naivaṃ draṣṭavyam // (11.1) Par.?
api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya // (12.1) Par.?
tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate // (13.1) Par.?
sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet // (14.1) Par.?
anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūn vyapagatapṛthivīdhātūn kuryāt sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet // (15.1) Par.?
tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā / (16.1) Par.?
evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat / (16.2) Par.?
asaṃkhyeyāste bhagavaṃllokadhātavo 'gaṇanīyāś cittabhūmisamatikrāntāḥ // (16.3) Par.?
sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā // (17.1) Par.?
asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate // (18.1) Par.?
tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti // (19.1) Par.?
Vaidya 190
evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat / (20.1) Par.?
ārocayāmi vaḥ kulaputrāḥ prativedayāmi vaḥ // (20.2) Par.?
yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya // (21.1) Par.?
yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni // (22.1) Par.?
api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati // (23.1) Par.?
tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ // (24.1) Par.?
tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati / (25.1) Par.?
daharo 'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ // (25.2) Par.?
acirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbodhim // (26.1) Par.?
yatkhalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati / (27.1) Par.?
acirābhisaṃbuddho 'hamasmīti nānyatra sattvānāṃ paripācanārtham // (27.2) Par.?
avatāraṇārthamete dharmaparyāyā bhāṣitāḥ // (28.1) Par.?
sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ / (29.1) Par.?
yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ // (29.2) Par.?
nāstyatra tathāgatasya mṛṣāvādaḥ // (30.1) Par.?
tatkasya hetoḥ / (31.1) Par.?
dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam // (31.2) Par.?
na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā // (32.1) Par.?
na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti // (33.1) Par.?
pratyakṣadharmā tathāgataḥ khalvasmin sthāne 'saṃpramoṣadharmā // (34.1) Par.?
tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā // (35.1) Par.?
api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati // (36.1) Par.?
yaddhi kulaputrāstathāgatena kartavyaṃ tat tathāgataḥ karoti // (37.1) Par.?
tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ // (38.1) Par.?
aparinirvṛtas tathāgataḥ parinirvāṇam ādarśayati vaineyavaśena // (39.1) Par.?
na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryā pariniṣpāditā // (40.1) Par.?
āyuṣpramāṇam apy aparipūrṇam // (41.1) Par.?
api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt // (42.1) Par.?
Vaidya 191
idānīṃ khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi // (43.1) Par.?
tatkasya hetoḥ / (44.1) Par.?
sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi / (44.2) Par.?
mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ / (44.3) Par.?
āsannā vayaṃ tathāgatasyeti // (44.4) Par.?
vīryaṃ nārabheyustraidhātukānniḥsaraṇārthaṃ na ca tathāgate durlabhasaṃjñām utpādayeyuḥ // (45.1) Par.?
tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma // (46.1) Par.?
tatkasya hetoḥ / (47.1) Par.?
tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā // (47.2) Par.?
tataḥ khalvahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi / (48.1) Par.?
durlabhaprādurbhāvā hi bhikṣavastathāgatā iti // (48.2) Par.?
te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti śokasaṃjñāmutpādayiṣyanti // (49.1) Par.?
apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya // (50.1) Par.?
teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti // (51.1) Par.?
etamarthaṃ viditvā tathāgato 'parinirvāyanneva parinirvāṇam ārocayati sattvānāṃ vaineyavaśam upādāya // (52.1) Par.?
tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati // (53.1) Par.?
nāstyatra tathāgatasya mṛṣāvādaḥ // (54.1) Par.?
tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya // (55.1) Par.?
tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā // (56.1) Par.?
sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ // (57.1) Par.?
tena gareṇa vā viṣeṇa vā duḥkhābhir vedanābhirabhitūrṇā bhaveyuḥ // (58.1) Par.?
te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ // (59.1) Par.?
atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet // (60.1) Par.?
te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ // (61.1) Par.?
kecidviparītasaṃjñino bhaveyuḥ kecidaviparītasaṃjñino bhaveyuḥ // (62.1) Par.?
sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ / (63.1) Par.?
diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ // (63.2) Par.?
tadasmākam asmād ātmoparodhād garādvā viṣādvā parimocayasva // (64.1) Par.?
dadasva nastāta jīvitamiti // (65.1) Par.?
atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet / (66.1) Par.?
pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasampannaṃ gandhasampannaṃ rasasampannam // (66.2) Par.?
idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca // (67.1) Par.?
tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ // (68.1) Par.?
te cābhyavaharantas tasmād ābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ // (69.1) Par.?
ye punastasya putrā viparītasaṃjñinas te taṃ pitaramabhinandeyur enaṃ caivaṃ vadeyuḥ / (70.1) Par.?
diṣṭyāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti // (70.2) Par.?
Vaidya 192
te caivaṃ vācaṃ bhāṣeran tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ // (71.1) Par.?
tatkasya hetoḥ / (72.1) Par.?
tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate // (72.2) Par.?
atha khalu sa vaidyapuruṣa evaṃ cintayet / (73.1) Par.?
ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ // (73.2) Par.?
te khalvidaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti // (74.1) Par.?
yannvahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti // (75.1) Par.?
atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet / (76.1) Par.?
jīrṇo 'hamasmi kulaputrā vṛddho mahallakaḥ // (76.2) Par.?
kālakriyā ca me pratyupasthitā // (77.1) Par.?
mā ca yūyaṃ putrāḥ śociṣṭa mā ca klamam āpadhvam // (78.1) Par.?
idaṃ vo mayā mahābhaiṣajyamupanītam // (79.1) Par.?
sacedākāṅkṣadhve tadeva bhaiṣajyaṃ pibadhvam // (80.1) Par.?
sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ // (81.1) Par.?
tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ / (82.1) Par.?
yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ // (82.2) Par.?
te khalvanāthabhūtamātmānaṃ samanupaśyanto 'śaraṇamātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ // (83.1) Par.?
teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet // (84.1) Par.?
yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ // (85.1) Par.?
tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ // (86.1) Par.?
te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ // (87.1) Par.?
atha khalu sa vaidyastān putrānābādhavimuktān viditvā punar evātmānamupadarśayet // (88.1) Par.?
tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet / (89.1) Par.?
āhuḥ / (89.2) Par.?
no hīdaṃ bhagavan no hīdaṃ sugata // (89.3) Par.?
āha / (90.1) Par.?
evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham // (90.2) Par.?
na ca me kaścidatra sthāne mṛṣāvādo bhavati // (91.1) Par.?
atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata // (92.1) Par.?
acintiyā kalpasahasrakoṭyo yāsāṃ pramāṇaṃ na kadāci vidyate / (93.1) Par.?
prāptā mayā eṣa tadāgrabodhirdharmaṃ ca deśemyahu nityakālam // (93.2) Par.?
samādapemī bahubodhisattvān bauddhasmi jñānasmi sthapemi caiva / (94.1) Par.?
sattvāna koṭīnayutānanekān paripācayāmī bahukalpakoṭyaḥ // (94.2) Par.?
nirvāṇabhūmiṃ cupadarśayāmi vinayārtha sattvāna vadāmyupāyam / (95.1) Par.?
na cāpi nirvāmyahu tasmi kāle ihaiva co dharmu prakāśayāmi // (95.2) Par.?
tatrāpi cātmānamadhiṣṭhahāmi sarvāṃśca sattvāna tathaiva cāham / (96.1) Par.?
viparītabuddhī ca narā vimūḍhāḥ tatraiva tiṣṭhantu na paśyiṣū mām // (96.2) Par.?
parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ dhātūṣu pūjāṃ vividhāṃ karonti / (97.1) Par.?
māṃ cā apaśyanti janenti tṛṣṇāṃ tatorjukaṃ citta prabhoti teṣām // (97.2) Par.?
ṛjū yadā te mṛdumārdavāśca utsṛṣṭakāmāśca bhavanti sattvāḥ / (98.1) Par.?
tato ahaṃ śrāvakasaṃgha kṛtvāḥ ātmāna darśemyahu gṛdhrakūṭe // (98.2) Par.?
evaṃ ca haṃ teṣa vadāmi paścāt ihaiva nāhaṃ tada āsi nirvṛtaḥ / (99.1) Par.?
upāyakauśalya mameti bhikṣavaḥ punaḥ puno bhomyahu jīvaloke // (99.2) Par.?
anyehi sattvehi puraskṛto 'haṃ teṣāṃ prakāśemi mamāgrabodhim / (100.1) Par.?
yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ anyatra so nirvṛtu lokanāthaḥ // (100.2) Par.?
paśyāmyahaṃ sattva vihanyamānān na cāhu darśemi tadātmabhāvam / (101.1) Par.?
spṛhentu tāvanmama darśanasya tṛṣitāna saddharmu prakāśayiṣye // (101.2) Par.?
sadādhiṣṭhānaṃ mama etadīdṛśaṃ acintiyā kalpasahasrakoṭyaḥ / (102.1) Par.?
na ca cyavāmī itu gṛdhrakūṭāt anyāsu śayyāsanakoṭibhiśca // (102.2) Par.?
yadāpi sattvā ima lokadhātuṃ paśyanti kalpenti ca dahyamānam / (103.1) Par.?
tadāpi cedaṃ mama buddhakṣetraṃ paripūrṇa bhotī marumānuṣāṇām // (103.2) Par.?
krīḍā ratī teṣa vicitra bhoti udyānaprāsādavimānakoṭyaḥ / (104.1) Par.?
pratimaṇḍitaṃ ratnamayaiśca parvatairdrumaistathā puṣpaphalairupetaiḥ // (104.2) Par.?
upariṃ ca devābhihananti tūryān mandāravarṣaṃ ca visarjayanti / (105.1) Par.?
mamaṃ ca abhyokiri śrāvakāṃśca ye cānya bodhāviha prasthitā vidū // (105.2) Par.?
evaṃ ca me kṣetramidaṃ sadā sthitaṃ anye ca kalpentimu dahyamānam / (106.1) Par.?
subhairavaṃ paśyiṣu lokadhātuṃ upadrutaṃ śokaśatābhikīrṇam // (106.2) Par.?
na cāpi me nāma śṛṇonti jātu tathāgatānāṃ bahukalpakoṭibhiḥ / (107.1) Par.?
dharmasya vā mahya gaṇasya cāpi pāpasya karmasya phalevarūpam // (107.2) Par.?
lyadā tu sattvā mṛdu mārdavāśca utpanna bhontīha manuṣyaloke / (108.1) Par.?
utpannamātrāśca śubhena karmaṇā paśyanti māṃ dharmu prakāśayantam // (108.2) Par.?
na cāhu bhāṣāmi kadāci teṣāṃ imāṃ kriyāmīdṛśikīmanuttarām / (109.1) Par.?
teno ahaṃ dṛṣṭa cirasya bhomi tato 'sya bhāṣāmi sudurlabhā jināḥ // (109.2) Par.?
etādṛśaṃ jñānabalaṃ mayedaṃ prabhāsvaraṃ yasya na kaścidantaḥ / (110.1) Par.?
āyuśca me dīrghamanantakalpaṃ samupārjitaṃ pūrva caritva caryām // (110.2) Par.?
mā saṃśayaṃ atra kurudhva paṇḍitā vicikitsitaṃ co jahathā aśeṣam / (111.1) Par.?
bhūtāṃ prabhāṣāmyahameta vācaṃ mṛṣā mamā naiva kadāci vāg bhavet // (111.2) Par.?
yathā hi so vaidya upāyaśikṣito viparītasaṃjñīna sutāna hetoḥ / (112.1) Par.?
jīvantamātmāna mṛteti brūyāt taṃ vaidyu vijño na mṛṣeṇa codayet // (112.2) Par.?
yameva haṃ lokapitā svayaṃbhūḥ cikitsakaḥ sarvaprajāna nāthaḥ / (113.1) Par.?
viparīta mūḍhāṃśca viditva bālān anirvṛto nirvṛta darśayāmi // (113.2) Par.?
kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād viśraddha bhontī abudhā ajānakāḥ / (114.1) Par.?
viśvasta kāmeṣu pramatta bhontī pramādahetoḥ prapatanti durgatim // (114.2) Par.?
cariṃ cariṃ jāniya nityakālaṃ vadāmi sattvāna tathā tathāham / (115.1) Par.?
kathaṃ nu bodhāvupanāmayeyaṃ katha buddhadharmāṇa bhaveyu lābhinaḥ // (115.2) Par.?
Duration=0.34589600563049 secs.