Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Kaṭhopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 2.0 tato jñātvā doṣāñjahyādguṇālaṃkārān ādadīteti //
Aitareyabrāhmaṇa
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
Kaṭhopaniṣad
KaṭhUp, 2, 17.2 etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat //
KaṭhUp, 2, 18.2 etad ālambanaṃ jñātvā brahmaloke mahīyate //
KaṭhUp, 6, 8.2 yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 14, 8.0 yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta //
Vasiṣṭhadharmasūtra
VasDhS, 1, 2.1 jñātvā cānutiṣṭhan dhārmikaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 26.1 tṛptāñjñātvā madhumatīḥ śrāvayed akṣann amīmadanteti ca //
Ṛgvidhāna
ṚgVidh, 1, 7, 1.2 chandāṃsi daśabhir jñātvā sarvān kāmānt samaśnute //
Arthaśāstra
ArthaŚ, 1, 16, 30.1 jñātvā vased apasared vā //
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 13.1 pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt //
ArthaŚ, 2, 25, 40.1 ahnaśca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ /
Avadānaśataka
AvŚat, 1, 5.1 atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 2, 6.1 atha bhagavān yaśomatyā dārikāyā hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 3, 9.1 atha bhagavān kusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 4, 7.1 atha bhagavāṃs tasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkārṣīt /
AvŚat, 6, 7.1 atha bhagavān vaḍikasya dhātuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 7, 8.1 atha bhagavāṃs tasyārāmikasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 8, 5.1 atha bhagavān dakṣiṇapañcālarājasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 9, 7.1 atha bhagavāṃs tasya tīrthikopāsakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 10, 6.1 atha bhagavāṃs tasya śreṣṭhino hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 20, 2.1 atha bhagavāṃs tasya gṛhapater hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 8.2 tad brahmāham iti jñātvā brahma sampadyate dhruvam //
Brahmabindūpaniṣat, 1, 9.2 aprameyam anādyaṃ ca jñātvā ca paramaṃ śivam //
Buddhacarita
BCar, 1, 58.1 śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
BCar, 4, 72.1 kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
BCar, 4, 79.1 strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ /
BCar, 12, 52.1 jñātvā vidvānvitarkāṃstu manaḥsaṃkṣobhakārakān /
BCar, 12, 85.1 saṃjñāsaṃjñitvayordoṣaṃ jñātvā hi munirudrakaḥ /
Carakasaṃhitā
Ca, Sū., 1, 29.1 samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ /
Ca, Sū., 18, 47.1 yo hyetattritayaṃ jñātvā karmāṇyārabhate bhiṣak /
Ca, Sū., 19, 7.2 tatrānubandhaṃ prakṛtiṃ ca samyag jñātvā tataḥ karma samārabheta //
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 8, 37.1 vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ /
Ca, Nid., 8, 37.1 vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ /
Ca, Nid., 8, 39.2 jñātvā koṣṭhaprapannāṃstān yathāsannaṃ haredbudhaḥ //
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Śār., 1, 97.1 yastvagnikalpānarthāñ jño jñātvā tebhyo nivartate /
Ca, Śār., 5, 24.1 etattat saumya vijñānaṃ yajjñātvā muktasaṃśayāḥ /
Ca, Śār., 6, 3.2 jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate /
Ca, Indr., 8, 9.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 8, 15.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 9, 4.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Cik., 1, 28.1 śuddhakoṣṭhaṃ tu taṃ jñātvā rasāyanamupācaret /
Ca, Cik., 1, 51.2 jñātvā lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet //
Ca, Cik., 1, 66.1 jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam /
Ca, Cik., 3, 23.1 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ /
Ca, Cik., 3, 165.2 nirdaśāhamapi jñātvā kaphottaramalaṅghitam //
Ca, Cik., 4, 52.1 jñātvā doṣāvanubalau balamāhārameva ca /
Ca, Cik., 5, 34.1 pittaṃ vā pittagulmaṃ vā jñātvā pakvāśayasthitam /
Ca, Cik., 5, 53.2 sthānādapasṛtaṃ jñātvā kaphagulmaṃ virecanaiḥ //
Ca, Cik., 5, 54.2 mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam //
Ca, Cik., 1, 3, 17.1 jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet /
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Lalitavistara
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
Mahābhārata
MBh, 1, 1, 96.2 duryodhanamataṃ jñātvā karṇasya śakunes tathā /
MBh, 1, 2, 102.3 tārayāmāsa tāṃstīrṇāñ jñātvā duryodhano nṛpaḥ /
MBh, 1, 2, 232.4 tām asyāvicalāṃ jñātvā sthitiṃ dharme mahātmanaḥ /
MBh, 1, 16, 15.15 tadātha cintito devastajjñātvā drutam āyayau /
MBh, 1, 39, 19.1 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā /
MBh, 1, 57, 42.3 sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt //
MBh, 1, 57, 57.5 saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ /
MBh, 1, 57, 68.35 jñātvā caivābhyavartanta pitaro barhiṣastadā /
MBh, 1, 71, 34.4 jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa /
MBh, 1, 71, 34.4 jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa /
MBh, 1, 72, 4.1 evaṃ jñātvā vijānīhi yad bravīmi tapodhana /
MBh, 1, 78, 14.3 jñātvā tu tatkṛtaṃ śāpam /
MBh, 1, 79, 23.28 pūroḥ sakāśam agamajjñātvā pūrum alaṅghinam /
MBh, 1, 89, 19.1 tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ /
MBh, 1, 93, 30.1 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ /
MBh, 1, 94, 64.1 tatastat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ /
MBh, 1, 94, 64.19 jñātvā vimanasaṃ putraḥ prayayau yamunāṃ prati //
MBh, 1, 95, 1.2 cedirājasutāṃ jñātvā dāśarājena poṣitām /
MBh, 1, 97, 9.3 dharmyam etat paraṃ jñātvā //
MBh, 1, 98, 22.2 jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha /
MBh, 1, 99, 3.19 dharmam etat paraṃ jñātvā saṃtānāya kulasya ca /
MBh, 1, 99, 21.3 tasyāḥ sa cintitaṃ jñātvā satyavatyā mahātapāḥ //
MBh, 1, 107, 13.1 atha dvaipāyano jñātvā tvaritaḥ samupāgamat /
MBh, 1, 115, 8.1 tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param /
MBh, 1, 119, 24.2 bhīmasenasya tajjñātvā duṣṭabhāvam adarśayat //
MBh, 1, 132, 16.1 jñātvā tu tān suviśvastāñ śayānān akutobhayān /
MBh, 1, 136, 9.5 jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ /
MBh, 1, 137, 16.68 tatrāham api ca jñātvā tasya pāpasya niścayam /
MBh, 1, 142, 10.1 cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ /
MBh, 1, 143, 19.18 śālihotrastadā jñātvā kṣudhārtān pāṇḍavāṃstadā /
MBh, 1, 144, 6.5 ghaṭotkacasya cotpattiṃ jñātvā prītir avardhata //
MBh, 1, 147, 24.1 ayaṃ kāla iti jñātvā kuntī samupasṛtya tān /
MBh, 1, 150, 2.1 ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 1, 152, 12.2 jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat //
MBh, 1, 155, 51.6 mahāprabhāvo brahmarṣir jñātvā tasya ca saṃbhavam /
MBh, 1, 162, 14.2 divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ //
MBh, 1, 169, 14.1 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha /
MBh, 1, 169, 15.2 daduḥ kecid dvijātibhyo jñātvā kṣatriyato bhayam //
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 1, 181, 13.2 jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat //
MBh, 1, 181, 20.13 jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ /
MBh, 1, 192, 7.35 prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca /
MBh, 1, 192, 7.72 pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ /
MBh, 1, 192, 21.19 ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ /
MBh, 1, 193, 14.2 asmān balavato jñātvā naśiṣyanty abalīyasaḥ //
MBh, 1, 199, 25.55 jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam /
MBh, 1, 199, 49.15 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha /
MBh, 1, 202, 6.1 tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ /
MBh, 1, 210, 2.14 vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham /
MBh, 1, 210, 2.21 keśavaścintitaṃ jñātvā divyajñānena dṛṣṭavān /
MBh, 1, 210, 2.36 vāsudevamataṃ jñātvā prayatiṣye manoratham /
MBh, 1, 212, 1.162 kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā /
MBh, 1, 212, 1.273 cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ /
MBh, 1, 216, 2.1 sa ca taccintitaṃ jñātvā darśayāmāsa pāvakam /
MBh, 1, 217, 1.16 brahmovāca tadā jñātvā dagdhvā khāṇḍavasattrakam /
MBh, 1, 219, 36.3 jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam /
MBh, 1, 220, 21.1 taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃśca bālakān /
MBh, 2, 21, 22.2 jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe //
MBh, 2, 24, 8.1 so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ /
MBh, 2, 33, 20.2 hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram //
MBh, 2, 42, 7.1 prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛśaṃsakṛt /
MBh, 2, 46, 6.1 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 2, 60, 7.4 etajjñātvā tvam āgaccha tato māṃ naya sūtaja //
MBh, 3, 23, 26.2 tattvam etad iti jñātvā yuddhe matim adhārayam //
MBh, 3, 36, 30.2 ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam //
MBh, 3, 96, 10.3 tato jñātvā samādattāṃ yad atra vyatiricyate //
MBh, 3, 96, 16.3 ato jñātvā samādaddhvaṃ yad atra vyatiricyate //
MBh, 3, 99, 12.1 jñātvā balasthaṃ tridaśādhipaṃ tu nanāda vṛtro mahato ninādān /
MBh, 3, 132, 7.1 taṃ vai viprāḥ paryabhavaṃś ca śiṣyās taṃ ca jñātvā viprakāraṃ guruḥ saḥ /
MBh, 3, 170, 13.2 surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho /
MBh, 3, 180, 46.1 nāradas tvatha devarṣir jñātvā tāṃs tu kṛtakṣaṇān /
MBh, 3, 185, 35.2 sa ca taccintitaṃ jñātvā matsyaḥ parapuraṃjaya /
MBh, 3, 198, 11.1 sa tu jñātvā dvijaṃ prāptaṃ sahasā sambhramotthitaḥ /
MBh, 3, 199, 14.2 purākṛtam iti jñātvā jīvāmyetena karmaṇā //
MBh, 3, 204, 25.1 dharmam eva guruṃ jñātvā karomi dvijasattama /
MBh, 3, 207, 18.1 jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam /
MBh, 3, 213, 51.1 sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam /
MBh, 3, 214, 5.3 tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam //
MBh, 3, 225, 28.2 astrāṇi divyāni caturvidhāni jñātvā punar lokam imaṃ prapannaḥ //
MBh, 3, 235, 4.1 vanasthān bhavato jñātvā kliśyamānān anarhavat /
MBh, 3, 235, 5.1 jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ /
MBh, 3, 239, 19.1 te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai /
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 256, 22.1 gatasattvam iva jñātvā kartāram aśubhasya tam /
MBh, 3, 264, 27.2 mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ //
MBh, 3, 277, 16.3 jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ //
MBh, 3, 284, 6.1 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ /
MBh, 3, 284, 14.1 taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ /
MBh, 3, 286, 20.1 tatastattvam iti jñātvā rādheyaḥ paravīrahā /
MBh, 4, 28, 10.1 uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata /
MBh, 4, 41, 4.2 sa ca taccintitaṃ jñātvā dhvaje bhūtānyacodayat //
MBh, 4, 47, 5.2 evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ //
MBh, 5, 7, 20.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā samprāpa paramāṃ mudam //
MBh, 5, 7, 28.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam //
MBh, 5, 8, 11.2 taṃ dṛṣṭvā madrarājastu jñātvā yatnaṃ ca tasya tam /
MBh, 5, 12, 1.2 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ /
MBh, 5, 13, 6.3 jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ //
MBh, 5, 28, 1.3 jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi //
MBh, 5, 41, 8.3 sa ca taccintitaṃ jñātvā darśayāmāsa bhārata //
MBh, 5, 54, 66.3 vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ //
MBh, 5, 60, 29.2 jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama //
MBh, 5, 66, 3.2 sārāsārabalaṃ jñātvā tat samāsena me śṛṇu //
MBh, 5, 83, 12.1 teṣām anumataṃ jñātvā rājā duryodhanastadā /
MBh, 5, 95, 14.2 jñātvā vimamṛśe rājaṃstatparaḥ paricintayan //
MBh, 5, 121, 8.2 yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ //
MBh, 5, 149, 83.1 niviṣṭān pāṇḍavāṃstatra jñātvā mitrāṇi bhārata /
MBh, 5, 170, 13.1 vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā /
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 5, 190, 14.1 hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm /
MBh, 6, BhaGī 4, 15.1 evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ /
MBh, 6, BhaGī 4, 16.2 tatte karma pravakṣyāmi yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 4, 32.2 karmajānviddhi tānsarvān evaṃ jñātvā vimokṣyase //
MBh, 6, BhaGī 4, 35.1 yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava /
MBh, 6, BhaGī 5, 29.2 suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati //
MBh, 6, BhaGī 7, 2.2 yajjñātvā neha bhūyo 'nyajjñātavyamavaśiṣyate //
MBh, 6, BhaGī 9, 1.3 jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 9, 13.2 bhajantyananyamanaso jñātvā bhūtādimavyayam //
MBh, 6, BhaGī 13, 12.1 jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
MBh, 6, BhaGī 14, 1.3 yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ //
MBh, 6, BhaGī 16, 24.2 jñātvā śāstravidhānoktaṃ karma kartumihārhasi //
MBh, 6, BhaGī 18, 55.2 tato māṃ tattvato jñātvā viśate tadanantaram //
MBh, 6, 46, 26.1 śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam /
MBh, 6, 54, 17.1 taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ /
MBh, 6, 63, 21.1 etad yudhiṣṭhiro jñātvā yāthātathyena bhārata /
MBh, 6, 73, 14.1 teṣāṃ vyavasitaṃ jñātvā bhīmaseno jighṛkṣatām /
MBh, 6, 95, 4.1 iṅgitena tu tajjñātvā gāṅgeyena vicintitam /
MBh, 6, 114, 34.1 evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ /
MBh, 7, 11, 19.1 tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit /
MBh, 7, 20, 7.1 jñātvā satyajitā droṇaṃ grasyamānam ivāhave /
MBh, 7, 42, 12.1 tasya tal lāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ /
MBh, 7, 54, 2.1 naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ /
MBh, 7, 57, 45.2 jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam //
MBh, 7, 57, 78.1 tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunastadā /
MBh, 7, 74, 34.1 śrāntaṃ cainaṃ samālakṣya jñātvā dūre ca saindhavam /
MBh, 7, 74, 42.2 idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam //
MBh, 7, 83, 10.1 sāhadevistu taṃ jñātvā bhrātṛbhir vimukhīkṛtam /
MBh, 7, 86, 31.2 evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye //
MBh, 7, 90, 2.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca /
MBh, 7, 90, 5.1 tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam /
MBh, 7, 90, 44.1 śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam /
MBh, 7, 112, 24.1 manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān /
MBh, 7, 122, 10.2 hato 'yam iti ca jñātvā sārathistam apāvahat //
MBh, 7, 131, 132.1 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 133, 29.2 sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ //
MBh, 7, 133, 50.2 etam artham ahaṃ jñātvā tato garjāmi gautama //
MBh, 7, 145, 56.2 saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ //
MBh, 7, 155, 5.1 prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam /
MBh, 7, 157, 11.2 etaccikīrṣitaṃ jñātvā karṇe madhunihā nṛpa /
MBh, 7, 158, 28.1 astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam /
MBh, 7, 161, 6.1 abhiprāyaṃ tu kṛṣṇasya jñātvā parapuraṃjayaḥ /
MBh, 7, 164, 97.2 droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt //
MBh, 7, 172, 83.1 sa bhavān devavat prājño jñātvā bhavamayaṃ jagat /
MBh, 7, 172, 87.1 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum /
MBh, 7, 172, 90.1 sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum /
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 7, 26.3 evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi //
MBh, 8, 11, 40.1 tatas tu sārathir jñātvā droṇaputram acetanam /
MBh, 8, 30, 82.1 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ /
MBh, 8, 45, 29.2 etaj jñātvā mahābāho kuru prāptam ariṃdama //
MBh, 8, 50, 16.1 so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna /
MBh, 8, 54, 14.2 kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 8, 55, 66.1 tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate /
MBh, 9, 23, 32.1 guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi vā /
MBh, 9, 28, 90.2 prāptakālam iti jñātvā viduraḥ sarvadharmavit /
MBh, 9, 35, 27.1 taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau /
MBh, 9, 38, 28.2 jñātvā tīrthaguṇāṃścaiva prāhedam ṛṣisattamaḥ /
MBh, 9, 42, 22.1 tasmājjñātvā sadā vidvān etānyannāni varjayet /
MBh, 9, 42, 24.1 maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā /
MBh, 10, 3, 9.1 yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi /
MBh, 10, 7, 13.1 iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ /
MBh, 11, 8, 35.2 snehaśca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim //
MBh, 11, 8, 39.2 muhyate prāṇināṃ jñātvā gatiṃ cāgatim eva ca //
MBh, 11, 8, 40.2 jñātvā yudhiṣṭhiro rājā prāṇān api parityajet //
MBh, 11, 13, 2.1 tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 11, 13, 18.1 śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe /
MBh, 12, 5, 1.2 āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ /
MBh, 12, 31, 39.2 taccāhaṃ cintitaṃ jñātvā gatavāṃstasya darśanam //
MBh, 12, 35, 31.1 tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ /
MBh, 12, 47, 25.2 yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ //
MBh, 12, 47, 49.1 ātmajñānam idaṃ jñānaṃ jñātvā pañcasvavasthitam /
MBh, 12, 56, 26.1 etajjñātvā mahārāja namasyā eva te dvijāḥ /
MBh, 12, 69, 17.1 ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ /
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 83, 23.2 jñātvā nayān apāyāṃśca bhṛtyataste bhayāni ca /
MBh, 12, 94, 28.1 yastu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate /
MBh, 12, 103, 24.1 abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha /
MBh, 12, 105, 15.2 sarvaṃ tannāsti taccaiva tajjñātvā ko 'nusaṃjvaret //
MBh, 12, 112, 54.1 māṃsāpanayanaṃ jñātvā vyāghrasteṣāṃ tu tad vacaḥ /
MBh, 12, 136, 26.2 taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ //
MBh, 12, 136, 157.1 so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ /
MBh, 12, 137, 74.2 ātmano balam ajñātvā tadantaṃ tasya jīvitam //
MBh, 12, 138, 29.2 parasparabalaṃ jñātvā tathātmānaṃ niyojayet //
MBh, 12, 138, 57.2 anubandhavadhau jñātvā pīḍāṃ hi parivarjayet //
MBh, 12, 187, 3.1 yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati /
MBh, 12, 188, 1.3 yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ //
MBh, 12, 194, 14.1 sarpān kuśāgrāṇi tathodapānaṃ jñātvā manuṣyāḥ parivarjayanti /
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 208, 4.2 atrāpyupekṣāṃ kurvīta jñātvā karmaphalaṃ jagat //
MBh, 12, 210, 31.1 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ /
MBh, 12, 211, 17.1 sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam /
MBh, 12, 217, 23.1 tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe /
MBh, 12, 229, 5.2 svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te //
MBh, 12, 242, 20.1 ātmano 'vyayino jñātvā idaṃ putrānuśāsanam /
MBh, 12, 242, 23.1 naitajjñātvā pumān strī vā punarbhavam avāpnuyāt /
MBh, 12, 272, 43.1 tam āviṣṭam atho jñātvā ṛṣayo devatāstathā /
MBh, 12, 273, 20.1 jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā /
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 277, 8.2 samarthāñ jīvane jñātvā muktaścara yathāsukham //
MBh, 12, 277, 9.2 jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca //
MBh, 12, 277, 42.2 ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate //
MBh, 12, 278, 14.2 uśanā dūratastasya babhau jñātvā cikīrṣitam //
MBh, 12, 278, 17.2 jñātvā śūlaṃ ca deveśaḥ pāṇinā samanāmayat //
MBh, 12, 290, 6.1 rākṣasān viṣayāñjñātvā yakṣāṇāṃ viṣayāṃstathā /
MBh, 12, 290, 6.2 viṣayān auragāñjñātvā gāndharvaviṣayāṃstathā //
MBh, 12, 290, 7.1 pitṝṇāṃ viṣayāñjñātvā tiryakṣu caratāṃ nṛpa /
MBh, 12, 290, 7.2 suparṇaviṣayāñjñātvā marutāṃ viṣayāṃstathā //
MBh, 12, 290, 8.1 rājarṣiviṣayāñjñātvā brahmarṣiviṣayāṃstathā /
MBh, 12, 290, 8.2 āsurān viṣayāñjñātvā vaiśvadevāṃstathaiva ca //
MBh, 12, 290, 9.1 devarṣiviṣayāñjñātvā yogānām api ceśvarān /
MBh, 12, 290, 14.1 sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā /
MBh, 12, 290, 14.2 tamaścāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā //
MBh, 12, 290, 15.1 ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā /
MBh, 12, 290, 15.2 buddhiṃ caturguṇāṃ jñātvā tamaśca triguṇaṃ mahat //
MBh, 12, 290, 16.1 dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ /
MBh, 12, 290, 24.1 jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 290, 24.2 svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite //
MBh, 12, 290, 27.1 avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ /
MBh, 12, 290, 28.2 saptarṣīṃśca bahūñ jñātvā rājarṣīṃśca paraṃtapa //
MBh, 12, 290, 29.2 aiśvaryāccyāvitāñ jñātvā kālena mahatā nṛpa //
MBh, 12, 290, 30.2 gatiṃ cāpyaśubhāṃ jñātvā nṛpate pāpakarmaṇām //
MBh, 12, 290, 42.1 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām /
MBh, 12, 290, 50.1 dehadoṣāṃstathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ /
MBh, 12, 290, 56.1 guṇān guṇaśatair jñātvā doṣān doṣaśatair api /
MBh, 12, 291, 28.2 yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ //
MBh, 12, 306, 102.2 labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate //
MBh, 12, 308, 177.2 nānyad anyad iti jñātvā nānyad anyat pravartate //
MBh, 12, 321, 40.2 evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam //
MBh, 12, 324, 13.2 devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt /
MBh, 12, 329, 21.4 saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti //
MBh, 12, 329, 33.2 sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca /
MBh, 12, 339, 12.1 acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam /
MBh, 13, 1, 50.1 evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase /
MBh, 13, 2, 78.2 prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi //
MBh, 13, 5, 8.2 samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ //
MBh, 13, 12, 5.1 indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ /
MBh, 13, 16, 28.2 bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute //
MBh, 13, 16, 41.1 yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate /
MBh, 13, 16, 43.2 sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ //
MBh, 13, 17, 18.3 idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim //
MBh, 13, 20, 63.2 bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha //
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 40, 7.1 teṣām antargataṃ jñātvā devānāṃ sa pitāmahaḥ /
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 47, 43.1 praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam /
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 94, 43.1 jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya /
MBh, 13, 97, 16.2 etajjñātvā mama vibho mā krudhastvaṃ tapodhana //
MBh, 13, 121, 4.1 tam upasthitam āsīnaṃ jñātvā sa munisattamam /
MBh, 13, 125, 2.3 puruṣaḥ prakṛtiṃ jñātvā tayor ekataraṃ bhajet //
MBh, 13, 145, 33.2 ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim //
MBh, 14, 11, 3.1 nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ /
MBh, 14, 12, 13.2 etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi //
MBh, 14, 13, 12.2 yo māṃ prayatate hantuṃ jñātvā praharaṇe balam /
MBh, 14, 19, 14.2 yajjñātvā siddham ātmānaṃ loke paśyanti yoginaḥ //
MBh, 14, 32, 16.2 śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama //
MBh, 14, 61, 9.1 ājagāma tato vyāso jñātvā divyena cakṣuṣā /
MBh, 14, 76, 23.1 tato mohasamāpannaṃ jñātvā pārthaṃ divaukasaḥ /
MBh, 14, 93, 19.2 kṣudhāparigatāṃ jñātvā saktūṃstānnābhyanandata //
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //
MBh, 15, 12, 17.2 jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet //
MBh, 15, 24, 11.1 tasyāstu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ /
MBh, 17, 1, 5.1 arjunasya mataṃ jñātvā bhīmaseno yamau tathā /
MBh, 17, 1, 22.2 yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca //
Manusmṛti
ManuS, 9, 16.1 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
ManuS, 11, 22.1 tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ /
Rāmāyaṇa
Rām, Bā, 1, 61.1 astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt /
Rām, Bā, 12, 19.3 pūrvasambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te //
Rām, Bā, 27, 14.1 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim /
Rām, Bā, 32, 15.1 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram /
Rām, Bā, 39, 25.1 te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ /
Rām, Bā, 40, 1.1 putrāṃś ciragatāñ jñātvā sagaro raghunandana /
Rām, Bā, 44, 6.3 bhagavantam iha prāptaṃ jñātvā tvaritam āgatā //
Rām, Bā, 65, 20.1 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune /
Rām, Ay, 2, 14.2 ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 6, 21.2 jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 27, 32.1 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ /
Rām, Ay, 60, 14.2 hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan //
Rām, Ay, 92, 14.2 atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ //
Rām, Ay, 110, 36.1 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan /
Rām, Ār, 4, 25.1 ahaṃ jñātvā naravyāghra vartamānam adūrataḥ /
Rām, Ār, 35, 22.2 ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ /
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 51, 3.2 jñātvā virahitāṃ yo māṃ corayitvā palāyase //
Rām, Ki, 9, 16.1 ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasambhramaḥ /
Rām, Ki, 11, 44.1 tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam /
Rām, Ki, 27, 42.1 svayam eva hi viśramya jñātvā kālam upāgatam /
Rām, Ki, 47, 19.1 rāvaṇo 'yam iti jñātvā talenābhijaghāna ha /
Rām, Ki, 59, 16.1 tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ /
Rām, Ki, 61, 8.1 paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ /
Rām, Su, 37, 6.1 jñātvā samprasthitaṃ devī vānaraṃ mārutātmajam /
Rām, Su, 44, 31.1 tatastāṃstrīn hatāñ jñātvā vānareṇa tarasvinā /
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Yu, 11, 33.2 guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa //
Rām, Yu, 16, 8.2 etajjñātvā yathātattvaṃ śīghram āgantum arhathaḥ //
Rām, Yu, 21, 18.1 tatrātra pratipatsyāmi jñātvā teṣāṃ balābalam /
Rām, Yu, 36, 21.2 hato rāma iti jñātvā rāvaṇiṃ samapūjayan //
Rām, Yu, 44, 15.1 ātmānaṃ tvapraharaṇaṃ jñātvā krodhasamanvitaḥ /
Rām, Yu, 48, 10.2 jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ //
Rām, Yu, 48, 55.1 tatastṛpta iti jñātvā samutpetur niśācarāḥ /
Rām, Yu, 52, 33.2 tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati //
Rām, Yu, 72, 18.1 rāghavastu ripor jñātvā māyāvīryaṃ durātmanaḥ /
Rām, Yu, 102, 15.1 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam /
Rām, Utt, 2, 15.2 idaṃ me kiṃ nviti jñātvā pitur gatvāgrataḥ sthitā //
Rām, Utt, 3, 3.1 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ /
Rām, Utt, 5, 8.1 varaprāptiṃ pituste tu jñātvaiśvaryaṃ tato mahat /
Rām, Utt, 5, 12.1 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam /
Rām, Utt, 11, 1.1 sumālī varalabdhāṃstu jñātvā tān vai niśācarān /
Rām, Utt, 12, 15.1 brahmarṣestaṃ sutaṃ jñātvā mayo harṣam upāgataḥ /
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 25, 18.2 tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt //
Rām, Utt, 26, 46.2 jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ //
Rām, Utt, 27, 19.2 devatāstoṣayiṣyāmi jñātvā kālam upasthitam //
Rām, Utt, 29, 12.1 tasya taṃ niścayaṃ jñātvā śakro deveśvarastadā /
Rām, Utt, 30, 24.2 jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā //
Rām, Utt, 40, 9.1 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ /
Rām, Utt, 57, 27.1 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam /
Rām, Utt, 61, 15.2 tato hata iti jñātvā tān bhakṣān samudāvahat //
Rām, Utt, 78, 16.2 umāpateśca tat karma jñātvā trāsam upāgamat //
Rām, Utt, 97, 10.2 jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 97, 16.1 sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣya ca /
Saundarānanda
SaundĀ, 11, 22.1 tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam /
SaundĀ, 11, 23.2 yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca //
SaundĀ, 12, 18.1 tatastasyāśayaṃ jñātvā vipakṣāṇīndriyāṇi ca /
SaundĀ, 14, 31.1 tasmāttama iti jñātvā nidrāṃ nāveṣṭumarhasi /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
Saṅghabhedavastu
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 8.2 anīśaś cātmā badhyate bhoktṛbhāvāj jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 1, 11.1 jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśair janmamṛtyuprahāṇiḥ /
ŚvetU, 2, 15.2 ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 3, 7.2 viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti //
ŚvetU, 4, 14.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti //
ŚvetU, 4, 15.2 yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti //
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 4, 16.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 5, 13.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 6, 6.2 dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma //
ŚvetU, 6, 13.2 tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
Agnipurāṇa
AgniPur, 1, 4.3 brahmāhamasmi taṃ jñātvā sarvajñatvaṃ prajāyate //
AgniPur, 3, 21.1 māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ /
AgniPur, 6, 7.1 ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ /
AgniPur, 6, 42.2 kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt //
AgniPur, 8, 16.2 jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai //
AgniPur, 9, 11.2 rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //
AgniPur, 12, 33.2 sāṃdīpaneś ca śastrāstraṃ jñātvā tadbālakaṃ dadau //
AgniPur, 12, 44.1 ātmanā saṃgataṃ jñātvā tatsakhyā citralekhayā /
AgniPur, 15, 12.2 saṃsārānityatāṃ jñātvā japannaṣṭaśataṃ hareḥ //
AgniPur, 249, 19.1 karmayogavidhānajño jñātvaivaṃ vidhimācaret /
Amarakośa
AKośa, 2, 418.2 upajñā jñānamādyaṃ syājjñātvārambha upakramaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 18.1 ity annaṃ viṣavaj jñātvā tyajed evaṃ prayatnataḥ /
AHS, Sū., 13, 23.1 jñātvā koṣṭhaprapannāṃś ca yathāsannaṃ vinirharet /
AHS, Sū., 18, 33.2 śleṣmakāle gate jñātvā koṣṭhaṃ samyag virecayet //
AHS, Sū., 27, 23.2 tāḍayed utthitāṃ jñātvā sparśād vāṅguṣṭhapīḍanaiḥ //
AHS, Cikitsitasthāna, 2, 3.2 jñātvā nidānam ayanaṃ malāvanubalau balam //
AHS, Cikitsitasthāna, 13, 19.1 jñātvopanāhayet śūle sthite tatraiva piṇḍite /
AHS, Cikitsitasthāna, 14, 28.2 śūlānāhavibandheṣu jñātvā sasneham āśayam //
AHS, Kalpasiddhisthāna, 5, 5.1 phalavartyas tathā svedāḥ kālaṃ jñātvā virecanam /
AHS, Kalpasiddhisthāna, 5, 39.1 snehaṃ viḍāvṛtaṃ jñātvā snehasvedaiḥ savartibhiḥ /
AHS, Utt., 18, 64.2 jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ //
AHS, Utt., 27, 24.1 tān samān susthitāñ jñātvā phalinīlodhrakaṭphalaiḥ /
AHS, Utt., 36, 10.1 ādiṣṭāt kāraṇaṃ jñātvā pratikuryād yathāyatham /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 20.2 tatrānubandhaṃ prakṛtiṃ ca samyak jñātvā tataḥ karma samārabheta //
Bodhicaryāvatāra
BoCA, 4, 42.1 ātmapramāṇam ajñātvā bruvannunmattakastadā /
BoCA, 8, 64.2 kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ //
BoCA, 8, 113.1 jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn /
BoCA, 9, 22.1 dīpaḥ prakāśata iti jñātvā jñānena kathyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 289.1 yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim /
BKŚS, 10, 193.1 jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām /
BKŚS, 14, 104.1 sa madvṛttāntam ajñātvā daśāṃ yāsyati kāmapi /
BKŚS, 18, 297.2 sātha mānarthakaṃ jñātvā nirvāsayitum aihata //
Daśakumāracarita
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 13.1 caturagūḍhaceṣṭābhir asyā mano'nurāgaṃ samyagjñātvā sukhasaṃgamopāyam acintayam /
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
Divyāvadāna
Divyāv, 1, 66.0 balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ //
Divyāv, 2, 37.0 tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti //
Divyāv, 2, 117.0 bhavilapatnyā dārikā abhihitā tvayā kālaṃ jñātvā gantavyamiti //
Divyāv, 2, 118.0 sā kālaṃ jñātvā gacchati śīghraṃ labhate //
Divyāv, 2, 324.0 sa tenāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ //
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 544.0 tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 3, 156.0 atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 316.1 iti jñātvā ānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Harivaṃśa
HV, 3, 20.3 jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ //
HV, 9, 27.1 tatas tad raivato jñātvā yathātattvam ariṃdama /
HV, 13, 35.1 avaśyaṃbhāvinaṃ jñātvā te 'rtham ūcus tataś ca tām /
Kāmasūtra
KāSū, 2, 7, 33.2 ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit //
KāSū, 5, 1, 18.1 siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām /
KāSū, 5, 6, 14.1 parasparasya kāryāṇi jñātvā cāntaḥpurālayāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 34.2 nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ //
KātySmṛ, 1, 76.1 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
KātySmṛ, 1, 80.1 kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet /
KātySmṛ, 1, 417.1 sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
KātySmṛ, 1, 418.1 jñātvā saṃkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam /
KātySmṛ, 1, 599.1 jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
Kūrmapurāṇa
KūPur, 1, 1, 50.1 jñātvā māṃ vāsudevākhyaṃ yatra dve nihite 'kṣare /
KūPur, 1, 1, 86.2 pravṛttiṃ cāpi me jñātvā mokṣārthīśvaram arcayet //
KūPur, 1, 1, 87.1 sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat /
KūPur, 1, 7, 7.1 tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha /
KūPur, 1, 9, 49.2 jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram //
KūPur, 1, 9, 56.1 jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam /
KūPur, 1, 10, 42.1 jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā /
KūPur, 1, 11, 327.2 jñātvārkamaṇḍalagatāṃ saṃbhāvya parameśvarīm //
KūPur, 1, 13, 61.1 jñātvā tad bhagavān rudraḥ prapannārtiharo haraḥ /
KūPur, 1, 14, 34.2 patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk //
KūPur, 1, 15, 103.2 kenāpi hetunā jñātvā śaśāpātīvakopanaḥ //
KūPur, 1, 15, 139.1 samprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ /
KūPur, 1, 27, 47.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ /
KūPur, 1, 28, 18.2 jñātvā na hiṃsate rājā kalau kālabalena tu //
KūPur, 1, 30, 21.1 jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ /
KūPur, 1, 33, 30.1 evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
KūPur, 1, 33, 32.2 jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ //
KūPur, 1, 33, 33.1 evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ /
KūPur, 1, 34, 11.2 kimarthaṃ muhyase vidvan sarvaṃ jñātvāhamāgataḥ //
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 1, 49, 50.2 etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati //
KūPur, 2, 6, 52.2 jñātvā vimucyate janturjanmasaṃsārabandhanāt //
KūPur, 2, 7, 1.3 yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ //
KūPur, 2, 11, 85.2 māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram //
KūPur, 2, 13, 18.2 tadeva saumikaṃ tīrthametajjñātvā na muhyati //
KūPur, 2, 26, 78.2 jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān //
KūPur, 2, 28, 13.3 evaṃ jñātvā paro yogī brahmabhūyāya kalpate //
KūPur, 2, 29, 37.2 tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet //
KūPur, 2, 31, 107.1 aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
KūPur, 2, 34, 47.2 nanarta harṣavegena jñātvā rudraṃ samāgatam //
KūPur, 2, 37, 84.2 tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam //
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 43, 59.2 māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānam amṛtatvaṃ vrajanti //
KūPur, 2, 44, 65.2 asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute //
KūPur, 2, 44, 119.1 evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
KūPur, 2, 44, 137.1 jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān /
Liṅgapurāṇa
LiPur, 1, 2, 56.1 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ /
LiPur, 1, 9, 53.1 nāśātiśayatāṃ jñātvā viṣayeṣu bhayeṣu ca /
LiPur, 1, 11, 5.2 dhyānayogātparaṃ jñātvā vavande devamīśvaram //
LiPur, 1, 20, 29.2 jñātvā gatiṃ tasya pitāmahasya dvārāṇi sarvāṇi pidhāya viṣṇuḥ /
LiPur, 1, 20, 75.1 jñātvā ca vividhotpattiṃ brahmaṇo lokatantriṇaḥ /
LiPur, 1, 20, 95.1 jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam /
LiPur, 1, 20, 95.1 jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam /
LiPur, 1, 20, 97.1 evaṃ jñātvā mahāyogamabhyuttiṣṭhanmahābalam /
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 28, 19.2 na bhetavyaṃ tathā tasmājjñātvānandaṃ pinākinaḥ //
LiPur, 1, 36, 26.2 jñātvā so'pi dadhīcasya hyavadhyatvaṃ mahātmanaḥ /
LiPur, 1, 39, 49.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvā tadakhilaṃ vibhuḥ /
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 41, 8.2 tuṣṭastu tapasā tasya bhavo jñātvā sa vāñchitam //
LiPur, 1, 57, 32.1 taṃ viṣṇulokaṃ paramaṃ jñātvā mucyeta kilbiṣāt /
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 63, 9.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ //
LiPur, 1, 64, 71.1 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 72, 37.1 teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt /
LiPur, 1, 85, 17.1 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 86, 115.2 caturvyūhamiti jñātvā dhyātā dhyānaṃ samabhyaset //
LiPur, 1, 92, 85.2 mama priyahitaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam //
LiPur, 1, 98, 162.1 jñātvā svanetramuddhṛtya sarvasattvāvalambanam /
LiPur, 1, 99, 16.1 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt /
LiPur, 1, 99, 17.2 jñātvaitadbhagavān bhargo dadāha ruṣitaḥ prabhuḥ //
LiPur, 1, 102, 10.2 pratibhādyaiḥ prabhuṃ jñātvā nanāma vṛṣabhadhvajam //
LiPur, 1, 106, 14.1 tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai /
LiPur, 1, 107, 22.1 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ /
LiPur, 2, 1, 32.2 kauśikādyāśca tāṃ jñātvā manovṛttiṃ nṛpasya vai //
LiPur, 2, 5, 156.1 nāradaḥ parvataścaiva ciraṃ jñātvā viceṣṭitam /
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 25, 109.1 taṃ jñātvā homayedbhaktyā prāṇāyāmena nityaśaḥ /
LiPur, 2, 54, 31.1 evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
LiPur, 2, 55, 23.1 dāturapyevamanaghe tasmājjñātvaiva dāpayet /
Matsyapurāṇa
MPur, 5, 6.1 bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca /
MPur, 5, 10.1 bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ /
MPur, 11, 22.1 vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitam /
MPur, 11, 37.2 jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param //
MPur, 15, 29.2 jñātvā śrāddhāni kurvanti dharmābhāve'pi sarvadā //
MPur, 16, 46.1 tṛptāñjñātvā tataḥ kuryādvikiransārvavarṇikam /
MPur, 17, 45.1 tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā /
MPur, 20, 38.1 brahmadatto'pyaśeṣaṃ taṃ jñātvā vismayam āgamat /
MPur, 26, 4.1 evaṃ jñātvā vijānīhi yadbravīmi tapodhana /
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ //
MPur, 45, 9.1 prasenaṃ tu hataṃ jñātvā govindaḥ pariśaṅkitaḥ /
MPur, 47, 181.1 bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu /
MPur, 47, 203.1 śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ /
MPur, 47, 204.1 buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata /
MPur, 47, 212.1 jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā /
MPur, 48, 55.1 bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā /
MPur, 48, 61.3 andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha //
MPur, 48, 66.2 andhaṃ vṛddhaṃ ca māṃ jñātvā sudeṣṇā mahiṣī tava /
MPur, 50, 60.1 kṣatrasya vijayaṃ jñātvā tataḥprabhṛti sarvaśaḥ /
MPur, 92, 25.3 dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana //
MPur, 108, 11.1 evaṃ jñātvā tu rājendra sadā sevāparo bhavet /
MPur, 121, 33.1 jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam /
MPur, 127, 21.2 śiśumārākṛtiṃ jñātvā pravibhāgena sarvaśaḥ //
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 141, 10.1 kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte /
MPur, 145, 54.2 cetanācetanaṃ jñātvā jñāne jñānī sa ucyate //
MPur, 147, 4.2 jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ //
MPur, 154, 144.1 jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu /
MPur, 156, 11.1 jñātvā tu tāṃ girisutāṃ daityastatrāntare vaśī /
MPur, 156, 29.2 yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī //
MPur, 157, 6.3 jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ /
MPur, 158, 8.2 jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite //
MPur, 175, 63.2 aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 20, 39.2 viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 9, 5.0 etān kāraṇaguṇān jñātvā //
PABh zu PāśupSūtra, 2, 9, 7.0 athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 25, 6.0 ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 27, 5.0 ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ //
PABh zu PāśupSūtra, 3, 25, 8.0 āha athaitāṃ rūpavibhūtiṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 8, 16.0 taducyate taṃ guṇaṃ jñātvā vakṣyāmaḥ //
PABh zu PāśupSūtra, 4, 13, 13.0 nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
PABh zu PāśupSūtra, 5, 34, 34.0 ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 50.0 viṣayāṇāmarjanādau doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 63.0 evaṃ viṣayāṇāṃ kṣayadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 78.0 evaṃ viṣayāṇāṃ saṅgadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.1 itthaṃ samyagvidhiṃ jñātvā yastu dhyāyati śaṃkaram /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.2 ajñātvāpi vidhānaṃ yasteṣu kāleṣu suvrataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.2 jñātvaivaṃ yogamāhātmyaṃ dehādeḥ sthityaniścayam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 44.2 idamevottamaṃ jñātvā yogābhyāsaratirbhavet //
Suśrutasaṃhitā
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 38, 79.2 cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam //
Su, Sū., 41, 10.2 dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret //
Su, Sū., 44, 44.1 jñātvā jātarasaṃ cāpi tattuṣodakamādiśet /
Su, Sū., 46, 391.1 dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ /
Su, Śār., 4, 39.3 jñātvā doṣakarāvetau budhaḥ svapnaṃ mitaṃ caret //
Su, Śār., 4, 77.2 jñātvā saṃsargajā vaidyaḥ prakṛtīrabhinirdiśet //
Su, Śār., 4, 98.2 kāyānāṃ prakṛtīrjñātvā tvanurūpāṃ kriyāṃ caret //
Su, Śār., 10, 52.1 śaktimantaṃ cainaṃ jñātvā yathāvarṇaṃ vidyāṃ grāhayet //
Su, Cik., 15, 27.2 vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm //
Su, Cik., 24, 60.1 śleṣmamārutakope tu jñātvā vyādhibalābalam /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 37, 44.2 dattvā snigdhatanuṃ jñātvā tataḥ paścānnirūhayet //
Su, Ka., 8, 78.2 ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayennaram //
Su, Utt., 42, 129.2 virecane prayuñjīta jñātvā doṣabalābalam //
Su, Utt., 51, 49.2 svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam //
Su, Utt., 54, 20.2 eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam //
Su, Utt., 61, 39.1 jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 31.2, 1.4 buddhir ahaṃkārākūtaṃ jñātvā svasvaviṣayaṃ pratipadyate /
Tantrākhyāyikā
TAkhy, 1, 439.1 jñātvā ca devaḥ parihasya samudrasyedam uvāca //
TAkhy, 1, 602.1 anantaraṃ dharmādhikṛtās tam arthaṃ jñātvābhihitavantaḥ //
TAkhy, 2, 162.1 ity ukto dhanavarjitena viduṣā gatvā śmaśāne śavo dāridryān maraṇaṃ varaṃ sukhakaraṃ jñātvā sa tūṣṇīṃ sthitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.9 sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ vā /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
Viṣṇupurāṇa
ViPur, 1, 4, 7.1 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ /
ViPur, 1, 5, 15.2 asādhakāṃs tu tāñ jñātvā mukhyasargādisaṃbhavān //
ViPur, 1, 13, 23.1 etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā /
ViPur, 1, 15, 98.1 jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ //
ViPur, 1, 19, 9.2 kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim //
ViPur, 1, 21, 35.1 garbham ātmavadhārthāya jñātvā taṃ maghavān api /
ViPur, 2, 12, 47.2 jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam //
ViPur, 2, 15, 31.1 tadetadbhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat /
ViPur, 3, 18, 73.2 jñātvā sṛgālaṃ taṃ draṣṭuṃ yayau kolāhalaṃ girim //
ViPur, 3, 18, 76.2 punastayoktaṃ tajjñātvā satyaṃ satyavatāṃ varaḥ /
ViPur, 4, 24, 140.1 yayātinahuṣādyāṃśca jñātvā niṣṭhām upāgatān /
ViPur, 5, 3, 11.2 avatīrṇamiti jñātvā tvamasmin mama mandire //
ViPur, 5, 23, 17.1 sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ /
ViPur, 5, 24, 5.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpastapaḥ /
ViPur, 5, 34, 29.1 jñātvā taṃ vāsudevena hataṃ tasya sutastataḥ /
ViPur, 5, 38, 55.2 kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna //
ViPur, 5, 38, 57.2 kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi //
ViPur, 5, 38, 89.1 tasmāttvayā naraśreṣṭha jñātvaitadbhrātṛbhiḥ saha /
ViPur, 6, 5, 1.2 ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ /
ViPur, 6, 6, 14.1 tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 1.2 viṣṇuḥ sisṛkṣur bhūtāni jñātvā bhūmiṃ jalānugām //
ViSmṛ, 5, 194.1 aparādheṣu cānyeṣu jñātvā jātiṃ dhanaṃ vayaḥ /
ViSmṛ, 13, 5.2 viśuddhaṃ tam iti jñātvā divasānte visarjayet //
ViSmṛ, 42, 2.1 prakīrṇapātake jñātvā gurutvam atha lāghavam /
Yājñavalkyasmṛti
YāSmṛ, 1, 339.1 ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam /
YāSmṛ, 1, 369.1 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā /
YāSmṛ, 2, 181.1 deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam /
YāSmṛ, 3, 44.2 jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet //
Amaraughaśāsana
AmarŚās, 1, 58.1 mṛtyumārgasthito yogī jñātvā karma samabhyaset //
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 3.2 iti jñātvaikam ātmānam evam eva layaṃ vraja //
Aṣṭāvakragīta, 9, 2.2 evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 1.3 jñātvāgāddhāstinapuraṃ tayāvāptavivitsitaḥ //
BhāgPur, 1, 15, 46.1 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
BhāgPur, 2, 1, 13.1 khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥ /
BhāgPur, 3, 12, 50.1 jñātvā taddhṛdaye bhūyaś cintayāmāsa kaurava /
BhāgPur, 3, 22, 22.1 so 'nu jñātvā vyavasitaṃ mahiṣyā duhituḥ sphuṭam /
BhāgPur, 4, 8, 25.1 nāradas tad upākarṇya jñātvā tasya cikīrṣitam /
BhāgPur, 4, 9, 4.1 sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
BhāgPur, 10, 1, 47.1 nirbandhaṃ tasya taṃ jñātvā vicintyānakadundubhiḥ /
BhāgPur, 10, 5, 20.2 jñātvā dattakaraṃ rājñe yayau tadavamocanam //
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 16, 7.1 jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam /
BhāgPur, 11, 19, 1.3 māyāmātram idaṃ jñātvā jñānaṃ ca mayi saṃnyaset //
BhāgPur, 11, 19, 5.1 tasmāj jñānena sahitaṃ jñātvā svātmānam uddhava /
BhāgPur, 11, 20, 14.2 apramatta idaṃ jñātvā martyam apy arthasiddhidam //
Bhāratamañjarī
BhāMañj, 1, 81.1 tato bhṛguḥ samabhyetya jñātvā dṛṣṭyā ca tatpunaḥ /
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 285.1 jñātvā saṃjīvanīṃ vidyāṃ prāpto 'yamiti dānavāḥ /
BhāMañj, 1, 457.1 manasāpyanyapūrvāṃ sa jñātvā sālvābhilāṣiṇīm /
BhāMañj, 1, 489.2 tataḥ prasādayāmāsa taṃ jñātvā cakito nṛpaḥ //
BhāMañj, 1, 635.2 bhāradvājastu taṃ jñātvā dāśo 'yamiti nāgrahīt //
BhāMañj, 1, 704.2 pārthānduryodhano jñātvā jajvāla dveṣavahninā //
BhāMañj, 1, 748.1 dagdhumabhyudyataṃ jñātvā tato bhīmaḥ prarocanam /
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 786.1 tadvṛttāntamatha jñātvā hiḍimbāvacasā pṛthā /
BhāMañj, 1, 839.1 yudhiṣṭhiro 'pi tajjñātvā provācākīrtiśaṅkitaḥ /
BhāMañj, 1, 840.1 tanniśamya vacaḥ kuntī jñātvā bhīmaparākramam /
BhāMañj, 1, 969.1 dvijo 'pi divyadṛgjñātvā tadabhakṣyaṃ krudhānvitaḥ /
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1213.1 sā vindhyopavanāsīnau jñātvā tāvasurādhipau /
BhāMañj, 1, 1226.2 draupadyā sahitaṃ jñātvā kṣapāṃ cintākulo 'bhavat //
BhāMañj, 1, 1389.2 upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam //
BhāMañj, 5, 301.1 dūtairathāgataṃ jñātvā dhṛtarāṣṭraḥ svayaṃ harim /
BhāMañj, 5, 397.1 taṃ vṛttāntamatha jñātvā kupito bhujagāntakaḥ /
BhāMañj, 5, 464.1 teṣāṃ tadiṅgitaṃ jñātvā sātyakirdhīmatāṃ varaḥ /
BhāMañj, 5, 489.1 matkathāṃ naiva vācyo 'sau jñātvā māṃ bhrātaraṃ hi saḥ /
BhāMañj, 5, 610.1 sākṣādabhyāgataṃ jñātvā muniṃ mānyaṃ divaukasām /
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 7, 16.1 tacca dharmasuto jñātvā saha gāṇḍīvadhanvanā /
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 10, 5.1 iti teṣāṃ samālāpaṃ śrutvā jñātvā suyodhanam /
BhāMañj, 13, 454.1 nayam evaṃvidhaṃ jñātvā rājadaṇḍena gāmimām /
BhāMañj, 13, 693.1 hataṃ tena bakaṃ jñātvā nijagrāha tamutkaṭam /
BhāMañj, 13, 698.2 putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ //
BhāMañj, 13, 957.1 jñānadṛṣṭyā svayaṃ jñātvā tasyāgamanakāraṇam /
BhāMañj, 13, 1278.1 tacca jñātvā munirjāyāmuvāca jñānalocanaḥ /
BhāMañj, 13, 1433.1 tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ /
BhāMañj, 13, 1446.1 kṣattrābhidhānātprabhraṣṭaṃ śatruṃ jñātvā pratardane /
BhāMañj, 13, 1472.1 jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat /
BhāMañj, 14, 31.1 samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ /
Garuḍapurāṇa
GarPur, 1, 4, 13.1 daṃṣṭūyoddharati jñātvā vārāhīm āsthitastanūm /
GarPur, 1, 23, 34.2 śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet //
GarPur, 1, 35, 3.2 evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam //
GarPur, 1, 36, 15.2 viniyogamṛṣicchando jñātvā tu japamārabhet //
GarPur, 1, 40, 1.3 yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara //
GarPur, 1, 82, 9.1 gayātīrthaṃ paraṃ jñātvā yāgaṃ cakre pitāmahaḥ /
GarPur, 1, 91, 17.1 evaṃ jñātvā mahādevadhyānaṃ kuryājjitendriyaḥ /
GarPur, 1, 132, 20.1 athodvignā kośikoktaṃ jñātvā muktipradaṃ vratam /
GarPur, 1, 143, 29.2 sampātivacanājjñātvā hanūmānkapikuñjaraḥ //
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
Hitopadeśa
Hitop, 2, 62.1 etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 89.10 śabdamātrān na bhetavyam ajñātvā śabdakāraṇam /
Hitop, 2, 107.1 etat sarvaṃ yathāvasaraṃ jñātvā vyavahartavyam /
Hitop, 2, 149.1 aṅgāṅgibhāvam ajñātvā kathaṃ sāmarthyanirṇayaḥ /
Hitop, 2, 152.10 ato 'haṃ bravīmi aṅgāṅgibhāvam ajñātvā ityādi /
Hitop, 3, 60.5 atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Hitop, 3, 125.8 taj jñātvā suvarṇavastrādikaṃ yathārhaṃ prasādapradānaṃ ca kriyatām /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Hitop, 4, 137.2 tathāvidham iti jñātvā śaśvatkalyāṇam ācaret //
Kathāsaritsāgara
KSS, 1, 1, 55.1 praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
KSS, 1, 2, 72.1 adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ /
KSS, 1, 4, 5.1 sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
KSS, 2, 2, 26.1 jñātvā ca tamabhiprāyaṃ rājaputrasya śaṅkitaḥ /
KSS, 3, 1, 75.1 gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām /
KSS, 5, 1, 67.1 tayā ca sa pratīhāramukhājjñātvāntikāgataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 120.2 jñātvā viprās tithiṃ samyag daivajñaiḥ samudīritām /
Mātṛkābhedatantra
MBhT, 7, 44.1 idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet /
MBhT, 10, 21.2 śabdabrahmamayaṃ jñātvā samastaṃ yadi caṇḍike //
MBhT, 11, 45.1 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam /
MBhT, 13, 17.2 evaṃ jñātvā maheśāni śāntisvastyayanaṃ caret //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.1 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 6.0 trividhaḥ jñātveti tena yāvatpañcāśataṃ prāgudakpravaṇe kāryabhūtānāṃ ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Rasahṛdayatantra
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
RHT, 5, 34.1 jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /
RHT, 5, 36.2 tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //
RHT, 5, 40.2 ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //
RHT, 5, 41.1 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /
RHT, 16, 21.1 svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /
RHT, 16, 23.2 jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //
RHT, 16, 24.2 sarati rasendro vidhinā jñātvā tatkarmakauśalyam //
RHT, 16, 31.2 anusārito'yutena ca vidhināpi balābalaṃ jñātvā //
RHT, 18, 5.2 jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //
RHT, 18, 76.2 jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //
RHT, 19, 31.1 māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta /
RHT, 19, 52.1 jñātvetyevam ajīrṇam asya pracchādanāya yogo'yam /
Rasamañjarī
RMañj, 6, 169.2 guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //
RMañj, 10, 3.1 rasaṃ rasāyanaṃ yogaṃ kālaṃ jñātvā samācaret /
Rasaprakāśasudhākara
RPSudh, 1, 22.1 itthaṃ sūtodbhavaṃ jñātvā na rogaivārdhyate khalu /
RPSudh, 1, 53.2 svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //
RPSudh, 2, 41.1 svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /
Rasaratnasamuccaya
RRS, 2, 1.2 capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //
RRS, 5, 94.1 kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /
RRS, 6, 2.2 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk //
RRS, 12, 62.2 svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param //
RRS, 16, 8.1 guṃjaikāṃ vārdhaguñjāṃ vā balaṃ jñātvā pradāpayet /
Rasaratnākara
RRĀ, R.kh., 3, 5.2 svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //
RRĀ, R.kh., 6, 7.2 bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //
RRĀ, Ras.kh., 8, 68.2 ityevaṃ pratyayaṃ jñātvā bhramarāṃstān parityajet //
RRĀ, V.kh., 1, 12.1 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
RRĀ, V.kh., 20, 71.2 bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //
Rasendracintāmaṇi
RCint, 3, 25.1 naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /
RCint, 3, 200.1 guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /
RCint, 5, 5.1 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /
RCint, 7, 40.0 viṣavegāniti jñātvā mantratantrairvināśayet //
Rasendracūḍāmaṇi
RCūM, 15, 16.2 itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //
Rasendrasārasaṃgraha
RSS, 1, 112.2 anupānaṃ tu dātavyaṃ jñātvā rogādikaṃ bhiṣak //
Rasādhyāya
RAdhy, 1, 180.1 svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /
Rasārṇava
RArṇ, 2, 103.0 praśnāvatāraṃ jñātveti rasakarmaṇi saṃcaret //
RArṇ, 2, 105.1 evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ /
RArṇ, 3, 33.1 mantranyāsamiti jñātvā yantramūṣāgnimānavit /
RArṇ, 4, 1.2 yantramūṣāgnimānāni na jñātvā mantravedyapi /
RArṇ, 7, 154.1 rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /
RArṇ, 11, 10.0 sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet //
RArṇ, 11, 172.2 catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //
RArṇ, 11, 217.1 tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /
RArṇ, 12, 297.2 māsena śāstrasampattiṃ jñātvā devi balābalam /
RArṇ, 12, 323.2 jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //
RArṇ, 18, 46.1 guñjaikāmātraṃ deveśi jñātvā cāgnibalaṃ nijam /
Skandapurāṇa
SkPur, 2, 29.1 etaj jñātvā yathāvaddhi kumārānucaro bhavet /
SkPur, 3, 5.1 ahameka iti jñātvā sarvā /
SkPur, 4, 3.1 sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ /
SkPur, 4, 5.2 sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ /
SkPur, 4, 19.1 jñātvā sarvasṛjaṃ paścānmahābhūtapratiṣṭhitam /
SkPur, 7, 2.2 jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram //
SkPur, 8, 28.1 tadbhāvabhāvitāñ jñātvā sadbhāvena pareṇa ha /
SkPur, 10, 2.1 tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām /
SkPur, 10, 14.2 satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
SkPur, 10, 26.1 tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ /
SkPur, 11, 6.2 tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ //
SkPur, 12, 6.1 athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam /
SkPur, 12, 11.1 sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam /
SkPur, 12, 60.1 kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam /
SkPur, 13, 2.2 duhiturdevadevena jñātvā tadabhimantritam //
SkPur, 13, 30.2 jñātvā yogasamādhānājjahṛṣe prītisaṃyutā //
SkPur, 18, 38.3 prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan //
SkPur, 19, 24.2 vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ //
SkPur, 20, 29.2 rākṣaso 'yamiti jñātvā bhayānnopasasāra tam //
Tantrasāra
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Tantrāloka
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 7, 43.1 padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye /
TĀ, 8, 7.1 jñātvā samastamadhvānaṃ tadīśeṣu vilāpayet /
TĀ, 8, 235.2 jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ //
TĀ, 20, 8.2 jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā //
TĀ, 26, 6.1 tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane /
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
TĀ, 26, 24.2 iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ //
Ānandakanda
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 6, 74.2 guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam //
ĀK, 1, 9, 27.2 jñātvā tatsvāṅgaśītatvaṃ punargandhaṃ ca tailakam //
ĀK, 1, 11, 21.2 jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet //
ĀK, 1, 23, 430.2 jñātvā palāśapatreṇa kaṭukālābuke kṣipet //
ĀK, 1, 23, 524.1 jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ /
ĀK, 2, 5, 3.1 jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ /
ĀK, 2, 5, 10.1 kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā /
ĀK, 2, 5, 68.2 pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Vim., 1, 23, 6.0 mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ //
Śukasaptati
Śusa, 1, 7.6 mṛto mṛta iti jñātvā kṣaṇātsneho nivartate //
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 7, 12.1 sa ca janairvaideśiko 'yamiti jñātvā nirvāsitaḥ /
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 17, 3.19 tatastaṃ vilāsinīpārśvādgataṃ jñātvā maunaṃ vidhāya sthitā /
Śusa, 19, 3.2 santikā ca śuddhiṃ jñātvā rātrau mahatā tūryaśabdena yakṣagṛhaṃ gatā /
Śusa, 21, 7.1 kuṭṭinyā tatsarvaṃ jñātvā mantriṇe niveditam /
Śyainikaśāstra
Śyainikaśāstra, 4, 13.2 raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ //
Śyainikaśāstra, 4, 60.1 jñātvā niyojanaṃ yogye tathāyogyānnivartanam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 14.2 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet //
ŚdhSaṃh, 2, 12, 103.1 svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat /
ŚdhSaṃh, 2, 12, 118.2 guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 4.2 jñātvā tān bhūgatān bindūn yogamāsādya dhūrjaṭiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 14.2 gokarṇaṃ tasya ca kṣetraṃ jñātvā tāmragirau tadā //
GokPurS, 4, 18.1 jñātvā sarvaṃ mahādevaḥ sasmāra ca pitāmaham /
GokPurS, 4, 44.1 jñātvātha kāraṇaṃ siddhaḥ so 'bravīj jñānacakṣuṣā /
GokPurS, 6, 34.1 jñātvā sūryaṃ viśeṣāc ca vāyubhūtaḥ sanātanaḥ /
GokPurS, 7, 54.1 suśrāntaṃ nṛpatiṃ jñātvā vasiṣṭho vākyam abravīt /
GokPurS, 7, 78.2 tajjñātvā munayaḥ sarve hy ānetuṃ jāhnavīṃ nṛpa //
GokPurS, 7, 84.1 tat tasya cintitaṃ jñātvā gaṅgā yātā nṛpottama /
GokPurS, 8, 70.2 taj jñātvā savitā cāpi tvaṣṭur geham upāgamat //
GokPurS, 10, 32.2 tato jñātvātmajaṃ krodhād aśapad vikṛto bhava //
GokPurS, 11, 7.1 dhāvamānaṃ samālokya jñātvā taṃ ca svavaṃśajam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 43.2 madhukaguḍūcīmārkavamusalībhallātakaiḥ kalpe rasāyane nāgabalā hayagandhā gokarṇakavṛddhadārakāmalakī vājīkaraṇe vihitā vānarīśatamūlikā kṣurikā jñātvaivam //
Haribhaktivilāsa
HBhVil, 2, 198.1 upasannāṃs tato jñātvā hṛdayenāvadhārayet /
HBhVil, 2, 198.2 te'pi bhaktimato jñātvā ātmanaḥ parameśvaram /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 16.1 jñātvā suṣumṇāsadbhedaṃ kṛtvā vāyuṃ ca madhyagam /
Kokilasaṃdeśa
KokSam, 1, 67.1 yatra jñātvā kṛtanilayanāmindirāmātmakanyāṃ manye snehākulitahṛdayo vāhinīnāṃ vivoḍhā /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 34.2, 1.0 mardanasvedanayoḥ pūrvopakaraṇaṃ darśayannāha jñātvetyādi //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 36.2, 7.0 tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 5, 41.2, 1.0 nirnāgānantaraṃ yatkartavyaṃ tadāha jñātvetyādi //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
MuA zu RHT, 16, 23.2, 3.0 mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti //
MuA zu RHT, 16, 25.2, 1.0 kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti //
MuA zu RHT, 16, 25.2, 1.0 kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti //
MuA zu RHT, 16, 31.2, 6.0 balābalaṃ jñātvā nyūnādhikyaṃ matvā vidhinā yukta iti śeṣaḥ //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 52.2, 1.0 ajīrṇe'pyupāyamāha jñātvetyādi //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 96.1 mṛtyūnmukhāṃ dharāṃ jñātvā na cikitsedgadāturam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 45.1 jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
ParDhSmṛti, 8, 6.1 ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
ParDhSmṛti, 11, 5.2 jñātvā samācaret kṛcchraṃ brahmakūrcaṃ tu pāvanam //
ParDhSmṛti, 11, 11.2 jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati //
Rasakāmadhenu
RKDh, 1, 1, 40.2 svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //
Rasataraṅgiṇī
RTar, 4, 50.2 svāṃgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 77.1 te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado 'pakrāntāḥ //
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 4, 144.4 asmākaṃ cedānīṃ bhagavānadhimuktibalaṃ jñātvā idamudāhṛtavān //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 213.2 evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam //
SDhPS, 6, 26.1 avaśyamavasaraṃ jñātvā asmākaṃ pi narottama /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 40.1 evaṃ jñātvā tu vidhinā vartitavyaṃ dvijātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 2.1 tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 19, 18.2 lāṅgūlamavyayaṃ jñātvā bhujābhyām avalambitaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 60.1 evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 20, 80.1 evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune /
SkPur (Rkh), Revākhaṇḍa, 33, 37.1 evaṃ jñātvā mahārāja svasutāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 35, 12.1 jñātvā paitāmahaṃ vṛttaṃ mayenāpi mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 37, 12.1 evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 38, 22.1 evaṃ jñātvā mahābhāge asadgrāhaṃ parityaja /
SkPur (Rkh), Revākhaṇḍa, 38, 41.1 saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 40, 6.2 jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 41, 7.1 jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 28.1 tato jñātvā mahadbhūtaṃ kṣudhāviṣṭaṃ dvijarṣabham /
SkPur (Rkh), Revākhaṇḍa, 43, 12.2 vyādhiṃ sattvakṣayaṃ mohaṃ jñātvā varṇā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 46, 14.1 varaṃ labdhaṃ tu taṃ jñātvā śaṅkitāḥ svargavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 19.2 jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 48, 62.2 mūrcchāpannaṃ tu taṃ jñātvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 81.1 bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 56, 134.2 caitryāṃ tu viṣuvaṃ jñātvā tasthau tatra dinatrayam //
SkPur (Rkh), Revākhaṇḍa, 67, 22.1 jñātvā caivāpadaṃ prāptāṃ devaḥ prārthayate vṛṣam /
SkPur (Rkh), Revākhaṇḍa, 67, 33.2 devadānavayostatra yuddhaṃ jñātvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 56.2 īdṛśaṃ ceṣṭitaṃ jñātvā nīto devo 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 90, 46.2 ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam /
SkPur (Rkh), Revākhaṇḍa, 97, 41.2 sāmiṣaṃ taṃ śukaṃ jñātvā śyenas tam abhyadhāvata //
SkPur (Rkh), Revākhaṇḍa, 97, 51.2 jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 97, 112.1 iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 169.1 evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 203.2 vṛkṣāśca tatpadaṃ jñātvā yāṃ gatiṃ yānti yoginaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 6.1 evaṃ jñātvā mahādeva parayā dayayā vibho /
SkPur (Rkh), Revākhaṇḍa, 111, 9.1 devarājastato jñātvā mahāmaithunagaṃ haram /
SkPur (Rkh), Revākhaṇḍa, 120, 5.1 jñātvā viṣṇumayaṃ ghoraṃ mahadbhayamupasthitam /
SkPur (Rkh), Revākhaṇḍa, 125, 40.1 evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 7.1 evaṃ jñātvā yathānyāyaṃ yaḥ praśnaḥ pṛcchito mayā /
SkPur (Rkh), Revākhaṇḍa, 133, 7.1 evaṃ jñātvā tu te sarve lokapālāḥ kṛtakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 2.1 gautamena purā śaptaṃ jñātvā devāḥ sureśvaram /
SkPur (Rkh), Revākhaṇḍa, 146, 39.1 evaṃ jñātvā pūrā rājansamastairlokakartṛbhiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 48.2 evaṃ jñātvā prayatnena piṇḍodakaprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 150, 37.1 jñātvā tuṣṭaṃ mahādevamuvāca jhaṣaketanaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 29.2 ātmānaṃ vañcitaṃ jñātvā tadā saṃgṛhya vāyasau /
SkPur (Rkh), Revākhaṇḍa, 168, 19.1 tataḥ sa yauvanaṃ prāpya jñātvā rakṣaḥ pitāmaham /
SkPur (Rkh), Revākhaṇḍa, 172, 70.1 iti jñātvā mahārāja sarvatīrtheṣu cottamam /
SkPur (Rkh), Revākhaṇḍa, 181, 27.2 ātmānaṃ pātitaṃ jñātvā vṛṣeṇa parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 188, 3.2 siddhikṣetraṃ bhṛgukṣetraṃ jñātvā revātaṭe svayam //
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
SkPur (Rkh), Revākhaṇḍa, 193, 61.1 evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 194, 6.2 iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 194, 39.2 vavre jñātvā tu tatkanyāṃ dharmātmā sa dadau ca tām //
SkPur (Rkh), Revākhaṇḍa, 209, 12.1 tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 51.2 jñātvā taṃ devadeveśaṃ praṇāmam akarod dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 14.1 kāmadhenoḥ prabhāvaṃ taṃ jñātvā prāha tato dvijam /
SkPur (Rkh), Revākhaṇḍa, 220, 13.2 jñātvā saṃcintya manasā revāṃ liṅgodbhavāṃ parām //
SkPur (Rkh), Revākhaṇḍa, 220, 40.1 pāpakarmā tato jñātvā pāpaṃ me pūrvasaṃcitam /
SkPur (Rkh), Revākhaṇḍa, 220, 42.1 tasmāt sarvaprayatnena jñātvaivaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 225, 10.2 tataḥ katipayāhobhis tasyā jñātvā haṭhaṃ param /
SkPur (Rkh), Revākhaṇḍa, 227, 19.1 jñātvā śāstravidhānoktaṃ karma kartum ihārhasi /
SkPur (Rkh), Revākhaṇḍa, 227, 41.2 jñātvā tīrthāviśeṣaṃ hi prāyaścittaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
Sātvatatantra
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
SātT, 4, 3.2 yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho //
SātT, 4, 75.1 sarvātmānaṃ hariṃ jñātvā sarveṣu prītimān naraḥ /
SātT, 4, 76.1 jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān /
SātT, 9, 20.1 iti me saṃstutiṃ jñātvā bhagavān praṇatārtihā /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /