Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Kaṭhāraṇyaka
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 3, 8.0 madhyata udbhṛte syātāṃ madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AĀ, 1, 3, 4, 6.0 śatrur dāsāya bhiyasaṃ dadhātīti sarvaṃ hy etasmād bībhāya //
AĀ, 1, 3, 8, 4.0 tad asminn āyuś ca vācaṃ ca dadhāti //
AĀ, 1, 5, 2, 1.0 pra vo mahe mandamānāyāndhasa ity aindre niṣkevalye nividaṃ dadhāti pratyakṣāddhyeva tad ātman vīryaṃ dhatte //
AĀ, 1, 5, 2, 3.0 tad āhur atha kasmāt triṣṭubjagatīṣu nividaṃ dadhātīti //
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
Aitareyabrāhmaṇa
AB, 1, 16, 27.0 syona ā gṛhapatim iti śāntyām evainaṃ tad dadhāti //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 1, 21, 10.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 12.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 6.0 narāśaṃsaṃ yajati prajā vai naro vāk śaṃsaḥ prajāṃ caiva tad vācaṃ ca prīṇāti prajāṃ ca vācaṃ ca yajamāne dadhāti //
AB, 2, 4, 7.0 iᄆo yajaty annaṃ vā iᄆo 'nnam eva tat prīṇāty annaṃ yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 9.0 duro yajati vṛṣṭir vai duro vṛṣṭim eva tat prīṇāti vṛṣṭim annādyaṃ yajamāne dadhāti //
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
AB, 2, 4, 11.0 daivyā hotārā yajati prāṇāpānau vai daivyā hotārā prāṇāpānāv eva tat prīṇāti prāṇāpānau yajamāne dadhāti //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 4, 14.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 17, 1.0 śatam anūcyam āyuṣkāmasya śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 7.0 tad yad etām purastāt sūktasya nividaṃ dadhāti prajātyai //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 19, 5.0 tasyārdhāḥ śastvārdhāḥ pariśiṣya madhye nividaṃ dadhāti //
AB, 3, 20, 2.0 marutvatīyaṃ grahaṃ gṛhṇāti marutvatīyam pragāthaṃ śaṃsati marutvatīyaṃ sūktaṃ śaṃsati marutvatīyām nividaṃ dadhāti marutāṃ sā bhaktiḥ //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 8.0 pāvīravīṃ śaṃsati vāg vai sarasvatī pāvīravī vācy eva tad vācaṃ dadhāti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 11.0 madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 4, 18.0 tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 30, 2.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkho 'nnādyam evāsmiṃs tad dadhāti //
AB, 6, 30, 4.0 sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 33, 10.0 chandasāṃ haiṣa raso yad aitaśapralāpaś chandassv eva tad rasaṃ dadhāti //
AB, 6, 36, 5.0 āhanasyād vai retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 6.0 tā daśa śaṃsati daśākṣarā virāᄆ annaṃ virāᄆ annād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 7.0 tā nyūṅkhayaty annaṃ vai nyūṅkho 'nnād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Atharvaveda (Paippalāda)
AVP, 4, 2, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
Atharvaveda (Śaunaka)
AVŚ, 3, 31, 6.1 agniḥ prāṇānt saṃ dadhāti candraḥ prāṇena saṃhitaḥ /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 21, 2.2 bhūyobhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
AVŚ, 5, 1, 7.2 uta vā śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ //
AVŚ, 5, 2, 2.1 vavṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti /
AVŚ, 5, 17, 6.2 bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman //
AVŚ, 6, 76, 3.2 nābhihvāre padaṃ ni dadhāti sa mṛtyave //
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 11, 5, 13.1 agnau sūrye candramasi mātariśvan brahmacāry apsu samidham ā dadhāti /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 24.1 prājāpatyena sūktena hutvā brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayannāmāsmai dadhāti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 28.0 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhātīti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 8.0 daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.6 kṣatra eva tad yaśo dadhāti /
Gobhilagṛhyasūtra
GobhGS, 4, 1, 15.0 uttarasyāṃ svāhākāraṃ dadhāti //
Gopathabrāhmaṇa
GB, 1, 2, 19, 22.0 ātmānaṃ janayati najityātmānam apitve dadhāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 33, 4.3 tena yatra kāmayate tad ātmānaṃ ca yajamānaṃ ca dadhāti //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 14, 5.3 sudhāyāṃ haivainaṃ dadhāti //
JUB, 3, 13, 8.1 tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 71, 3.0 yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti //
JB, 1, 71, 15.0 yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti //
JB, 1, 82, 10.0 atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti //
JB, 1, 102, 12.0 cakṣuṣī eva tad dadhāti //
JB, 1, 102, 20.0 śrotram eva tad dadhāti //
JB, 1, 119, 5.0 yajñasyaiva tad ūdhar dadhāti duhe yajñam //
JB, 1, 119, 10.0 yajñasyaiva tat pratiṣṭhāṃ dadhāti //
JB, 1, 119, 14.0 sa yad dhāyyāṃ caturthīṃ dadhāti tena caturṛcaṃ bhavati //
JB, 1, 140, 21.0 prāṇam eva tat paśuṣu dadhāti //
JB, 1, 177, 3.0 atha yad āyumety āhāyur evaitad udgātātmaṃś ca yajamāne ca dadhāti //
JB, 1, 260, 12.0 cakṣuṣī eva tad dadhāti //
JB, 1, 260, 20.0 śrotram eva tad dadhāti //
JB, 1, 263, 4.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahma prātassavanaṃ sva eva tad āyatane brahma dadhāti //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 303, 17.0 sa yat svareṇa gāyatrīm abhyārohati prāṇam eva tat prathamato yajñasya dadhāti //
JB, 1, 304, 17.0 prāṇam eva tat paśuṣu dadhāti //
JB, 1, 305, 23.0 vivṛha eva tat prāṇaṃ dadhāti //
JB, 1, 305, 25.0 atha yat svareṇābhyārohati prāṇam evāsyām etad dadhāti //
JB, 1, 306, 5.0 daivyam eva tan mithunaṃ dadhāti //
JB, 1, 309, 31.0 vivṛha eva tat prāṇaṃ dadhāti //
JB, 1, 320, 5.0 yadi triṣṭubhaṃ gāyati yas triṣṭubho mādhyaṃdine rasas taṃ prātassavane dadhāti //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
JB, 1, 320, 7.0 yadi jagatīṃ gāyati yo jagatyai tṛtīyasavane rasas taṃ prātassavane dadhāti //
JB, 1, 320, 8.0 yady anuṣṭubhaṃ gāyati vāg vā anuṣṭup tāṃ prātassavane dadhāti //
JB, 1, 322, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 333, 19.0 tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti //
JB, 1, 336, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 340, 26.0 tasmin yac channaṃ gāyati mithunam eva tat prajananaṃ dadhāti //
Jaiminīyaśrautasūtra
JaimŚS, 16, 26.0 śriyam evāsmiṃs tad dadhāti //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 28.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 2, 3, 27.0 rudram eva tat svāyāṃ diśi dadhāti //
KauṣB, 2, 4, 19.0 apsveva tad vrataṃ dadhāti //
KauṣB, 3, 12, 16.0 mithunam eva tat patnīṣu dadhāti //
KauṣB, 6, 6, 8.0 tad ṛcam ṛci dadhāti //
KauṣB, 6, 6, 12.0 tad yajur yajuṣi dadhāti //
KauṣB, 6, 6, 16.0 tat sāma sāman dadhāti //
KauṣB, 7, 2, 24.0 balam eva tad vīryaṃ yajamāne dadhāti //
KauṣB, 7, 12, 9.0 prāṇān eva tad yajamāne dadhāti //
KauṣB, 8, 1, 6.0 śīrṣaṃstatprāṇaṃ dadhāti //
KauṣB, 8, 1, 24.0 ante 'ntaṃ dadhāti //
KauṣB, 8, 2, 30.0 balam eva tad vīryaṃ yajamāne dadhāti //
KauṣB, 8, 5, 13.0 tad eva tad yajamānaṃ dadhāti //
KauṣB, 8, 7, 21.0 tānevāsmiṃstaddadhāti //
KauṣB, 10, 2, 22.0 tā evāsmiṃstaddadhāti //
KauṣB, 10, 6, 15.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 10, 7, 23.0 prāṇāneva tad yajamāne dadhāti //
KauṣB, 11, 1, 20.0 eṣveva tallokeṣu yajamānaṃ dadhāti //
KauṣB, 11, 2, 14.0 mukhe tad vācaṃ dadhāti //
KauṣB, 11, 2, 27.0 balena eva tad vīryeṇobhayataḥ paśūn parigṛhya yajamāne dadhāti //
KauṣB, 11, 6, 19.0 adhiṣṭhāyām eva tat paśūnāṃ yajamānaṃ dadhāti //
KauṣB, 11, 7, 13.0 āyur evāsmiṃstad dadhāti //
KauṣB, 12, 2, 17.0 ūrjam eva tad rasaṃ nigadena haviṣi dadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
Kāṭhakasaṃhitā
KS, 6, 5, 33.0 garbhiṇyā vācā garbhaṃ dadhāti //
KS, 6, 5, 34.0 mithunayā vācā garbhaṃ dadhāti //
KS, 6, 5, 48.0 agnir eva pravāpayitvā sūryaṃ rātryai garbhaṃ dadhāti //
KS, 6, 5, 56.0 garbham eva dadhāti //
KS, 7, 5, 39.0 prāṇāpānā evaitayā dadhāti //
KS, 7, 5, 41.0 garbham evaitayā dadhāti //
KS, 7, 9, 63.0 tasminn eva tā āśiṣo dadhāti //
KS, 8, 2, 20.0 tejo 'gnau dadhāti //
KS, 8, 2, 53.0 anna evorjaṃ dadhāti //
KS, 10, 1, 54.0 tejasaivāsmiṃs tejo dadhāti //
KS, 10, 4, 7.0 vīryasyaivainaṃ madhyato dadhāti //
KS, 10, 8, 39.0 manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti //
KS, 10, 8, 43.0 manyuṃ caivaiṣv indriyaṃ ca sayujau kṛtvā tayor mano jityai dadhāti //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 10, 11, 33.0 soma evāsmai reto dadhāti //
KS, 11, 2, 62.0 reta eva tena dadhāti //
KS, 11, 2, 85.0 tān eva yajamāne dadhāti //
KS, 11, 3, 25.0 oja evaiṣu vīryaṃ dadhāti //
KS, 11, 4, 58.0 amṛtenaivāsminn amṛtaṃ dadhāti //
KS, 11, 4, 71.0 brahmaṇaivāsminn ekadhāyur dadhāti //
KS, 11, 5, 87.0 soma evāsmai reto dadhāti //
KS, 11, 8, 37.0 tair evāsmā āyur dadhāti //
KS, 11, 8, 40.0 tān evāsmin dadhāti //
KS, 11, 8, 81.0 tān evāsmin dadhāti //
KS, 12, 9, 4.22 ekadhaivāsmin vīryaṃ dadhāti /
KS, 12, 10, 38.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 42.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 45.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 64.0 vācy evāsya svādmānaṃ dadhāti //
KS, 12, 11, 8.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 12, 11, 10.0 sarvam evāsmin vīryaṃ dadhāti //
KS, 12, 12, 50.0 vīryam evāsmin dadhāti //
KS, 12, 13, 45.0 soma evāsmai reto dadhāti //
KS, 13, 3, 59.0 vajram evāsmin dadhāti //
KS, 13, 4, 4.0 manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti //
KS, 13, 7, 93.0 vīryam evāsmin dadhāti //
KS, 13, 8, 23.0 brahmaṇaivāsmiṃs tejo rasaṃ dadhāti //
KS, 13, 8, 43.0 brahmaṇaivāsmin bhūtiṃ rasaṃ dadhāti //
KS, 13, 10, 44.0 atho atirikta evātiriktaṃ dadhāti //
KS, 14, 6, 18.0 ekadhaivāsminn indriyaṃ dadhāti //
KS, 14, 8, 8.0 vīrya eva vīryaṃ dadhāti //
KS, 14, 8, 12.0 atho mithunam eva yajñamukhe dadhāti //
KS, 14, 9, 48.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 19, 3, 52.0 vācam eva madhyato dadhāti //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 4, 46.0 tejaś caivāsminn indriyaṃ ca samīcī dadhāti //
KS, 19, 5, 5.0 prāṇam evāsmin dadhāti //
KS, 19, 5, 8.0 ṛtuṣv eva vṛṣṭiṃ dadhāti //
KS, 19, 5, 18.0 jāta evāsmiñ jyotir dadhāti //
KS, 19, 5, 36.0 sthiro bhava vīḍvaṅga iti gardabha eva sthemānaṃ dadhāti //
KS, 19, 5, 41.0 mā pādy āyuṣaḥ pureti āyur evāsmin dadhāti //
KS, 19, 5, 52.0 tābhir evainaṃ samyañcaṃ dadhāti //
KS, 19, 6, 51.0 śīrṣann eva prāṇān dadhāti //
KS, 19, 7, 5.0 tābhir evaināṃ dadhāti //
KS, 19, 10, 12.0 vācam evottamāṃ dadhāti //
KS, 19, 11, 79.0 tān eva yajamāne dadhāti //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 20, 2, 28.0 vīryam evāsmin dadhāti //
KS, 20, 2, 30.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 20, 4, 48.0 yac chandobhir nyupya saumyā vyūhati yonā eva reto dadhāti vyūhati //
KS, 20, 5, 60.0 vajra eva vajraṃ dadhāti //
KS, 20, 5, 67.0 anna evorjaṃ dadhāti //
KS, 20, 7, 13.0 yad dadhnābhyanakti paśūnām eva medha ūrjaṃ dadhāti //
KS, 20, 7, 25.0 ūrjam eva madhyato dadhāti yajamāne ca prajāsu ca //
KS, 20, 7, 35.0 jyotir madhyato dadhāti //
KS, 20, 8, 35.0 goaśvān evāsmin samīco dadhāti //
KS, 20, 8, 37.0 samīca evāsmin paśūn dadhāti //
KS, 20, 9, 4.0 yad apasyā upadadhāti yonā eva reto dadhāti //
KS, 20, 9, 30.0 retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti //
KS, 20, 9, 34.0 prāṇam eva purastād dadhāti //
KS, 20, 9, 38.0 mana eva dakṣiṇato dadhāti //
KS, 20, 9, 43.0 cakṣur eva paścād dadhāti //
KS, 20, 9, 47.0 śrotram evottarād dadhāti //
KS, 20, 9, 51.0 vācam eva madhyato dadhāti //
KS, 20, 10, 23.0 ṛtuṣv eva prāṇaṃ dadhāti //
KS, 20, 10, 53.0 pakṣayor eva vīryaṃ dadhāti //
KS, 20, 11, 5.0 prajāsv evaujo vīryaṃ dadhāti //
KS, 20, 11, 23.0 prāṇān evāsmin dadhāti //
KS, 20, 11, 25.0 jyotir evottamaṃ dadhāti //
KS, 20, 11, 31.0 cakṣur eva prajānāṃ purastād dadhāti //
KS, 20, 11, 37.0 oja evottarād dadhāti //
KS, 20, 11, 49.0 paśuṣv eva paśūn dadhāti //
KS, 20, 12, 14.0 oja evottarād dadhāti //
KS, 20, 12, 20.0 yat saptadaśavatīm ubhayata upadadhāty annam evobhayato dadhāti //
KS, 20, 13, 10.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 17.0 oja evottarād dadhāti //
KS, 20, 13, 21.0 abhipūrvam eva yajñamukhe dadhāti //
KS, 20, 13, 32.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 37.0 yat pañcadaśa yajñaḥ pañcadaśo vajram evopariṣṭād dadhāti rakṣasām apahatyai //
KS, 20, 13, 45.0 vācam eva yajñamukhe dadhāti //
KS, 21, 1, 5.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 15.0 prāṇāpānā eva yajamāne dadhāti //
KS, 21, 1, 20.0 oja evottarād dadhāti //
KS, 21, 1, 26.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 40.0 brahmavarcasam evottarād dadhāti //
KS, 21, 1, 45.0 yajñamukham eva purastād dadhāti //
KS, 21, 2, 18.0 oja evottarād dadhāti //
KS, 21, 2, 26.0 virājam eva paśuṣūttamāṃ dadhāti //
KS, 21, 3, 2.0 āyur evottamaṃ dadhāti //
KS, 21, 3, 13.0 āyuś caivāsmin prāṇaṃ ca samīcī dadhāti //
KS, 21, 5, 56.0 mukhata eva prāṇaṃ dadhāti //
KS, 21, 7, 47.0 śucy evāsya śucaṃ dadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 16.0 mukhata evāsya prāṇaṃ dadhāti //
MS, 1, 4, 12, 19.0 madhyata evāsya prāṇaṃ dadhāti //
MS, 1, 5, 6, 2.0 agnir mūrdheti pravāpita evaitayā reto dadhāti //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 6, 7, 45.0 yad yajñāyajñiyaṃ gāyate brahmaṇy eva rasaṃ dadhāti //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 6, 9, 30.0 prāṇān asmin dadhāti //
MS, 1, 6, 9, 34.0 reto 'smin dadhāti //
MS, 1, 6, 10, 22.0 iti tat sāyaṃ jyotiṣā reto madhyato dadhāti //
MS, 1, 8, 3, 31.0 śucaṃ paśuṣu dadhāti //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 5, 16.0 tad retaḥ siktaṃ rātryai garbhaṃ dadhāti //
MS, 1, 9, 5, 63.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 5, 79.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 10, 9, 21.0 prajāsv eva rasaṃ dadhāti //
MS, 1, 10, 9, 38.0 ṛṣabheṣv eva reto dadhāti //
MS, 2, 1, 4, 27.0 teja evāsminn agnir dadhātīndriyaṃ somaḥ //
MS, 2, 1, 4, 47.0 soma evāsmai reto dadhāti //
MS, 2, 1, 5, 8.0 tejo 'smin dadhāti //
MS, 2, 1, 5, 11.0 yāvān evāsyātmā tāvad asmiṃs tejo dadhāti //
MS, 2, 1, 5, 17.0 bhūya evāsmiṃs tejo dadhāti //
MS, 2, 1, 7, 29.0 āyuṣaivāsmā āyuś cakṣur dadhāti //
MS, 2, 2, 2, 24.0 amṛtenaivāsminn amṛtam āyur āptvā dadhāti //
MS, 2, 2, 2, 33.0 sarvam asmin brahmā vīryaṃ dadhāti //
MS, 2, 2, 2, 35.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 2, 4, 29.0 soma evāsmai reto dadhāti //
MS, 2, 2, 12, 3.0 vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti //
MS, 2, 2, 12, 6.0 vīryam evaiṣu jityai dadhāti //
MS, 2, 2, 12, 11.0 śriyam evāsmiṃs tviṣiṃ dadhāti //
MS, 2, 2, 12, 14.0 saṃvatsareṇaivāsmā āptvā śriyaṃ tviṣiṃ dadhāti //
MS, 2, 3, 2, 68.0 tān asmin dadhāti //
MS, 2, 3, 5, 6.0 devatābhiś caivāsmin yajñena cāyur dadhāti //
MS, 2, 3, 5, 9.0 vācā caivāsmin brahmaṇā cāyur dadhāti //
MS, 2, 3, 5, 37.0 yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //
MS, 2, 3, 5, 47.0 yāvad evāsti tenāsmā āyur dadhāti //
MS, 2, 3, 5, 48.0 yajñenāsmā āyur dadhāti //
MS, 2, 3, 5, 54.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 3, 5, 65.0 sarvābhir evāsmin devatābhir āyur dadhāti //
MS, 2, 3, 5, 76.0 tān asmin dadhāti //
MS, 2, 3, 5, 80.0 prāṇān asmin dadhāti //
MS, 2, 3, 6, 44.0 payasaivāsmai payaś cakṣur dadhāti //
MS, 2, 3, 6, 46.0 cakṣur asmin dadhāti //
MS, 2, 3, 9, 5.0 vācaivāsmint svādumānaṃ dadhāti //
MS, 2, 3, 9, 21.0 ekadhāsmin vīryaṃ dadhāti //
MS, 2, 4, 1, 37.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 40.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 43.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 46.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 2, 46.0 vīryam asmin dadhāti //
MS, 2, 4, 6, 10.0 teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatiḥ //
MS, 2, 5, 1, 12.0 soma evāsmai reto dadhāti //
MS, 2, 5, 2, 31.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 2, 5, 2, 34.0 saṃvatsareṇaivāsmā āptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 4, 34.0 indriyam asmin dadhāti //
MS, 2, 5, 5, 32.0 tad evāsmā indriyaṃ vīryam āptvā dadhāti //
MS, 2, 5, 6, 47.0 mukhato 'smiṃs tejo dadhāti //
MS, 2, 5, 6, 57.0 mukhato 'smiṃs tejo dadhāti //
MS, 2, 5, 7, 36.0 asmai devatayāptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 8, 4.0 vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti //
MS, 2, 5, 10, 10.0 yal lalāmā ālabhyante mukhato 'smiṃs tais tejo dadhāti //
MS, 2, 5, 10, 20.0 prāṇān asmin vīryaṃ dadhāti //
MS, 2, 5, 11, 21.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 3, 2, 10, 3.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 6.0 annaṃ vā etad dakṣiṇato dadhāti //
MS, 3, 2, 10, 12.0 ojo vā etad uttarato dadhāti //
MS, 3, 2, 10, 16.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 59.0 paśuṣu vā etad uttamāṃ vācaṃ dadhāti //
MS, 3, 7, 4, 2.47 sva evainaṃ yonau dadhāti /
MS, 3, 10, 3, 59.0 yāvān eva paśus tasminn āyur dadhāti //
MS, 3, 10, 3, 63.0 yāvān eva paśus tasmin medo rūpaṃ dadhāti //
MS, 4, 4, 1, 3.0 ojasā vā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāti //
MS, 4, 4, 1, 6.0 apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāti //
MS, 4, 4, 1, 11.0 ojasā vā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāti //
MS, 4, 4, 1, 16.0 tābhī rāṣṭre brahmavarcasaṃ dadhāti //
MS, 4, 4, 1, 21.0 vajreṇa vā etad rāṣṭre vajraṃ dadhāti //
MS, 4, 4, 1, 22.0 atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāti //
MS, 4, 4, 1, 26.0 apāṃ vā etad oṣadhīnāṃ rasena rāṣṭre rasaṃ dadhāti //
Pañcaviṃśabrāhmaṇa
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 5, 1, 9.0 annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 4, 13.0 sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrjaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 6, 10, 3.0 yad āyūṃṣīty āha ya eva jīvanti teṣv āyur dadhāti //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 3, 15.0 paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti //
PB, 7, 3, 28.0 prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 10, 2.0 madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 12, 6, 3.0 taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 3.0 prāṇā śiśur mahīnām iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 15, 3, 15.0 paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 10.9 pūta evāsminn annādyaṃ dadhāti /
TB, 1, 1, 5, 10.11 brahmavarcasam evāsminn upariṣṭād dadhāti //
TB, 1, 1, 9, 3.6 reta eva tad dadhāti /
TB, 1, 1, 9, 4.7 asthy eva tad retasi dadhāti /
TB, 1, 2, 3, 3.3 śīrṣann eva prajānāṃ prāṇān dadhāti /
TB, 2, 1, 2, 11.2 na devatābhyaḥ samadaṃ dadhāti /
TB, 2, 1, 2, 11.8 prajāsv eva prajātāsu reto dadhāti /
TB, 2, 1, 4, 4.6 reta eva tad dadhāti /
TB, 2, 1, 9, 2.7 reta eva tad dadhāti /
TB, 3, 8, 2, 1.10 reta eva tad dadhāti //
TB, 3, 8, 2, 2.4 ubhayata evāsmin rucaṃ dadhāti /
TB, 3, 8, 2, 4.12 reta eva tad dadhāti /
TB, 3, 8, 2, 4.16 retasaivāsmin reto dadhāti //
Taittirīyasaṃhitā
TS, 1, 5, 8, 59.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 1, 7, 3, 36.1 ūrjam evāsmin payo dadhāti //
TS, 1, 7, 5, 17.1 tasminn evainaṃ dadhāti saha yajamānena //
TS, 1, 7, 6, 65.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 2, 1, 1, 4.2 sa evāsmin prāṇāpānau dadhāti /
TS, 2, 1, 1, 6.8 soma evāsmai reto dadhāti pūṣā paśūn prajanayati /
TS, 2, 1, 2, 7.1 vācaṃ dadhāti pravaditā vāco bhavati /
TS, 2, 1, 2, 8.2 soma evāsmai reto dadhāty agniḥ prajām prajanayati /
TS, 2, 1, 2, 8.5 yad āgneyo bhavati teja evāsmin tena dadhāti /
TS, 2, 1, 2, 9.1 rucam evāsmin dadhāti /
TS, 2, 1, 2, 9.2 babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti /
TS, 2, 1, 3, 2.4 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 1, 4, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 4, 2.5 abhipūrvam evāsmin tejo dadhāti /
TS, 2, 1, 5, 2.6 tasmād eṣa vāmanaḥ samīṣitaḥ paśubhya eva prajātebhyaḥ pratiṣṭhāṃ dadhāti /
TS, 2, 1, 6, 3.2 sa evāsminn indriyaṃ dadhāti /
TS, 2, 1, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 7, 7.1 dadhāti /
TS, 2, 1, 8, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 10, 2.1 bhavati mukhata evāsmin tejo dadhāti /
TS, 2, 2, 3, 3.1 āyur dadhāti /
TS, 2, 2, 3, 3.9 sa evāsmin rucaṃ dadhāti /
TS, 2, 2, 3, 4.3 sa evāsmin tejo dadhāti /
TS, 2, 2, 4, 2.7 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.2 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 3.6 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.8 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.10 cakṣur evāsmin tena dadhāti //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 2, 8, 2.7 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 3.5 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 6.8 sa evāsminn indriyaṃ dadhāti /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 11, 2.10 sva evaibhyo bhāgadheye samadaṃ dadhāti /
TS, 3, 4, 3, 4.4 saivāsmin vācaṃ dadhāti /
TS, 3, 4, 3, 6.6 suvarga evāsmai loke jyotir dadhāti /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 3, 32.1 apacitim evāsmin dadhāti //
TS, 5, 1, 4, 39.1 teja evāsmin dadhāti //
TS, 5, 1, 4, 50.1 tejaś caivāsmā indriyaṃ ca samīcī dadhāti //
TS, 5, 1, 5, 12.1 ṛtuṣv eva vṛṣṭiṃ dadhāti //
TS, 5, 1, 5, 69.1 āyur evāsmin dadhāti //
TS, 5, 1, 7, 4.1 śīrṣann eva yajñasya prāṇān dadhāti //
TS, 5, 1, 7, 16.1 tābhir evaināṃ dadhāti //
TS, 5, 1, 8, 74.1 jyotir evāsmā upariṣṭād dadhāti //
TS, 5, 2, 1, 5.6 jyotir evāsmin dadhāti /
TS, 5, 2, 1, 6.7 ekadhaiva yajamāne vīryaṃ dadhāti /
TS, 5, 2, 2, 22.1 jyotir evāsmin dadhāti //
TS, 5, 2, 2, 30.1 apacitim evāsmin dadhāti //
TS, 5, 2, 2, 47.1 jyotir evāsmin dadhāti //
TS, 5, 2, 3, 38.1 paśūn evāsmai samīco dadhāti //
TS, 5, 2, 6, 38.1 reta eva tad dadhāti //
TS, 5, 2, 7, 41.1 paśuṣv evorjaṃ dadhāti //
TS, 5, 2, 8, 5.1 prāṇam evāsyāṃ dadhāti //
TS, 5, 2, 8, 73.1 madhyata evāsmā ūrjaṃ dadhāti //
TS, 5, 2, 9, 4.1 madhyata evāsmai jyotir dadhāti //
TS, 5, 2, 9, 33.1 viṣūca evāsmāt paśūn dadhāti //
TS, 5, 2, 9, 36.1 samīca evāsmai paśūn dadhāti //
TS, 5, 2, 9, 40.1 goaśvān evāsmai samīco dadhāti //
TS, 5, 2, 10, 5.1 yonāv eva reto dadhāti //
TS, 5, 2, 10, 14.1 paścād evāsmai prācīnaṃ reto dadhāti //
TS, 5, 2, 10, 28.1 retasy eva prāṇān dadhāti //
TS, 5, 2, 10, 58.1 atho prāṇa evāpānaṃ dadhāti //
TS, 5, 3, 1, 20.1 ṛtuṣv eva prāṇān dadhāti //
TS, 5, 3, 1, 51.1 pakṣayor eva vīryaṃ dadhāti //
TS, 5, 3, 2, 12.1 prāṇam evāsyāṃ dadhāti //
TS, 5, 3, 2, 52.1 prāṇān evāsmai samīco dadhāti //
TS, 5, 3, 4, 20.1 prāṇāpānāv evāsmin dadhāti //
TS, 5, 3, 5, 25.1 virājam evottamām paśuṣu dadhāti //
TS, 5, 3, 7, 32.0 prāṇam evāsyāṃ dadhāti //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
TS, 5, 3, 10, 26.0 aparivargam evāsmin tejo dadhāti //
TS, 5, 3, 10, 35.0 yāvān eva puruṣas tasmin yaśo dadhāti //
TS, 5, 3, 11, 24.0 āyur evāsmin dadhāti //
TS, 5, 4, 1, 23.0 jyotir evāsmin dadhāti //
TS, 5, 4, 5, 44.0 nānaiva sūktayor vīryaṃ dadhāti //
TS, 5, 4, 7, 10.0 ubhayeṣv evaitayā devamanuṣyeṣu cakṣur dadhāti //
TS, 5, 4, 7, 26.0 amuṣyām evorjaṃ dadhāti //
TS, 5, 4, 7, 58.0 tejaś caivāsmā indriyaṃ ca samīcī dadhāti //
TS, 5, 4, 8, 27.0 indriyam evāsminn upariṣṭād dadhāti //
TS, 5, 5, 1, 3.0 yad aindrāḥ santo 'gnibhya ālabhyante devatābhyaḥ samadaṃ dadhāti //
TS, 5, 5, 1, 7.0 na devatābhyaḥ samadaṃ dadhāti //
TS, 5, 5, 6, 8.0 samiddha evāsminn indriyaṃ dadhāti //
TS, 5, 5, 8, 2.0 prāṇam evāsmin dadhāti //
TS, 5, 5, 8, 4.0 oja evāsmin dadhāti //
TS, 5, 5, 8, 9.0 teja evāsmin dadhāti //
TS, 5, 7, 3, 2.1 dadhāti /
TS, 6, 1, 3, 4.2 madhyataḥ saṃnahyati madhyata evāsmā ūrjaṃ dadhāti tasmān madhyata ūrjā bhuñjate /
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 4, 9.0 mukhata evāsmā ūrjaṃ dadhāti //
TS, 6, 1, 7, 67.0 tam evāsyai parastād dadhāty āvṛttyai //
TS, 6, 1, 8, 5.3 yajamāna eva rayiṃ dadhāti /
TS, 6, 1, 8, 5.9 rūpam eva paśuṣu dadhāti /
TS, 6, 1, 9, 64.0 prāṇam eva paśuṣu dadhāti //
TS, 6, 1, 9, 66.0 vyānam eva paśuṣu dadhāti //
TS, 6, 1, 10, 35.0 jyotir eva yajamāne dadhāti //
TS, 6, 1, 11, 35.0 teṣu vā eṣa somaṃ dadhāti yo yajate //
TS, 6, 2, 1, 39.0 teja eva yajñasya śīrṣan dadhāti //
TS, 6, 2, 1, 43.0 trivṛtam eva prāṇam abhipūrvaṃ yajñasya śīrṣan dadhāti //
TS, 6, 2, 10, 23.0 yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 2, 10, 61.0 madhyata eva prajānām ūrjaṃ dadhāti //
TS, 6, 2, 11, 23.0 prāṇeṣv evorjaṃ dadhāti //
TS, 6, 2, 11, 29.0 prāṇeṣv eva tejo dadhāti //
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 3.4 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhāti /
TS, 6, 3, 4, 5.4 nābhidaghne parivyayati nābhidaghna evāsmā ūrjaṃ dadhāti tasmān nābhidaghna ūrjā bhuñjate /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.2 vanaspataye 'nubrūhi vanaspataye preṣyeti prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 1, 12.0 reta eva tad dadhāti //
TS, 6, 4, 1, 22.0 prajāsv eva prajātāsu prāṇāpānau dadhāti //
TS, 6, 4, 4, 7.0 yad upāṃśusavanam abhimimīte vyānam eva paśuṣu dadhāti //
TS, 6, 4, 4, 40.0 prāṇān eva paśuṣu dadhāti //
TS, 6, 4, 5, 42.0 ubhayeṣv eva devamanuṣyeṣu prāṇān dadhāti //
TS, 6, 4, 9, 45.0 vācy eva vācaṃ dadhāti //
TS, 6, 4, 11, 33.0 reta eva tad dadhāti //
TS, 6, 5, 2, 20.0 yaddhotṛcamase dhruvam avanayaty ātmann eva yajñasyāyur dadhāti //
TS, 6, 5, 2, 29.0 prajāsv evāyur dadhāti //
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
TS, 6, 5, 4, 14.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti prajāsv eva tejo dadhāti //
TS, 6, 5, 5, 27.0 yan māhendraṃ śukrapātreṇa gṛhṇāti yajamāna eva tejo dadhāti //
TS, 6, 5, 6, 34.0 ūrjam eva paśūnām madhyato dadhāti śṛtātaṅkyena medhyatvāya //
TS, 6, 5, 7, 20.0 reta eva tad dadhāti //
TS, 6, 5, 8, 27.0 reta eva tad dadhāti //
TS, 6, 5, 8, 36.0 rūpam eva paśuṣu dadhāti //
TS, 6, 5, 8, 51.0 agnīd eva neṣṭari reto dadhāti neṣṭā patniyām //
TS, 6, 6, 2, 19.0 yajamāna eva vīryaṃ dadhāti //
TS, 6, 6, 3, 43.0 adbhir evainam oṣadhībhiḥ samyañcaṃ dadhāti //
TS, 6, 6, 5, 10.0 retaḥ saumyena dadhāti //
TS, 6, 6, 5, 22.0 madhyata evendriyaṃ yajamāne dadhāti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
Taittirīyāraṇyaka
TĀ, 5, 2, 13.1 teja evāsmin dadhāti /
TĀ, 5, 2, 13.3 brahmaṇaivāsmin tejo dadhāti /
TĀ, 5, 3, 6.3 teja evāsmin dadhāti /
TĀ, 5, 4, 1.10 teja evāsmin dadhāti //
TĀ, 5, 4, 2.2 abhipūrvam evāsmin tejo dadhāti /
TĀ, 5, 4, 3.2 prāṇam eva yajamāne dadhāti /
TĀ, 5, 4, 4.6 prāṇān eva yajamāne dadhāti /
TĀ, 5, 4, 4.9 prāṇān evāsmin dadhāti /
TĀ, 5, 4, 6.2 teja evāsmin brahmavarcasaṃ dadhāti /
TĀ, 5, 4, 7.8 prāṇān evāsmai samīco dadhāti /
TĀ, 5, 4, 8.6 apacitim evāsmin dadhāti /
TĀ, 5, 4, 11.6 prāṇam eva yajamāne dadhāti /
TĀ, 5, 6, 10.2 prāṇān eva yajamāne dadhāti /
TĀ, 5, 7, 8.9 teja evāsmin dadhāti /
TĀ, 5, 8, 6.3 iṣam evorjaṃ yajamāne dadhāti /
TĀ, 5, 8, 10.4 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 10.6 āyur evāsmin varco dadhāti /
TĀ, 5, 11, 5.10 vācy eva vācaṃ dadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 48.1 anuvākyānte praṇavaṃ dadhāti hotā /
VārŚS, 1, 4, 2, 9.1 prādurbhūteṣu raśmiṣu gārhapatyaṃ mathitvā dadhāti /
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
VārŚS, 2, 2, 4, 22.1 upeṣviṣṭakā dadhāti vaihavīr āvartayan //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambagṛhyasūtra
ĀpGS, 15, 8.0 daśamyāmutthitāyāṃ snātāyāṃ putrasya nāma dadhāti pitā māteti //
ĀpGS, 20, 13.1 caturṣu saptasu vā parṇeṣu nāmādeśaṃ dadhāti //
ĀpGS, 23, 10.1 pariṣecanāntaṃ kṛtvābhimṛtebhya uttarayā dakṣiṇato 'śmānaṃ paridhiṃ dadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 10.1 sarvāsv iṣṭakāsu tayādevatam antato dadhāti //
ĀpŚS, 19, 18, 3.1 samidhyamānavatīṃ samiddhavatīṃ cāntareṇa pṛthupājavatyau dhāyye dadhāti /
ĀpŚS, 19, 23, 2.1 kadācana starīr asīty āsāṃ caturthīṃ dadhāti //
ĀpŚS, 19, 27, 17.1 pra so agna ity uṣṇihakakubhau dhāyye dadhāti //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 20.2 sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 8, 1, 44.2 yajamāno vai prastaraḥ prāṇodānau pavitre yajamāne tatprāṇodānau dadhāti tasmātte pavitre prastare 'pisṛjati //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 2, 2, 1, 6.3 prāṇam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 6.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 7.3 annam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 7.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 8.4 vīryam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 8.5 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 10.4 yathā vā taj jāta evāsminn etat prāṇaṃ dadhāti //
ŚBM, 2, 2, 1, 11.2 taj jāta evāsminn etad annaṃ dadhāti //
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 14.2 prāṇodānau vai mitrāvaruṇau prāṇodānāvevaitatprajāsu dadhāti //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 7, 5.3 tad asyāṃ kṛtsnam eva sarvaṃ yajñaṃ dadhāti /
ŚBM, 4, 5, 8, 13.5 tad vyṛddha evaitad vyṛddhaṃ dadhāti //
ŚBM, 4, 6, 1, 1.5 tasminn etān prāṇān dadhāti yathā yathaite prāṇā grahā vyākhyāyante /
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 6.2 ṣaḍupariṣṭāttadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 3, 1, 35.2 ato vā abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 7, 1, 4.2 reto vā idaṃ siktam ayam agnis tejo vīryaṃ rukmo 'smiṃs tad retasi tejo vīryaṃ dadhāti //
ŚBM, 6, 7, 2, 9.3 amuṃ tad ādityam ita ūrdhvam prāñcaṃ dadhāti /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 10, 1, 1, 5.3 tasminn udgātā mahāvratena rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.6 tasmin hotā mahatokthena rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 10, 2, 1, 8.4 tathaivāsminn ayam etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.5 sarveṇaivāsminn etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 2, 2, 7.2 pakṣayos tad vīryaṃ dadhāti /
ŚBM, 10, 2, 2, 8.2 pratiṣṭhāyāṃ tad vīryaṃ dadhāti /
ŚBM, 10, 4, 1, 13.3 tasminn udgātā mahāvratena rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.6 tasmin hotā mahatokthena rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.8 tad asmint sarvābhir ṛgbhī rasaṃ dadhāti //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 3.0 dogdhrī dhenuriti dhenvāmeva payo dadhāti tasmātpurā dhenurdogdhrī jajñe //
ŚBM, 13, 1, 9, 4.0 voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe //
ŚBM, 13, 1, 9, 5.0 āśuḥ saptiriti aśva eva javaṃ dadhāti tasmātpurāśvaḥ sartā jajñe //
ŚBM, 13, 1, 9, 6.0 puraṃdhir yoṣeti yoṣityeva rūpaṃ dadhāti tasmād rūpiṇī yuvatiḥ priyā bhāvukā //
ŚBM, 13, 1, 9, 7.0 jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmāt purā rājanyo jiṣṇurjajñe //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 7, 4.0 śalmalirvṛddhyeti śalmalau vṛddhiṃ dadhāti tasmācchalmalirvanaspatīnāṃ varṣiṣṭhaṃ vardhate //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 14.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃs tat tejo dadhāti //
ŚBM, 13, 8, 1, 4.4 tad enam anne svadhāyāṃ dadhāti /
ŚBM, 13, 8, 1, 9.4 annādyam evāsmā etat purastāt pratyagdadhāti /
ŚBM, 13, 8, 1, 9.7 amṛtam eva taj jīveṣu dadhāti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 18, 17.0 aikāhike nividaṃ dadhāti //
ŚāṅkhĀ, 4, 11, 1.4 iti nāmāsya dadhāti //
Ṛgveda
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 66, 7.1 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā //
ṚV, 1, 125, 1.1 prātā ratnam prātaritvā dadhāti taṃ cikitvān pratigṛhyā ni dhatte /
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 155, 3.2 dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ //
ṚV, 3, 55, 17.1 yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ /
ṚV, 4, 12, 3.2 dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān //
ṚV, 4, 20, 9.2 puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre //
ṚV, 5, 3, 10.1 bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse /
ṚV, 5, 48, 4.2 sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe //
ṚV, 5, 83, 1.2 kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham //
ṚV, 6, 10, 3.2 citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti //
ṚV, 6, 28, 2.2 bhūyo bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
ṚV, 7, 1, 23.2 sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti //
ṚV, 7, 9, 1.2 dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu //
ṚV, 7, 16, 12.2 dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe //
ṚV, 7, 32, 12.2 ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini //
ṚV, 7, 38, 1.2 nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti //
ṚV, 7, 75, 6.2 yāti śubhrā viśvapiśā rathena dadhāti ratnaṃ vidhate janāya //
ṚV, 7, 79, 3.2 vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni //
ṚV, 7, 95, 3.2 sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta //
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 75, 2.2 dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ //
ṚV, 9, 86, 10.2 dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ //
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 10, 85, 19.2 bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ //
ṚV, 10, 88, 19.2 tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan //
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
ṚV, 10, 120, 2.1 vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti /
ṚV, 10, 160, 4.2 nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 9.14 vīryam evāsmā annādyaṃ dadhāti //
Mahābhārata
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 3, 31, 21.2 dadhāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 5, 33, 86.1 jānāti viśvāsayituṃ manuṣyān vijñātadoṣeṣu dadhāti daṇḍam /
MBh, 5, 36, 9.2 viricyamāno 'pyatiricyamāno vidyāt kaviḥ sukṛtaṃ me dadhāti //
MBh, 6, 62, 36.1 śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ /
MBh, 12, 224, 72.1 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 12, 309, 68.1 dadhāti yaḥ svakarmaṇā dhanāni yasya kasyacit /
MBh, 13, 79, 8.2 dadhāti sukṛtāṃllokān punāti ca kulaṃ naraḥ //
MBh, 13, 101, 19.1 mano hlādayate yasmācchriyaṃ cāpi dadhāti ha /
MBh, 14, 18, 7.2 dadhāti cetasā sadyaḥ prāṇasthāneṣvavasthitaḥ /
Saundarānanda
SaundĀ, 16, 3.1 ataḥ paraṃ tattvaparīkṣaṇena mano dadhātyāsravasaṃkṣayāya /
Śvetāśvataropaniṣad
ŚvetU, 4, 1.1 ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 54.2 dadhātyaindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā //
AHS, Utt., 34, 44.1 vātapittāmayān hatvā pānād garbhaṃ dadhāti tat /
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 237.2 na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau //
Kūrmapurāṇa
KūPur, 2, 6, 35.2 dadhāti śirasā lokaṃ so 'pi devaniyogataḥ //
Liṅgapurāṇa
LiPur, 1, 86, 141.1 dadhāti bhūmirākāśamavakāśaṃ dadāti ca /
Matsyapurāṇa
MPur, 40, 7.2 araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn //
MPur, 153, 141.1 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam /
Garuḍapurāṇa
GarPur, 1, 147, 54.1 līnatvāt kārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ /
Rājanighaṇṭu
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, Māṃsādivarga, 76.1 yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti /
Ānandakanda
ĀK, 2, 8, 149.1 yo dadhāti śarīre'sya saurir maṅgalado bhavet /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 66.0 teja eva brahma yajamāne dadhāti //
KaṭhĀ, 2, 1, 69.0 oja eva vīryaṃ yajamāne dadhāti //
KaṭhĀ, 2, 1, 72.0 paśūn eva yajamāne dadhāti //
KaṭhĀ, 2, 1, 95.0 tejasy eva tejo dadhāti //
KaṭhĀ, 2, 3, 12.0 tejasy eva tejo dadhāti //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 33.0 śrotram asīti śrotram eva yajamāne dadhāti //
KaṭhĀ, 2, 5-7, 56.0 yad audumbarāṇi pātrāṇi bhavanti yajña evorjaṃ dadhāti //
KaṭhĀ, 2, 5-7, 119.0 iṣe pinvasvorje pinvasvetīṣam evorjaṃ yajñe dadhāti //
KaṭhĀ, 3, 2, 7.0 cakṣuṣor eva cakṣur dadhāti //
KaṭhĀ, 3, 4, 294.0 etarhi sva evāsmā āyatane rucaṃ dadhāti //
KaṭhĀ, 3, 4, 315.0 sva eva yonau brahmavarcasaṃ dadhāti //
KaṭhĀ, 3, 4, 343.0 cakṣuṣor eva cakṣur dadhāti //
Mugdhāvabodhinī
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 54.2 yato 'sau sarvabhūtāni dadhāti dharaṇī kila //
SkPur (Rkh), Revākhaṇḍa, 231, 6.2 dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 37.0 annena tadrasaṃ dadhāti //
ŚāṅkhŚS, 16, 8, 5.0 yāni pāñcamāhnikāni niṣkevalyamarutvatīyayoḥ sūktāni tāni pūrvāṇi śastvā aikāhikayor nividau dadhāti //
ŚāṅkhŚS, 16, 8, 16.0 yāni pāñcamāhnikāni vaiśvadevāgnimārutayoḥ sūktāni tāni pūrvāṇi śastvaikāhikeṣu nivido dadhāti //