Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.35 śatrur vinaśyati dhanaṃjayakīrtanena /
MBh, 1, 1, 136.2 satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 126.42 nivātakavacair ghorair dānavaiḥ suraśatrubhiḥ /
MBh, 1, 26, 34.2 na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet //
MBh, 1, 29, 20.3 mūle ca śatrur nakulaḥ phaṇīnāṃ te vai trayaḥ sarpaviṣāpahāḥ smṛtāḥ /
MBh, 1, 55, 12.2 sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā /
MBh, 1, 55, 36.2 vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva //
MBh, 1, 56, 19.2 mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet /
MBh, 1, 59, 28.2 vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ //
MBh, 1, 61, 25.1 aharastu mahātejāḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 61, 67.1 aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 61, 69.2 matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ //
MBh, 1, 61, 86.19 sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati /
MBh, 1, 67, 5.17 manyunā ghnanti te śatrūn vajreṇendra ivāsurān //
MBh, 1, 68, 48.6 mama putrā iti matāste putrā api śatravaḥ /
MBh, 1, 73, 2.2 kālaste vikramasyādya jahi śatrūn puraṃdara //
MBh, 1, 96, 23.2 rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'pyabhyapūjayan /
MBh, 1, 104, 9.8 kaścin me brahmavit prādād varaṃ vidyāṃ ca śatruhan /
MBh, 1, 104, 17.17 śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm /
MBh, 1, 104, 19.9 icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm /
MBh, 1, 104, 20.4 hatvaikaṃ samare śatruṃ tato mām āgamiṣyati /
MBh, 1, 105, 7.3 jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ /
MBh, 1, 105, 7.60 hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ //
MBh, 1, 109, 12.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 114, 31.3 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ /
MBh, 1, 117, 23.19 ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ //
MBh, 1, 123, 6.25 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kvacit /
MBh, 1, 123, 77.1 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaścana /
MBh, 1, 134, 18.11 asmākaṃ kālam āsādya rājyam ācchidya śatrutaḥ /
MBh, 1, 138, 16.1 svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ /
MBh, 1, 152, 19.5 naśyanti śatravastasya upasargāstathaiva ca /
MBh, 1, 156, 7.1 subhikṣāścaiva pāñcālāḥ śrūyante śatrukarśana /
MBh, 1, 157, 16.20 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ /
MBh, 1, 161, 1.3 pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale //
MBh, 1, 165, 40.8 viśvāmitro 'pi kopena bhūyaḥ śatrunipātanaḥ /
MBh, 1, 175, 8.2 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ //
MBh, 1, 180, 16.15 mā ghoratāṃ darśaya śatrumadhye sādhāraṇaṃ yodhaya tāvad ārya /
MBh, 1, 181, 36.1 vimuktau janasaṃbādhācchatrubhiḥ parivikṣatau /
MBh, 1, 183, 8.1 diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ /
MBh, 1, 192, 4.2 sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ /
MBh, 1, 192, 7.11 kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ /
MBh, 1, 192, 7.54 parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca /
MBh, 1, 192, 7.164 vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ /
MBh, 1, 205, 16.2 ajātaśatror nṛpater mama caivāpriyaṃ bhavet //
MBh, 1, 215, 11.113 ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam /
MBh, 1, 216, 24.1 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu /
MBh, 2, 3, 5.4 svarṇabhārasahasreṇa nirmitā śatrughātinī //
MBh, 2, 5, 14.3 mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam //
MBh, 2, 5, 17.3 rāṣṭraṃ surakṣitaṃ tāta śatrubhir na vilupyate //
MBh, 2, 5, 47.1 kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha /
MBh, 2, 5, 51.1 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ /
MBh, 2, 5, 84.1 kaccit te durbalaḥ śatrur balenopanipīḍitaḥ /
MBh, 2, 5, 111.2 viṣayogāśca te sarve viditāḥ śatrunāśanāḥ //
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 12, 8.4 śatrūṇāṃ kṣapaṇāccaiva bībhatsoḥ savyasācinaḥ /
MBh, 2, 13, 16.2 sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ //
MBh, 2, 15, 12.2 tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ //
MBh, 2, 16, 5.1 te vayaṃ nayam āsthāya śatrudehasamīpagāḥ /
MBh, 2, 16, 7.1 anavadyā hyasaṃbuddhāḥ praviṣṭāḥ śatrusadma tat /
MBh, 2, 16, 7.2 śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe //
MBh, 2, 19, 9.1 arbudaḥ śakravāpī ca pannagau śatrutāpanau /
MBh, 2, 19, 50.1 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam /
MBh, 2, 21, 20.1 klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe /
MBh, 2, 30, 1.3 śatrūṇāṃ kṣapaṇāccaiva svakarmaniratāḥ prajāḥ //
MBh, 2, 36, 13.1 tasminn abhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ /
MBh, 2, 42, 6.1 eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ /
MBh, 2, 45, 5.1 na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam /
MBh, 2, 45, 23.1 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa /
MBh, 2, 46, 27.2 śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam //
MBh, 2, 48, 34.2 śatrūṇāṃ paśyato duḥkhānmumūrṣā me 'dya jāyate //
MBh, 2, 50, 22.1 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate /
MBh, 2, 50, 22.2 yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ //
MBh, 2, 50, 23.1 śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate /
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 55, 11.1 sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ /
MBh, 2, 57, 4.1 jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ /
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 2, 64, 10.2 ihaivaitāṃsturā sarvān hanmi śatrūn samāgatān /
MBh, 2, 66, 8.1 sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa /
MBh, 2, 66, 8.1 sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa /
MBh, 2, 69, 11.2 nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta //
MBh, 2, 71, 13.3 cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ //
MBh, 2, 71, 15.2 asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu //
MBh, 3, 1, 16.1 sānukrośā mahātmāno vijitendriyaśatravaḥ /
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 6, 12.2 avocanmāṃ dhṛtarāṣṭro 'nuguptam ajātaśatro parigṛhyābhipūjya /
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 11, 22.2 hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām /
MBh, 3, 13, 76.2 sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā //
MBh, 3, 17, 25.2 abhimantrya mahāstreṇa saṃdadhe śatrunāśanam //
MBh, 3, 18, 8.1 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ /
MBh, 3, 20, 19.2 raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam //
MBh, 3, 21, 9.3 trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī //
MBh, 3, 21, 16.2 samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan //
MBh, 3, 21, 38.2 labdhālokaś ca rājendra punaḥ śatrum ayodhayam //
MBh, 3, 22, 18.1 baladevo mahābāhuḥ kaccijjīvati śatruhā /
MBh, 3, 23, 22.2 sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan //
MBh, 3, 23, 23.1 na śatrur avamantavyo durbalo 'pi balīyasā /
MBh, 3, 27, 10.2 udīrṇau dahataḥ śatrūn vanānīvāgnimārutau //
MBh, 3, 27, 25.2 ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ //
MBh, 3, 28, 36.1 tat tvayā na kṣamā kāryā śatrūn prati kathaṃcana /
MBh, 3, 29, 19.2 saṃtāpadveṣalobhāṃśca śatrūṃśca labhate naraḥ //
MBh, 3, 34, 59.2 jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ //
MBh, 3, 35, 8.1 vane samā dvādaśa rājaputra yathākāmaṃ viditam ajātaśatro /
MBh, 3, 35, 20.1 śriyaṃ ca loke labhate samagrāṃ manye cāsmai śatravaḥ saṃnamante /
MBh, 3, 36, 34.1 tasmācchatruvadhe rājan kriyatāṃ niścayas tvayā /
MBh, 3, 37, 26.2 yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ //
MBh, 3, 40, 54.2 vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ //
MBh, 3, 42, 4.2 śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam //
MBh, 3, 43, 1.2 gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ /
MBh, 3, 61, 17.1 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara /
MBh, 3, 63, 17.1 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā /
MBh, 3, 70, 11.2 parokṣam iva me rājan katthase śatrukarśana //
MBh, 3, 83, 111.2 tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi //
MBh, 3, 142, 15.1 śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān /
MBh, 3, 142, 20.2 anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā //
MBh, 3, 145, 3.3 ādideśa naravyāghras tanayaṃ śatrukarśanam //
MBh, 3, 147, 37.2 yāvad rāmakathā vīra bhavellokeṣu śatruhan /
MBh, 3, 149, 9.2 bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā //
MBh, 3, 149, 40.1 tasmād deśe ca durge ca śatrumitrabaleṣu ca /
MBh, 3, 150, 14.1 camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām /
MBh, 3, 150, 15.2 śatrūṇāṃ te prāṇaharān ityuktvāntaradhīyata //
MBh, 3, 152, 17.2 satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ //
MBh, 3, 154, 23.2 yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta vā //
MBh, 3, 156, 24.2 ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana //
MBh, 3, 158, 1.3 ajātaśatruḥ kaunteyo mādrīputrāvubhāvapi //
MBh, 3, 158, 48.2 na tavātrāparādho 'sti kathaṃcid api śatruhan //
MBh, 3, 159, 26.2 mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ //
MBh, 3, 161, 20.2 dhaumyasya pādāvabhivādya pūrvam ajātaśatros tadanantaraṃ ca //
MBh, 3, 164, 26.2 tato 'ham abruvaṃ nāhaṃ divyānyastrāṇi śatruhan /
MBh, 3, 165, 10.1 nivātakavacā nāma dānavā mama śatravaḥ /
MBh, 3, 167, 14.1 evaṃ me caratas tatra sarvayatnena śatruhan /
MBh, 3, 168, 25.2 mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām //
MBh, 3, 170, 66.2 gurvarthaśca mahān pārtha kṛtaḥ śatrūn ghnatā mama //
MBh, 3, 172, 22.1 ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge /
MBh, 3, 181, 35.2 teṣām ayaṃ śatruvaraghna loko nāsau sadā dehasukhe ratānām //
MBh, 3, 186, 108.3 siṃhikātanayāṃścāpi ye cānye suraśatravaḥ //
MBh, 3, 195, 29.2 suraśatrum amitraghnas trilokeśa ivāparaḥ /
MBh, 3, 195, 31.1 dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ /
MBh, 3, 197, 31.1 krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama /
MBh, 3, 209, 24.2 samare nāśayecchatrūn amogho nāma pāvakaḥ //
MBh, 3, 218, 35.1 nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam /
MBh, 3, 221, 67.1 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ /
MBh, 3, 221, 70.2 tathā skando 'jayacchatrūn svena vīryeṇa kīrtimān //
MBh, 3, 221, 72.1 naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram /
MBh, 3, 221, 74.2 nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ //
MBh, 3, 223, 12.1 etad yaśasyaṃ bhagavedanaṃ ca svargyaṃ tathā śatrunibarhaṇaṃ ca /
MBh, 3, 225, 9.2 ajātaśatruḥ pṛthivītalasthaḥ śete purā rāṅkavakūṭaśāyī //
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 3, 225, 20.2 na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān //
MBh, 3, 232, 11.2 prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam //
MBh, 3, 232, 12.2 śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam //
MBh, 3, 232, 19.2 ajātaśatror vacanaṃ tacchrutvā tu dhanaṃjayaḥ /
MBh, 3, 235, 12.1 ajātaśatrus tacchrutvā gandharvasya vacas tadā /
MBh, 3, 236, 1.2 śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ /
MBh, 3, 237, 1.3 jānāsi tvaṃ jitāñśatrūn gandharvāṃstejasā mayā //
MBh, 3, 238, 6.1 strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ /
MBh, 3, 238, 12.1 na hyahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ /
MBh, 3, 238, 12.2 śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā //
MBh, 3, 238, 13.1 sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ /
MBh, 3, 238, 19.2 cetayāno hi ko jīvet kṛcchrācchatrubhir uddhṛtaḥ //
MBh, 3, 238, 20.1 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ /
MBh, 3, 238, 35.3 dhṛtiṃ gṛhṇīta mā śatrūñśocantau nandayiṣyathaḥ //
MBh, 3, 238, 38.3 sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana //
MBh, 3, 238, 38.3 sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana //
MBh, 3, 240, 4.2 yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm //
MBh, 3, 240, 17.2 yotsyanti yudhi vikramya śatrubhis tava pārthiva /
MBh, 3, 240, 36.1 na mṛto jayate śatrūñjīvan bhadrāṇi paśyati /
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 3, 240, 37.3 śatrūn pratāpya vīryeṇa sa kathaṃ martum icchasi //
MBh, 3, 241, 5.1 tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt /
MBh, 3, 241, 16.2 tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ //
MBh, 3, 253, 3.2 āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam //
MBh, 3, 254, 8.1 apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ /
MBh, 3, 254, 13.2 sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī //
MBh, 3, 255, 58.3 kathaṃ cānucarān hitvā śatrumadhye palāyase //
MBh, 3, 261, 35.2 agre prasthāpya yānaiḥ sa śatrughnasahito yayau //
MBh, 3, 266, 34.2 nihatya samare śatrūn āhṛtya janakātmajām //
MBh, 3, 270, 25.2 tasya nānyo nihantāsti tvad ṛte śatrukarśana //
MBh, 3, 270, 26.2 rāmādīn samare sarvāñjahi śatrūn ariṃdama //
MBh, 3, 272, 4.2 jahi śatrūn amitraghna mama śastrabhṛtāṃ vara //
MBh, 3, 272, 7.1 tvam adya niśitair bāṇair hatvā śatrūn sasainikān /
MBh, 3, 274, 26.2 brahmāstrodīraṇācchatror devagandharvakiṃnarāḥ //
MBh, 3, 275, 30.1 śatrur eṣa tvayā vīra devagandharvabhoginām /
MBh, 3, 275, 41.1 vavre rāmaḥ sthitiṃ dharme śatrubhiścāparājayam /
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 291, 23.3 svarbhānuśatrur yogātmā nābhyāṃ pasparśa caiva tām //
MBh, 3, 294, 12.2 gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama //
MBh, 3, 294, 21.3 amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe //
MBh, 3, 294, 24.1 amoghā hanti śataśaḥ śatrūn mama karacyutā /
MBh, 3, 295, 7.1 ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane /
MBh, 3, 296, 20.2 bhrātarau te ciragatau bībhatso śatrukarśana /
MBh, 3, 299, 17.2 nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ //
MBh, 3, 299, 23.2 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau //
MBh, 4, 1, 2.40 nirjitya tarasā śatrūn punar lokāñjugopa ha /
MBh, 4, 1, 2.52 nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ /
MBh, 4, 1, 10.5 virāṭanagaraṃ cāpi śrūyate śatrukarśana /
MBh, 4, 5, 21.8 uvāca yena saṃgrāme sarvaśatrūñ jighāṃsasi /
MBh, 4, 5, 21.15 yenaiva śatrūn samare adhākṣīr arimardana /
MBh, 4, 11, 6.3 tenāham aśveṣu purā prakṛtaḥ śatrukarśana //
MBh, 4, 18, 12.1 yasya jyātalanirghoṣāt samakampanta śatravaḥ /
MBh, 4, 18, 23.2 ajātaśatruṃ kauravyaṃ magnaṃ durdyūtadevinam //
MBh, 4, 20, 28.2 kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt //
MBh, 4, 24, 21.1 priyam etad upaśrutya śatrūṇāṃ tu parābhavam /
MBh, 4, 26, 4.2 ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam //
MBh, 4, 32, 14.3 paśya me sumahat karma yudhyataḥ saha śatrubhiḥ //
MBh, 4, 32, 38.2 manasaścāpyabhipretaṃ yad vaḥ śatrunibarhaṇāḥ //
MBh, 4, 32, 41.2 etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ //
MBh, 4, 32, 43.1 manasaścāpyabhipretaṃ yat te śatrunibarhaṇa /
MBh, 4, 32, 45.2 yataśca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ //
MBh, 4, 33, 16.2 śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya //
MBh, 4, 36, 42.2 yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana /
MBh, 4, 36, 42.2 yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana /
MBh, 4, 36, 42.3 ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ //
MBh, 4, 38, 3.2 mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ //
MBh, 4, 38, 7.2 sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam //
MBh, 4, 38, 15.1 tam anvaśāsacchatrughno rathe tiṣṭhan dhanaṃjayaḥ /
MBh, 4, 38, 36.2 yanmāṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam /
MBh, 4, 40, 2.3 sarvānnudāmi te śatrūn raṇe raṇaviśārada //
MBh, 4, 40, 3.1 svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha /
MBh, 4, 40, 7.2 ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam //
MBh, 4, 40, 16.1 ahaṃ te saṃgrahīṣyāmi hayāñśatrurathārujaḥ /
MBh, 4, 41, 10.2 kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi //
MBh, 4, 42, 22.1 adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā /
MBh, 4, 43, 18.1 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām /
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 4, 49, 7.1 taṃ citraseno viśikhair vipāṭhaiḥ saṃgrāmajicchatrusaho jayaśca /
MBh, 4, 49, 16.1 tathā sa śatrūn samare vinighnan gāṇḍīvadhanvā puruṣapravīraḥ /
MBh, 4, 53, 28.2 śatrughnaṃ vegavaddhṛṣṭo bhārasādhanam uttamam /
MBh, 4, 56, 4.3 iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ //
MBh, 4, 60, 2.1 sa bhīmadhanvānam udagravīryaṃ dhanaṃjayaṃ śatrugaṇe carantam /
MBh, 4, 60, 15.1 taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ duryodhanaṃ śatrusaho niṣaṅgī /
MBh, 4, 61, 8.2 saṃmohanaṃ śatrusaho 'nyad astraṃ prāduścakāraindrir apāraṇīyam //
MBh, 4, 61, 28.2 dhvajena sarvān abhibhūya śatrūn sa hemajālena virājamānaḥ //
MBh, 4, 66, 18.2 ahaṃ khalvapi saṃgrāme śatrūṇāṃ vaśam āgataḥ /
MBh, 5, 2, 1.3 ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ //
MBh, 5, 3, 21.1 nādharmo vidyate kaścicchatrūn hatvātatāyinaḥ /
MBh, 5, 8, 22.2 avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa //
MBh, 5, 9, 21.2 śatruḥ pravṛddho nopekṣyo durbalo 'pi balīyasā //
MBh, 5, 9, 31.3 śatrur eṣa mahāvīryo vajreṇa nihato mayā //
MBh, 5, 9, 43.3 indraśatro vivardhasva prabhāvāt tapaso mama //
MBh, 5, 10, 41.2 hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ /
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 16, 15.1 śatakrato vivardhasva sarvāñ śatrūnniṣūdaya /
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 18, 14.1 evaṃ tava durātmānaḥ śatravaḥ śatrusūdana /
MBh, 5, 18, 14.1 evaṃ tava durātmānaḥ śatravaḥ śatrusūdana /
MBh, 5, 21, 12.2 dharmatastu mahīṃ kṛtsnāṃ pradadyācchatrave 'pi ca //
MBh, 5, 22, 1.3 ajātaśatruṃ ca sabhājayethā diṣṭyānagha grāmam upasthitastvam //
MBh, 5, 22, 9.1 yasyārjunaḥ padavīṃ keśavaśca vṛkodaraḥ sātyako 'jātaśatroḥ /
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 22, 35.2 ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam //
MBh, 5, 23, 3.1 gāvalgaṇiḥ saṃjayaḥ sūtasūnur ajātaśatrum avadat pratītaḥ /
MBh, 5, 23, 22.1 gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke /
MBh, 5, 23, 25.2 yatra mandāñ śatruvaśaṃ prayātān amocayad bhīmaseno jayaśca //
MBh, 5, 23, 26.2 gāṇḍīvabhṛcchatrusaṃghān udasya svastyāgamat kaccid enaṃ smaranti //
MBh, 5, 24, 4.1 na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro 'jātaśatro /
MBh, 5, 24, 8.1 tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 24, 10.1 yanmābravīd dhṛtarāṣṭro niśāyām ajātaśatro vacanaṃ pitā te /
MBh, 5, 28, 11.2 upāsīnā vāsudevasya buddhiṃ nigṛhya śatrūn suhṛdo nandayanti //
MBh, 5, 30, 40.2 nigṛhya śatrūn suhṛdo 'nugṛhya vāsobhir annena ca vo bhariṣye //
MBh, 5, 30, 45.2 dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya //
MBh, 5, 34, 65.1 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān /
MBh, 5, 34, 68.1 nijān utpatataḥ śatrūn pañca pañcaprayojanān /
MBh, 5, 37, 53.1 strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu /
MBh, 5, 38, 26.1 na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ /
MBh, 5, 39, 24.2 adharṣaṇīyaḥ śatrūṇāṃ tair vṛtastvaṃ bhaviṣyasi //
MBh, 5, 40, 4.2 aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
MBh, 5, 47, 16.1 mahābhaye vītabhayaḥ kṛtāstraḥ samāgame śatrubalāvamardī /
MBh, 5, 47, 33.1 yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā /
MBh, 5, 47, 35.2 na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi //
MBh, 5, 47, 38.2 droṇaṃ raṇe śatrusaho 'bhiyātā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 39.2 na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ //
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 47, 61.2 kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin //
MBh, 5, 48, 14.1 nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ /
MBh, 5, 49, 16.2 ajātaśatruṇā tena pāṇḍavā abhyayuñjata //
MBh, 5, 63, 6.2 śatrumadhye śarānmuñcan devarāḍ aśanīm iva //
MBh, 5, 69, 4.1 draṣṭāro hi kuravastaṃ sametā mahātmānaṃ śatruhaṇaṃ vareṇyam /
MBh, 5, 70, 44.1 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ /
MBh, 5, 71, 5.2 vikramasva mahābāho jahi śatrūn ariṃdama //
MBh, 5, 80, 13.1 sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ /
MBh, 5, 81, 13.2 na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā //
MBh, 5, 87, 11.1 sa gṛhaṃ dhṛtarāṣṭrasya prāviśacchatrukarśanaḥ /
MBh, 5, 88, 21.2 ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ //
MBh, 5, 88, 83.3 yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ //
MBh, 5, 90, 26.2 kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana //
MBh, 5, 90, 26.2 kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana //
MBh, 5, 90, 27.2 prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan //
MBh, 5, 93, 22.1 lokasyeśvaratāṃ bhūyaḥ śatrubhiścāpradhṛṣyatām /
MBh, 5, 93, 26.2 anyān vijeṣyase śatrūn eṣa svārthastavākhilaḥ //
MBh, 5, 93, 54.1 ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā /
MBh, 5, 94, 20.2 bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ /
MBh, 5, 107, 13.1 atra vṛttena vṛtro 'pi śakraśatrutvam īyivān /
MBh, 5, 125, 13.2 utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa //
MBh, 5, 125, 17.2 apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava //
MBh, 5, 127, 14.2 bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ //
MBh, 5, 127, 23.2 tau tu śatrū vinirjitya rājā vijayate mahīm //
MBh, 5, 127, 38.2 prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ //
MBh, 5, 129, 1.2 vidureṇaivam ukte tu keśavaḥ śatrupūgahā /
MBh, 5, 129, 25.2 pratyakṣaṃ te na te kiṃcit parokṣaṃ śatrukarśana //
MBh, 5, 131, 18.1 śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā /
MBh, 5, 132, 22.1 sarve te śatravaḥ sahyā na cejjīvitum icchasi /
MBh, 5, 132, 23.2 ekaśatruvadhenaiva śūro gacchati viśrutim //
MBh, 5, 132, 25.1 nāma viśrāvya vā saṃkhye śatrūn āhūya daṃśitān /
MBh, 5, 132, 26.2 tadaiva pravyathante 'sya śatravo vinamanti ca //
MBh, 5, 132, 28.2 pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ //
MBh, 5, 132, 30.1 jahi śatrūn raṇe rājan svadharmam anupālaya /
MBh, 5, 132, 30.2 mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana //
MBh, 5, 133, 13.2 nikṛteneha bahuśaḥ śatrūn pratijigīṣayā //
MBh, 5, 133, 14.1 ātmānaṃ vā parityajya śatrūn vā vinipātya vai /
MBh, 5, 133, 33.1 yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam /
MBh, 5, 133, 37.1 śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati /
MBh, 5, 134, 3.1 śatrūn eke prapadyante prajahatyapare punaḥ /
MBh, 5, 134, 10.2 īṣad ujjihataḥ kiṃcit sacivāḥ śatrukarśanāḥ //
MBh, 5, 134, 14.2 udyacchāmyeṣa śatrūṇāṃ niyamāya jayāya ca //
MBh, 5, 134, 16.2 rājānaṃ śrāvayenmantrī sīdantaṃ śatrupīḍitam //
MBh, 5, 134, 17.2 mahīṃ vijayate kṣipraṃ śrutvā śatrūṃśca mardati //
MBh, 5, 135, 10.2 yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ //
MBh, 5, 135, 10.2 yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ //
MBh, 5, 140, 9.1 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm /
MBh, 5, 144, 6.2 tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitam //
MBh, 5, 144, 13.1 mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum /
MBh, 5, 144, 25.1 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana /
MBh, 5, 149, 39.3 sarva ete samarthā hi tava śatrūn pramarditum //
MBh, 5, 150, 14.2 suparyāptāvakāśāni durādeyāni śatrubhiḥ //
MBh, 5, 152, 12.1 nagarāṇīva guptāni durādeyāni śatrubhiḥ /
MBh, 5, 154, 3.2 mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ //
MBh, 5, 155, 21.2 kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ //
MBh, 5, 155, 22.2 nihatya samare śatrūṃstava dāsyāmi phalguna //
MBh, 5, 162, 23.2 śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān /
MBh, 5, 163, 4.2 rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati //
MBh, 5, 164, 20.1 svena sainyena sahitaḥ pratapañ śatruvāhinīm /
MBh, 5, 164, 25.2 rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm //
MBh, 5, 165, 1.3 rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ //
MBh, 5, 185, 10.2 saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam //
MBh, 5, 195, 7.2 kālena kiyatā śatrūn kṣapayer iti saṃyuge //
MBh, 6, 4, 20.2 bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste vijayanti śatrūn //
MBh, 6, 15, 48.1 ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi /
MBh, 6, 21, 5.1 te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana /
MBh, 6, 21, 14.1 anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ /
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 6, BhaGī 3, 43.2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MBh, 6, BhaGī 6, 6.2 anātmanastu śatrutve vartetātmaiva śatruvat //
MBh, 6, BhaGī 6, 6.2 anātmanastu śatrutve vartetātmaiva śatruvat //
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 6, BhaGī 12, 18.1 samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ /
MBh, 6, BhaGī 16, 14.1 asau mayā hataḥ śatrur haniṣye cāparānapi /
MBh, 6, 41, 14.3 yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa //
MBh, 6, 41, 30.1 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām /
MBh, 6, 41, 43.2 na śatruṃ tāta paśyāmi samare yo jayeta mām /
MBh, 6, 41, 54.3 ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi //
MBh, 6, 41, 59.2 na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam /
MBh, 6, 46, 38.2 samudyate pārthivendre pārṣate śatrusūdane //
MBh, 6, 46, 39.2 vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ //
MBh, 6, 50, 42.1 padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ /
MBh, 6, 50, 65.1 tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ /
MBh, 6, 55, 16.2 abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ //
MBh, 6, 55, 85.2 rājyena rājānam ajātaśatruṃ saṃpādayiṣyāmyaham adya hṛṣṭaḥ //
MBh, 6, 55, 129.1 avāpya kīrtiṃ ca yaśaśca loke vijitya śatrūṃśca dhanaṃjayo 'pi /
MBh, 6, 57, 6.1 dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatrur adīnavat /
MBh, 6, 57, 13.1 dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi /
MBh, 6, 58, 25.1 tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ /
MBh, 6, 68, 16.1 naiva khaṃ na diśo rājanna sūryaṃ śatrutāpana /
MBh, 6, 69, 4.2 avidhyacca bhṛśaṃ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ //
MBh, 6, 69, 14.1 samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ /
MBh, 6, 69, 15.1 drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ /
MBh, 6, 69, 26.1 sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat /
MBh, 6, 70, 4.1 kṣipataśca śarān asya raṇe śatrūn vinighnataḥ /
MBh, 6, 71, 4.2 vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam //
MBh, 6, 73, 38.2 bhṛśaṃ pariṣvajya ca bhīmasenam āśvāsayāmāsa ca śatrumadhye //
MBh, 6, 73, 62.2 kruddhaścicheda bhallena dhanuḥ śatruniṣūdanaḥ //
MBh, 6, 75, 52.2 śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ /
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 78, 28.3 śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ //
MBh, 6, 79, 14.2 yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām //
MBh, 6, 80, 48.1 evaṃ saṃjalpatastasya bībhatsoḥ śatrughātinaḥ /
MBh, 6, 81, 17.2 ajātaśatruḥ samare mahātmā śikhaṇḍinaṃ kruddha uvāca vākyam //
MBh, 6, 84, 19.2 sa tanna mamṛṣe bhīmaḥ śatrubhir vadham āhave //
MBh, 6, 84, 40.1 samayaśca mayā pūrvaṃ kṛto vaḥ śatrukarśana /
MBh, 6, 86, 64.1 ārśyaśṛṅgistato dṛṣṭvā samare śatrum ūrjitam /
MBh, 6, 91, 74.2 ājagāma mahārāja nighnañ śatrūn sahasraśaḥ //
MBh, 6, 93, 27.2 hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam //
MBh, 6, 93, 35.1 tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana /
MBh, 6, 94, 20.2 praviveśa tatastūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ /
MBh, 6, 96, 3.1 tena muktā raṇe rājañ śarāḥ śatrunibarhaṇāḥ /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 97, 44.1 so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam /
MBh, 6, 100, 35.2 ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ //
MBh, 6, 101, 2.2 eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ //
MBh, 6, 101, 24.1 pāṇḍavāstu mahārāja jitvā śatrūnmahāhave /
MBh, 6, 102, 68.2 antaṃ yathā gamiṣyāmi śatrūṇāṃ śatrukarśana //
MBh, 6, 102, 68.2 antaṃ yathā gamiṣyāmi śatrūṇāṃ śatrukarśana //
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 6, 103, 32.1 yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ /
MBh, 6, 103, 32.1 yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ /
MBh, 6, 104, 4.1 kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam /
MBh, 6, 105, 5.4 nighnataḥ samare śatrūñ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 105, 17.2 tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana //
MBh, 6, 106, 39.1 tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ /
MBh, 6, 107, 20.2 yad abhyadhāvad gāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ //
MBh, 6, 107, 32.1 nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ /
MBh, 6, 107, 36.1 haiḍimbastu tato rājan durmukhaṃ śatrutāpanam /
MBh, 6, 109, 41.3 nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakaiḥ //
MBh, 6, 112, 50.1 gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ /
MBh, 6, 115, 19.1 nihatya samare śatrūnmahābalasamanvitān /
MBh, 6, 117, 12.1 jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava /
MBh, 7, 2, 18.2 manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavad vyavasthitam //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 2, 21.2 mayā kṛtyam iti jānāmi sūta tasmācchatrūn dhārtarāṣṭrasya jeṣye //
MBh, 7, 2, 22.2 sarvān saṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam //
MBh, 7, 4, 9.1 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ /
MBh, 7, 5, 6.1 tenātiyaśasā karṇa ghnatā śatrugaṇānmama /
MBh, 7, 5, 28.2 tābhiḥ śatrūn prativyūhya jahīndro dānavān iva //
MBh, 7, 8, 3.1 kathaṃ nu pārṣatastāta śatrubhir duṣpradharṣaṇam /
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 11, 12.2 ajātaśatrutā satyā tasya yat snihyate bhavān //
MBh, 7, 13, 28.1 sa tanna mamṛṣe vīraḥ śatror vijayam āhave /
MBh, 7, 13, 59.1 prāsapaṭṭiśanistriṃśāñ śatrubhiḥ saṃpraveritān /
MBh, 7, 13, 78.3 tannāmṛṣyanta putrāste śatror vijayalakṣaṇam //
MBh, 7, 15, 18.1 tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam /
MBh, 7, 15, 48.2 nājñāyata tadā śatrur na suhṛnna ca kiṃcana //
MBh, 7, 15, 51.1 evaṃ svaśibiraṃ prāyājjitvā śatrūn dhanaṃjayaḥ /
MBh, 7, 18, 21.2 kvāsi pārtha na paśye tvāṃ kaccijjīvasi śatruhan //
MBh, 7, 19, 27.1 taṃ tu samprekṣya putraste durmukhaḥ śatrukarśanaḥ /
MBh, 7, 20, 19.1 tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā /
MBh, 7, 22, 37.1 śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ /
MBh, 7, 25, 31.2 jaghāna dviradasthaṃ taṃ śatruṃ pracalitāsanam //
MBh, 7, 27, 4.1 dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana /
MBh, 7, 28, 32.2 sa cāpyāsīd durādharṣo narakaḥ śatrutāpanaḥ //
MBh, 7, 30, 10.1 akampanīyāḥ śatrūṇāṃ babhūvustatra pāṇḍavāḥ /
MBh, 7, 30, 28.2 kathaṃ no vāsavis trāyācchatrubhya iti māriṣa //
MBh, 7, 31, 6.2 ajātaśatrustān yodhān bhīmaṃ trātetyacodayat //
MBh, 7, 35, 16.1 taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam /
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 39, 2.1 diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam /
MBh, 7, 39, 15.2 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam //
MBh, 7, 39, 27.2 samare śatrudurdharṣam abhimanyum apīḍayat //
MBh, 7, 49, 6.1 atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ /
MBh, 7, 49, 17.1 mahendraśatravo yena hiraṇyapuravāsinaḥ /
MBh, 7, 54, 15.1 jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave /
MBh, 7, 56, 25.1 ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ /
MBh, 7, 57, 8.1 śocannandayate śatrūn karśayatyapi bāndhavān /
MBh, 7, 57, 64.1 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau /
MBh, 7, 57, 72.2 dhanur bāṇaśca śatrughnaṃ tad dvaṃdvaṃ samapadyata //
MBh, 7, 60, 21.1 saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā /
MBh, 7, 64, 55.2 tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ //
MBh, 7, 66, 32.2 nanu nāma raṇe śatrum ajitvā na nivartase //
MBh, 7, 66, 33.2 gurur bhavānna me śatruḥ śiṣyaḥ putrasamo 'smi te /
MBh, 7, 67, 45.2 avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama //
MBh, 7, 67, 48.1 durdharṣastveṣa śatrūṇāṃ raṇeṣu bhavitā sadā /
MBh, 7, 67, 59.2 abhyayājjavanair aśvaiḥ phalgunaṃ śatrusūdanam //
MBh, 7, 68, 12.1 so 'tividdho balavatā śatruṇā śatrukarśanaḥ /
MBh, 7, 68, 12.1 so 'tividdho balavatā śatruṇā śatrukarśanaḥ /
MBh, 7, 68, 20.2 śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau //
MBh, 7, 69, 25.1 tulyābhijanakarmāṇaṃ śatrum ekaṃ sahāyavān /
MBh, 7, 73, 44.2 tam ācāryo 'pyasaṃbhrānto 'yodhayacchatrutāpanaḥ //
MBh, 7, 74, 37.2 bhavannetrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ //
MBh, 7, 75, 30.1 vidrāvya tu tataḥ sainyaṃ pāṇḍavaḥ śatrutāpanaḥ /
MBh, 7, 76, 8.2 adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau //
MBh, 7, 78, 8.2 tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ //
MBh, 7, 80, 31.1 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ /
MBh, 7, 80, 36.2 adṛśyān akarod yodhāṃstāvakāñ śatrutāpanaḥ //
MBh, 7, 81, 13.1 sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ /
MBh, 7, 81, 42.2 droṇo vyamohayacchatrūn sarvasainyāni cābhibho //
MBh, 7, 83, 3.2 dvābhyāṃ viddhvānadaddhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ //
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 92, 35.1 so 'tividdho balavatā śatruṇā śatrutāpanaḥ /
MBh, 7, 92, 35.1 so 'tividdho balavatā śatruṇā śatrutāpanaḥ /
MBh, 7, 95, 17.1 tvayā subahavo yuddhe nirjitāḥ śatrusūdana /
MBh, 7, 96, 17.2 eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ //
MBh, 7, 97, 5.2 ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ //
MBh, 7, 98, 10.1 vidrute tvayi sainyasya nāyake śatrusūdana /
MBh, 7, 100, 33.1 tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 101, 70.2 vajrahastam amanyanta śatravaḥ śatrusūdanam //
MBh, 7, 101, 70.2 vajrahastam amanyanta śatravaḥ śatrusūdanam //
MBh, 7, 102, 15.1 yathaiva ca mama prītir arjune śatrusūdane /
MBh, 7, 102, 80.2 mām anirjitya samare śatrumadhye mahābala //
MBh, 7, 102, 86.2 yadi śatruṃ tvam ātmānaṃ manyase tat tathāstviha /
MBh, 7, 102, 86.3 eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomyaham //
MBh, 7, 104, 31.2 śatrusenādhvaniṃ śrutvā tāvakā hyapi nānadan /
MBh, 7, 107, 32.1 chādayantau hi śatrughnāvanyonyaṃ sāyakaiḥ śitaiḥ /
MBh, 7, 114, 53.2 śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram //
MBh, 7, 116, 4.2 ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ //
MBh, 7, 118, 44.3 sa me vadhyo bhavecchatrur yadyapi syānmunivrataḥ //
MBh, 7, 121, 20.1 śatrubhir yudhyamānasya saṃgrāme tvasya dhanvinaḥ /
MBh, 7, 121, 20.2 śiraśchetsyati saṃkruddhaḥ śatrur nālakṣito bhuvi //
MBh, 7, 121, 49.1 sa devaśatrūn iva devarājaḥ kirīṭamālī vyadhamat samantāt /
MBh, 7, 122, 73.1 kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ /
MBh, 7, 123, 25.3 yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ //
MBh, 7, 124, 4.2 diṣṭyā śatrugaṇāścaiva nimagnāḥ śokasāgare //
MBh, 7, 124, 21.2 tava krodhahatā hyete kauravāḥ śatrusūdana //
MBh, 7, 126, 10.2 akṣānna te 'kṣā niśitā bāṇāste śatrutāpanāḥ //
MBh, 7, 127, 5.1 mama vyāyacchamānasya samare śatrusūdana /
MBh, 7, 128, 26.1 tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 130, 4.1 kim amanyata durdharṣaḥ praviṣṭe śatrutāpane /
MBh, 7, 130, 23.1 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ /
MBh, 7, 131, 95.2 suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati //
MBh, 7, 134, 39.2 vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ //
MBh, 7, 134, 42.1 prāhiṇot sūtaputrāya triṃśataṃ śatrutāpanaḥ /
MBh, 7, 134, 49.2 sāratheśca śiraḥ kāyād aharacchatrutāpanaḥ //
MBh, 7, 134, 74.2 śatrūnna kṣapayecchakto yo na syād gautamīsutaḥ //
MBh, 7, 135, 10.1 yotsye 'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varān varān /
MBh, 7, 135, 52.1 sa jitvā samare śatrūn droṇaputro mahārathaḥ /
MBh, 7, 137, 2.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam /
MBh, 7, 137, 51.1 bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ /
MBh, 7, 139, 10.1 kim amanyanta sainyāni praviṣṭe śatrutāpane /
MBh, 7, 141, 9.1 so 'tividdho balavatā śatruṇā śatrutāpanaḥ /
MBh, 7, 141, 9.1 so 'tividdho balavatā śatruṇā śatrutāpanaḥ /
MBh, 7, 144, 8.1 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam /
MBh, 7, 144, 13.2 nirjitya ca raṇe śatrūnnakulaḥ śatrutāpanaḥ /
MBh, 7, 144, 13.2 nirjitya ca raṇe śatrūnnakulaḥ śatrutāpanaḥ /
MBh, 7, 145, 43.1 tāvanye dhanuṣī sajye kṛtvā śatrubhayaṃkare /
MBh, 7, 150, 80.2 suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati //
MBh, 7, 154, 9.2 vidhvaṃsayāmāsa raṇe narendra vaikartanaḥ śatrugaṇāvamardī //
MBh, 7, 154, 10.2 śatrūn vyapohat samare mahātmā vaikartanaḥ putrahite rataste //
MBh, 7, 154, 59.1 idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya /
MBh, 7, 157, 5.2 śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn //
MBh, 7, 157, 15.2 jayatyabhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ //
MBh, 7, 158, 44.1 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ /
MBh, 7, 160, 18.1 nivātakavacāścāpi devānāṃ śatravastathā /
MBh, 7, 160, 35.1 eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ /
MBh, 7, 165, 64.1 abravīcca tadā bhīmaḥ pārṣataṃ śatrutāpanam /
MBh, 7, 166, 40.2 śatrūnnipātayiṣyāmi mahāvāta iva drumān //
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 166, 48.2 prayācanaṃ ca śatrūṇāṃ gamanaṃ śaraṇasya ca //
MBh, 7, 166, 55.1 so 'haṃ nārāyaṇāstreṇa mahatā śatrutāpana /
MBh, 7, 166, 55.2 śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān //
MBh, 7, 168, 9.2 draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ //
MBh, 7, 168, 15.1 vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana /
MBh, 7, 168, 36.1 avadhaścāpi śatrūṇām adharmaḥ śiṣyate 'rjuna /
MBh, 7, 168, 37.1 sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava /
MBh, 7, 168, 38.2 mayā śatrau hate kasmāt pāpe dharmaṃ na manyase //
MBh, 7, 171, 19.2 tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam //
MBh, 7, 171, 28.2 anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa //
MBh, 7, 172, 23.2 pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ //
MBh, 8, 1, 16.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ /
MBh, 8, 4, 102.1 kaitavyānām adhipaḥ śūramānī raṇe raṇe śatruhā rājaputraḥ /
MBh, 8, 5, 11.2 śatror api mahendrasya vajrasaṃhanano yuvā //
MBh, 8, 5, 56.2 kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ //
MBh, 8, 6, 29.3 jahi śatrugaṇān sarvān mahendra iva dānavān //
MBh, 8, 6, 32.2 vyapohati tamas tīvraṃ tathā śatrūn vyapoha naḥ //
MBh, 8, 7, 14.1 vyūhaṃ vyūhya maheṣvāso mākaraṃ śatrutāpanaḥ /
MBh, 8, 8, 40.2 chittvā śarāsanaṃ śatror nāgam āmitram ārdayat //
MBh, 8, 9, 35.2 tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa //
MBh, 8, 10, 11.1 śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ /
MBh, 8, 10, 11.2 śatrusaṃvaraṇaṃ kṛtvā dvidhā cicheda kārmukam //
MBh, 8, 11, 18.1 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam /
MBh, 8, 11, 41.2 apovāha rathenājau sārathiḥ śatrutāpanam //
MBh, 8, 12, 2.3 vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam //
MBh, 8, 14, 64.1 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ /
MBh, 8, 14, 64.2 bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān //
MBh, 8, 17, 27.1 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ /
MBh, 8, 18, 37.2 abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn //
MBh, 8, 20, 25.1 so 'tividdho balavatām agraṇīḥ śatrutāpanaḥ /
MBh, 8, 22, 5.3 dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ //
MBh, 8, 23, 8.2 tābhyām atītya tau bhāgau nihatā mama śatravaḥ //
MBh, 8, 23, 45.1 śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada /
MBh, 8, 24, 5.2 tapasā karśayāmāsur dehān svāñ śatrutāpana //
MBh, 8, 24, 57.2 hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ /
MBh, 8, 24, 58.2 jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ //
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 24, 144.2 prasādayantas taṃ bhaktyā jahi śatrugaṇān iti //
MBh, 8, 24, 150.1 avadhīd devaśatrūṃs tān madadarpabalānvitān /
MBh, 8, 24, 161.2 vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam //
MBh, 8, 26, 73.1 sa rathaḥ prayayau śatrūñ śvetāśvaḥ śalyasārathiḥ /
MBh, 8, 27, 28.3 tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi //
MBh, 8, 27, 46.2 apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam //
MBh, 8, 29, 24.1 śatruḥ śadeḥ śāsateḥ śāyater vā śṛṇāter vā śvayater vāpi sarge /
MBh, 8, 32, 22.1 vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ /
MBh, 8, 32, 25.3 samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ //
MBh, 8, 32, 79.2 rājānīkam asaṃbādhaṃ prāviśacchatrukarśanaḥ //
MBh, 8, 33, 37.2 prajahyāt samare śatrūn prāṇān rakṣan mahāhave //
MBh, 8, 35, 42.1 saṃnivṛttas tatas tūrṇaṃ rādheyaḥ śatrukarśanaḥ /
MBh, 8, 38, 41.1 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham /
MBh, 8, 40, 25.1 tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ /
MBh, 8, 40, 128.1 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ /
MBh, 8, 41, 3.3 nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat //
MBh, 8, 42, 11.1 tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam /
MBh, 8, 42, 11.2 droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ //
MBh, 8, 42, 18.2 pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam //
MBh, 8, 42, 18.2 pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam //
MBh, 8, 42, 41.1 taṃ mocaya mahābāho pārṣataṃ śatrutāpanam /
MBh, 8, 42, 48.2 apovāha rathenājau pārṣataṃ śatrutāpanam //
MBh, 8, 42, 53.1 taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam /
MBh, 8, 43, 14.1 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ /
MBh, 8, 43, 33.2 śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ //
MBh, 8, 43, 66.2 dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ /
MBh, 8, 44, 21.2 śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ //
MBh, 8, 44, 36.1 so 'tividdho balavatā śatruṇā śatrukarśanaḥ /
MBh, 8, 44, 36.1 so 'tividdho balavatā śatruṇā śatrukarśanaḥ /
MBh, 8, 44, 36.2 śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ //
MBh, 8, 45, 40.2 dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ //
MBh, 8, 45, 55.2 ālokayāmāsa tataḥ svasainyaṃ dhanaṃjayaḥ śatrubhir apradhṛṣyaḥ //
MBh, 8, 45, 61.2 jñātuṃ prayāhy āśu tam adya bhīma sthāsyāmy ahaṃ śatrugaṇān nirudhya //
MBh, 8, 46, 13.1 etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn /
MBh, 8, 47, 14.2 sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃś ca sarvān //
MBh, 8, 48, 3.2 ānīya naḥ śatrumadhyaṃ sa kasmāt samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ //
MBh, 8, 49, 74.1 kāle hi śatrūn pratipīḍya saṃkhye hatvā ca śūrān pṛthivīpatīṃs tān /
MBh, 8, 49, 79.2 nihanti yaḥ śatrugaṇān anekaśaḥ sa mābhivaktuṃ prabhavaty anāgasam //
MBh, 8, 50, 39.2 yojayāmāsa sa rathaṃ vaiyāghraṃ śatrutāpanam //
MBh, 8, 51, 4.2 tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani //
MBh, 8, 51, 6.2 tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ //
MBh, 8, 51, 84.1 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ /
MBh, 8, 51, 98.1 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ /
MBh, 8, 54, 12.1 etad duḥkhaṃ sārathe dharmarājo yan māṃ hitvā yātavāñ śatrumadhye /
MBh, 8, 54, 20.2 āyātv ihādyārjunaḥ śatrughātī śakras tūrṇaṃ yajña ivopahūtaḥ //
MBh, 8, 55, 51.1 tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ /
MBh, 8, 55, 65.1 so 'tividdho balavatā śatruṇā śatrukarśanaḥ /
MBh, 8, 55, 65.1 so 'tividdho balavatā śatruṇā śatrukarśanaḥ /
MBh, 8, 56, 4.1 kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ /
MBh, 8, 56, 33.1 tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ /
MBh, 8, 56, 48.1 tān nivṛttān raṇe śūrān rādheyaḥ śatrutāpanaḥ /
MBh, 8, 57, 64.3 tato 'rjunasyāśu rathena keśavaś cakāra śatrūn apasavyam āturān //
MBh, 8, 58, 23.1 tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ /
MBh, 8, 59, 42.2 dhanur visphārayan karṇas tasthau śatrujighāṃsayā /
MBh, 8, 64, 17.2 hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot //
MBh, 8, 67, 34.1 upary upari sainyānāṃ tasya śatros tad añjasā /
MBh, 8, 68, 9.2 grastau hi karṇena sametya kṛṣṇāv anye ca sarve tava śatravo ye //
MBh, 8, 69, 18.1 śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava /
MBh, 8, 69, 24.2 jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit //
MBh, 9, 2, 42.2 katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ //
MBh, 9, 4, 26.2 prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam //
MBh, 9, 5, 13.2 jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt //
MBh, 9, 5, 27.2 jahi śatrūn raṇe vīra mahendro dānavān iva //
MBh, 9, 6, 8.1 jaya rājaṃściraṃ jīva jahi śatrūn samāgatān /
MBh, 9, 7, 30.1 hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā /
MBh, 9, 9, 15.1 sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ /
MBh, 9, 10, 25.2 ajātaśatruṃ kaunteyam abhyadhāvad yudhiṣṭhiram //
MBh, 9, 12, 24.3 nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave //
MBh, 9, 12, 27.2 na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ //
MBh, 9, 13, 29.2 cicheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ //
MBh, 9, 14, 39.1 tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ /
MBh, 9, 16, 13.2 śarair bhṛśaṃ vivyadhatur nṛpottamau mahābalau śatrubhir apradhṛṣyau //
MBh, 9, 19, 22.2 asaṃbhramaṃ bhārata śatrughātī javena vīro 'nusasāra nāgam //
MBh, 9, 20, 2.2 dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ //
MBh, 9, 21, 28.1 tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam /
MBh, 9, 23, 15.2 antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ //
MBh, 9, 26, 3.1 śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ /
MBh, 9, 29, 17.2 pratiyotsyāmyahaṃ śatrūñ śvo na me 'styatra saṃśayaḥ //
MBh, 9, 30, 26.1 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana /
MBh, 9, 30, 61.2 ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām //
MBh, 9, 32, 9.1 so 'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ /
MBh, 9, 32, 10.1 ko nu sarvān vinirjitya śatrūn ekena vairiṇā /
MBh, 9, 32, 13.1 sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha /
MBh, 9, 34, 3.1 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ /
MBh, 9, 44, 25.2 devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm //
MBh, 9, 44, 32.3 tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn //
MBh, 9, 56, 59.2 atāḍayacchatrum amitrakarśano balena vikramya dhanaṃjayāgrajaḥ //
MBh, 9, 59, 41.2 rādheyaḥ śakuniścāpi nihatāstava śatravaḥ //
MBh, 9, 59, 44.2 diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ //
MBh, 9, 60, 8.2 tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ //
MBh, 9, 60, 18.1 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ /
MBh, 9, 60, 21.1 naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ /
MBh, 9, 60, 60.2 mithyāvadhyāstathopāyair bahavaḥ śatravo 'dhikāḥ //
MBh, 9, 61, 21.1 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ /
MBh, 9, 61, 36.2 nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ //
MBh, 9, 62, 52.1 etacca kadanaṃ kṛtvā śatrūṇām apakāriṇām /
MBh, 10, 1, 42.2 pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ //
MBh, 10, 1, 42.2 pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ //
MBh, 10, 1, 44.2 śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaśca me mataḥ //
MBh, 10, 1, 46.3 chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān //
MBh, 10, 1, 51.1 pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ /
MBh, 10, 4, 4.1 āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame /
MBh, 10, 4, 6.2 sametya samare śatrūn vadhiṣyasi na saṃśayaḥ //
MBh, 10, 4, 11.1 te vayaṃ sahitāstāta sarvāñ śatrūn samāgatān /
MBh, 10, 4, 13.2 tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat //
MBh, 10, 4, 33.1 ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike /
MBh, 10, 7, 66.2 abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram //
MBh, 10, 8, 43.1 tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ /
MBh, 10, 9, 32.2 prayāto 'bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha //
MBh, 10, 10, 9.2 jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ //
MBh, 10, 10, 22.2 paśyāpramādena nihatya śatrūn sarvānmahendraṃ sukham edhamānam //
MBh, 11, 1, 26.2 kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ //
MBh, 11, 10, 6.1 abhītā yudhyamānāste ghnantaḥ śatrugaṇān bahūn /
MBh, 11, 10, 10.1 na cāpi śatravasteṣām ṛdhyante rājñi pāṇḍavāḥ /
MBh, 11, 10, 13.1 tathā viśasanaṃ kṛtvā putraśatrugaṇasya te /
MBh, 11, 13, 8.2 śivam āśāssva me mātar yudhyamānasya śatrubhiḥ //
MBh, 11, 20, 20.1 na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ /
MBh, 11, 21, 8.1 anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva /
MBh, 11, 21, 11.2 tataḥ śareṇāpahṛtaṃ śiraste dhanaṃjayenāhave śatrumadhye //
MBh, 11, 22, 2.1 taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana /
MBh, 11, 23, 16.1 eṣa taptvā raṇe śatrūñ śastratāpena vīryavān /
MBh, 11, 25, 20.2 śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ //
MBh, 12, 2, 25.2 pātayiṣyati vikramya śatrur gaccha narādhama //
MBh, 12, 8, 4.1 śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām /
MBh, 12, 10, 12.1 yathā śatrūn ghātayitvā puruṣaḥ kurusattama /
MBh, 12, 10, 17.2 jarayābhiparītena śatrubhir vyaṃsitena ca //
MBh, 12, 12, 35.1 nihatya śatrūṃstarasā samṛddhān śakro yathā daityabalāni saṃkhye /
MBh, 12, 14, 28.1 amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ /
MBh, 12, 15, 54.1 mā ca te nighnataḥ śatrūnmanyur bhavatu bhārata /
MBh, 12, 18, 30.2 samaḥ śatrau ca mitre ca sa vai mukto mahīpate //
MBh, 12, 25, 1.3 ajātaśatruṃ kaunteyam idaṃ vacanam arthavat //
MBh, 12, 25, 15.1 tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ /
MBh, 12, 25, 23.1 śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ /
MBh, 12, 37, 42.2 śatrur arthaharo mūrkho na lokān prāptum arhati //
MBh, 12, 39, 10.1 diṣṭyā jayasi rājendra śatrūñ śatrunisūdana /
MBh, 12, 39, 10.1 diṣṭyā jayasi rājendra śatrūñ śatrunisūdana /
MBh, 12, 39, 49.2 śatrūñ jahi prajā rakṣa dvijāṃśca pratipālaya //
MBh, 12, 44, 3.1 śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe /
MBh, 12, 58, 6.2 anārjavair ārjavaiśca śatrupakṣasya bhedanam //
MBh, 12, 58, 17.1 na ca śatrur avajñeyo durbalo 'pi balīyasā /
MBh, 12, 58, 18.1 ekāśvenāpi sambhūtaḥ śatrur durgasamāśritaḥ /
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 12, 67, 28.2 mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā //
MBh, 12, 69, 1.3 kathaṃ rakṣyo janapadaḥ kathaṃ rakṣyāśca śatravaḥ //
MBh, 12, 69, 4.1 ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ /
MBh, 12, 69, 36.1 kṣetrastheṣu ca sasyeṣu śatror upajapennarān /
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 84, 35.1 avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ /
MBh, 12, 90, 9.1 śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa /
MBh, 12, 94, 38.2 manuṣyavijaye yukto hanti śatrūn anuttamān //
MBh, 12, 98, 11.1 abhīto vikirañ śatrūn pratigṛhṇañ śarāṃstathā /
MBh, 12, 99, 37.2 śatrusenākalatrasya sarvalokān adūrataḥ //
MBh, 12, 100, 8.1 vyajayanta raṇe śatrūn harṣayanto janeśvaram /
MBh, 12, 101, 15.2 atha śatrupratīghātam āpadarthaṃ parāyaṇam //
MBh, 12, 101, 36.1 yasya sma vyasane rājann anumodanti śatravaḥ /
MBh, 12, 103, 12.2 bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste 'bhibhavanti śatrūn //
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 104, 7.3 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā //
MBh, 12, 104, 10.3 vaśaṃ copanayecchatrūnnihanyācca puraṃdara //
MBh, 12, 104, 24.2 tataḥ śaknoti śatrūṇāṃ prahartum avicārayan //
MBh, 12, 104, 28.1 praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ /
MBh, 12, 104, 39.1 na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā /
MBh, 12, 104, 52.2 sa tad vacaḥ śatrunibarhaṇe ratas tathā cakārāvitathaṃ bṛhaspateḥ /
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 105, 19.1 ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaśca te /
MBh, 12, 106, 13.2 na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā //
MBh, 12, 106, 19.2 balārthamūlaṃ vyucchidyet tena nandanti śatravaḥ //
MBh, 12, 106, 23.1 siddhenauṣadhayogena sarvaśatruvināśinā /
MBh, 12, 107, 13.3 saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān //
MBh, 12, 114, 12.1 yo hi śatror vivṛddhasya prabhor vadhavināśane /
MBh, 12, 117, 14.1 śvaśatrur bhagavann atra dvīpī māṃ hantum icchati /
MBh, 12, 118, 6.2 durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet //
MBh, 12, 120, 11.1 doṣān vivṛṇuyācchatroḥ parapakṣān vidhūnayet /
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 120, 40.2 śatrur buddhyā sīdate vardhamāno buddheḥ paścāt karma yat tat praśastam //
MBh, 12, 122, 6.2 abhyāgacchanmahīpālo māndhātā śatrukarśanaḥ //
MBh, 12, 128, 17.1 yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā /
MBh, 12, 136, 2.2 yathā rājanna muhyeta śatrubhiḥ parivāritaḥ //
MBh, 12, 136, 4.1 śatrubhir bahubhir grasto yathā varteta pārthivaḥ /
MBh, 12, 136, 5.1 viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ /
MBh, 12, 136, 7.2 ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare //
MBh, 12, 136, 9.2 kathaṃ vā śatrumadhyastho vartetābalavān iti //
MBh, 12, 136, 26.1 tasmin baddhe mahāprājñaḥ śatrau nityātatāyini /
MBh, 12, 136, 29.2 apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam //
MBh, 12, 136, 41.1 jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ /
MBh, 12, 136, 41.2 tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai //
MBh, 12, 136, 42.2 yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye //
MBh, 12, 136, 43.1 ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ /
MBh, 12, 136, 44.2 balinā saṃniviṣṭasya śatror api parigrahaḥ /
MBh, 12, 136, 45.1 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam /
MBh, 12, 136, 46.2 apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet //
MBh, 12, 136, 63.1 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ /
MBh, 12, 136, 116.1 sa ca tasmād bhayānmukto mukto ghoreṇa śatruṇā /
MBh, 12, 136, 130.1 veditavyāni mitrāṇi boddhavyāścāpi śatravaḥ /
MBh, 12, 136, 131.1 śatrurūpāśca suhṛdo mitrarūpāśca śatravaḥ /
MBh, 12, 136, 131.1 śatrurūpāśca suhṛdo mitrarūpāśca śatravaḥ /
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 136, 136.1 yo viśvasati mitreṣu na cāśvasati śatruṣu /
MBh, 12, 136, 137.2 mitre vā yadi vā śatrau tasyāpi calitā matiḥ //
MBh, 12, 136, 156.1 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ /
MBh, 12, 136, 156.2 tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā //
MBh, 12, 136, 167.1 śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca /
MBh, 12, 136, 175.1 śatrūn samyag vijānanti durbalā ye balīyasaḥ /
MBh, 12, 136, 185.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 136, 188.1 vadhyante na hyaviśvastāḥ śatrubhir durbalā api /
MBh, 12, 136, 206.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 136, 211.2 tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale //
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 137, 2.2 kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva //
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 12, 138, 15.1 śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet /
MBh, 12, 138, 30.1 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati /
MBh, 12, 138, 58.1 ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca /
MBh, 12, 138, 59.1 vardhamānam ṛṇaṃ tiṣṭhat paribhūtāśca śatravaḥ /
MBh, 12, 138, 66.2 sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati //
MBh, 12, 141, 4.1 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ /
MBh, 12, 141, 5.2 kathaṃ kapotena purā śatruḥ śaraṇam āgataḥ /
MBh, 12, 151, 31.2 balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan //
MBh, 12, 157, 3.2 trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ /
MBh, 12, 162, 14.1 śatrur mitramukho yaśca jihmaprekṣī vilobhanaḥ /
MBh, 12, 168, 20.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ /
MBh, 12, 171, 44.2 na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ //
MBh, 12, 171, 52.1 ātmanā saptamaṃ kāmaṃ hatvā śatrum ivottamam /
MBh, 12, 220, 15.1 śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt /
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 12, 248, 7.3 sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ //
MBh, 12, 248, 8.2 sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ //
MBh, 12, 248, 9.1 sa rājā śatruvaśagaḥ putraśokasamanvitaḥ /
MBh, 12, 248, 10.2 śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā //
MBh, 12, 270, 14.2 aśocatā śatrumadhye buddhim āsthāya kevalām //
MBh, 12, 272, 24.2 āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara //
MBh, 12, 286, 28.1 ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MBh, 12, 286, 28.1 ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MBh, 12, 289, 3.1 anīśvaraḥ kathaṃ mucyed ityevaṃ śatrukarśana /
MBh, 12, 290, 83.1 indriyaiḥ saha suptasya dehinaḥ śatrutāpana /
MBh, 12, 309, 7.1 apramatteṣu jāgratsu nityayukteṣu śatruṣu /
MBh, 12, 309, 44.1 purā kusaṃgatāni te suhṛnmukhāśca śatravaḥ /
MBh, 12, 315, 34.1 anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ /
MBh, 12, 322, 4.1 guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam /
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 344, 7.2 tatastena kṛtātithyaḥ so 'tithiḥ śatrusūdana /
MBh, 12, 348, 18.1 tad eṣa tapasāṃ śatruḥ śreyasaśca nipātanaḥ /
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 4, 9.2 daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ //
MBh, 13, 5, 21.2 bālabhāve ca saṃguptaḥ śatrubhiśca na dharṣitaḥ //
MBh, 13, 14, 51.3 āste devyā sahācintyo yaṃ prārthayasi śatruhan //
MBh, 13, 14, 85.1 jananyāstad vacaḥ śrutvā tadāprabhṛti śatruhan /
MBh, 13, 15, 50.1 vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan /
MBh, 13, 16, 2.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca /
MBh, 13, 29, 15.1 tāṃścejjayati śatrūn sa tadā prāpnoti sadgatim /
MBh, 13, 34, 3.2 mahārathaśca rājanya eṣṭavyaḥ śatrutāpanaḥ //
MBh, 13, 39, 9.1 strīṇāṃ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan /
MBh, 13, 61, 15.2 na tasya śatravo rājan praśāsanti vasuṃdharām //
MBh, 13, 64, 15.2 uparyupari śatrūṇāṃ vapuṣā dīpyate ca saḥ //
MBh, 13, 65, 2.4 sa śatrūṇām upari ca saṃtiṣṭhati yudhiṣṭhira //
MBh, 13, 66, 17.2 śatrūṃścāpyadhi kaunteya sadā tiṣṭhati toyadaḥ //
MBh, 13, 74, 12.1 yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ /
MBh, 13, 84, 10.2 yato vo bhayam utpannaṃ ye cānye suraśatravaḥ //
MBh, 13, 84, 12.2 vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati //
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 101, 29.2 śatrūṇām abhicārārtham atharvasu nidarśitāḥ //
MBh, 13, 107, 139.1 apradhṛṣyaśca śatrūṇāṃ bhṛtyānāṃ svajanasya ca /
MBh, 13, 125, 17.1 nūnaṃ mitramukhaḥ śatruḥ kaścid āryavad ācaran /
MBh, 13, 132, 33.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ /
MBh, 13, 141, 6.1 vayaṃ vadhyāmahe cāpi śatrubhistamasāvṛte /
MBh, 13, 141, 10.2 vyajayacchatrusaṃghāṃśca devānāṃ svena tejasā //
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 145, 8.1 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ /
MBh, 13, 147, 22.2 ajātaśatro sevasva dharma eṣa sanātanaḥ //
MBh, 14, 5, 11.2 avikṣinnāma śatrukṣit sa vaśe kṛtavānmahīm /
MBh, 14, 6, 25.2 brūyāstvaṃ nāradeneti saṃtapta iva śatruhan //
MBh, 14, 8, 34.2 bhaviṣyati hi me śatruḥ saṃvarto vasumān iti //
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
MBh, 14, 11, 5.2 kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase //
MBh, 14, 13, 8.1 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata /
MBh, 14, 26, 13.2 gurur boddhā ca śatruśca dveṣṭā ca hṛdi saṃśritaḥ //
MBh, 14, 30, 5.3 anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ //
MBh, 14, 31, 7.1 bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ /
MBh, 14, 51, 6.2 nihatāḥ śatravaścāpi prāptaṃ rājyam akaṇṭakam //
MBh, 14, 51, 48.2 asmān upagatā vīra nihatāścāpi śatravaḥ //
MBh, 14, 51, 56.1 tato yayau śatrugaṇapramardanaḥ śinipravīrānugato janārdanaḥ /
MBh, 14, 60, 7.2 yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan //
MBh, 14, 60, 8.2 sadṛśākṣastava kathaṃ śatrubhir nihato raṇe //
MBh, 14, 60, 20.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ /
MBh, 14, 67, 17.1 sā tvā prasādya śirasā yāce śatrunibarhaṇa /
MBh, 14, 70, 1.2 tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ /
MBh, 14, 75, 10.2 gāṇḍīvam āśritya balī na vyakampata śatruhā //
MBh, 14, 82, 27.2 bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā //
MBh, 15, 1, 4.2 prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ /
MBh, 15, 2, 4.3 viparītaśca me śatrur nirasyaśca bhavennaraḥ //
MBh, 15, 3, 15.2 śaucena cājātaśatror na tu bhīmasya śatruhan //
MBh, 15, 4, 6.1 smṛtvā duryodhanaṃ śatruṃ karṇaduḥśāsanāvapi /
MBh, 15, 10, 10.1 cārair viditvā śatrūṃśca ye te rājyāntarāyiṇaḥ /
MBh, 15, 11, 2.1 caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām /
MBh, 15, 11, 7.2 vigṛhya śatrūn kaunteya yāyāt kṣitipatistadā /
MBh, 15, 11, 13.2 kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam //
MBh, 15, 12, 2.2 tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret //
MBh, 15, 12, 4.1 vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ /
MBh, 15, 12, 5.2 ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ //
MBh, 15, 17, 18.1 iti me vartate buddhir mā vo nandantu śatravaḥ /
MBh, 15, 33, 5.2 śatravo guravaḥ paurā bhṛtyā vā svajano 'pi vā //
MBh, 16, 9, 21.1 yena pūrvaṃ pradagdhāni śatrusainyāni tejasā /
MBh, 17, 2, 21.2 ekāhnā nirdaheyaṃ vai śatrūn ityarjuno 'bravīt /