Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Haṃsadūta
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 17, 14.0 saptoṣasyāni chandāṃsy anvāha sapta vai grāmyāḥ paśavaḥ //
AB, 2, 17, 15.0 ava grāmyān paśūn runddhe ya evaṃ veda //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 5.0 atha yasyāgnayo grāmyeṇāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 5, 4, 2.0 agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran //
Atharvaveda (Paippalāda)
AVP, 1, 105, 2.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVP, 5, 22, 5.1 yasya pratihitāyāḥ saṃ viśanta āraṇyāḥ paśava uta grāmyāsaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 34, 4.1 ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
AVŚ, 3, 10, 6.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVŚ, 3, 31, 3.1 vi grāmyāḥ paśava āraṇyair vy āpas tṛṣṇayāsaran /
AVŚ, 11, 5, 21.1 pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 1.0 abhakṣyāḥ paśavo grāmyāḥ //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 23, 5.2 yadā rākhandyau vadato grāmyaṃ maṅkīradāśakau /
Bhāradvājagṛhyasūtra
BhārGS, 2, 2, 4.4 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānām iha rantir astu /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 13.3 daśa grāmyāṇi dhānyāni bhavanti /
Gautamadharmasūtra
GautDhS, 3, 5, 5.1 grāmyakukkuṭasūkarayoś ca //
Gopathabrāhmaṇa
GB, 2, 1, 17, 19.0 yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ //
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 2.2 ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāmiha rantirastu puṣṭiḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 4, 17.0 āsye hiraṇyaśakalam ādhāyāgnīn upohya sāmabhir upatiṣṭhate nāke suparṇam iti grāmyaṃ geyam //
Jaiminīyabrāhmaṇa
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 51, 13.0 trayo ha tvai grāmyāḥ paśavo 'juṣṭā durvarāha eḍakaḥ śvā //
JB, 1, 106, 15.0 yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ //
JB, 1, 106, 17.0 tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 106, 19.0 tasmād grāmyāḥ paśavo nānārūpāḥ //
JB, 1, 106, 21.0 tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
Kauśikasūtra
KauśS, 4, 3, 32.0 muñcāmi tvā iti grāmye pūtiśapharībhir odanam //
KauśS, 13, 1, 40.0 grāmye 'gnau śālāṃ dahati //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
Kāṭhakasaṃhitā
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 7, 7, 43.0 tās tā amuṣmai lokāya sapta grāmyāḥ //
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 7, 8, 36.0 sapta grāmyāḥ paśavaḥ //
KS, 12, 7, 33.0 grāmyā vā anyā oṣadhayaḥ //
KS, 13, 1, 50.0 etāvanto vai grāmyāḥ paśavaḥ //
KS, 13, 12, 67.0 tasmāt kikkiṭākāraṃ grāmyāḥ paśava upatiṣṭhante //
KS, 19, 5, 72.0 yad grāmyais saṃsṛjed grāmyān paśūñ śucārpayet //
KS, 19, 5, 72.0 yad grāmyais saṃsṛjed grāmyān paśūñ śucārpayet //
KS, 19, 11, 54.0 tasmād grāmyāḥ paśavas sāyam araṇyād grāmam āyānti //
KS, 20, 3, 39.0 sapta vai grāmyā oṣadhayaḥ saptāraṇyāḥ //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 21, 6, 32.0 yad grāmyeṇa juhuyād grāmāvacāriṇaṃ rudraṃ kuryāt //
KS, 21, 7, 21.0 na grāmyān paśūn hinasti nāraṇyān //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 28.0 ubhayāṃs tena paśūn avarunddhe grāmyāṃś cāraṇyāṃś ca //
MS, 1, 4, 10, 29.0 yad grāmyasya nāśnāti tena grāmyān avarunddhe //
MS, 1, 4, 10, 29.0 yad grāmyasya nāśnāti tena grāmyān avarunddhe //
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 6, 5, 7.0 tad enaṃ dvayaṃ bhāgadheyam abhyutsādayāmakar grāmyaṃ cāraṇyaṃ ca //
MS, 1, 8, 1, 57.0 ete sapta grāmyāḥ paśavo 'sṛjyanta //
MS, 1, 10, 6, 23.0 atho grāmyam evaitenānnādyam avarunddhe //
MS, 1, 11, 8, 33.0 ubhayaṃ grāmyaṃ cāraṇyaṃ ca juhoty ubhayasyānnādyasyāvaruddhyai //
MS, 2, 1, 3, 14.0 yatra grāmyasya paśor nopaśṛṇavas tad gaccha //
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 8, 6, 26.0 grāmyāḥ paśavo 'sṛjyanta //
MS, 2, 11, 5, 10.0 grāmyāś ca me paśava āraṇyāś ca yajñena kalpantām //
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 14.0 pariśrite stuvanti tasmāt parigṛhītā grāmyāḥ paśavaḥ //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 10, 2, 7.0 evaṃ vai vidvāṃsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 10.1 saṃvatsaram aṣṭame kāle bhuñjāno grāmyam annaṃ pra tu draveti daśatam āvartayan naimiśīyaṃ dvādaśasaṃvatsaram avāpnoti //
Taittirīyasaṃhitā
TS, 1, 5, 8, 2.1 yāvanta eva grāmyāḥ paśavas tān evāvarunddhe //
TS, 1, 6, 7, 21.0 yajamānena grāmyāś ca paśavo 'varudhyā āraṇyāś cety āhuḥ //
TS, 1, 6, 7, 22.0 yad grāmyān upavasati tena grāmyān avarunddhe //
TS, 1, 6, 7, 22.0 yad grāmyān upavasati tena grāmyān avarunddhe //
TS, 2, 1, 1, 5.9 etāvanto vai grāmyāḥ paśavaḥ /
TS, 2, 1, 10, 2.4 naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ /
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
TS, 3, 4, 3, 5.5 yat kikkiṭākāraṃ juhoti grāmyāṇām paśūnāṃ dhṛtyai /
TS, 5, 1, 4, 21.1 yad grāmyāṇām paśūnāṃ carmaṇā saṃbhared grāmyān paśūñchucārpayet //
TS, 5, 1, 4, 21.1 yad grāmyāṇām paśūnāṃ carmaṇā saṃbhared grāmyān paśūñchucārpayet //
TS, 5, 1, 6, 14.1 yad grāmyāṇām pātrāṇāṃ kapālaiḥ saṃsṛjed grāmyāṇi pātrāṇi śucārpayet //
TS, 5, 1, 6, 14.1 yad grāmyāṇām pātrāṇāṃ kapālaiḥ saṃsṛjed grāmyāṇi pātrāṇi śucārpayet //
TS, 5, 2, 8, 55.1 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 2, 9, 26.1 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 2, 9, 44.1 grāmyebhya eva paśubhya āraṇyān paśūñchucam anūtsṛjati //
TS, 5, 2, 9, 49.1 yat samīcīnam paśuśīrṣair upadadhyād grāmyān paśūn daṃśukāḥ syuḥ //
TS, 5, 2, 9, 52.1 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 10.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 15.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 4, 27.0 na vā eṣa grāmyeṣu paśuṣu hito nāraṇyeṣu //
TS, 5, 4, 5, 16.0 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 4, 9, 8.0 sapta grāmyā oṣadhayaḥ saptāraṇyā ubhayīṣām avaruddhyai //
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 5, 5, 5, 16.0 amṛtenaiva grāmyebhyaḥ paśubhyo bheṣajaṃ karoti //
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 5, 11, 11.0 yāni punaḥ prayujyante tāny anu grāmyāḥ paśavo grāmam upāvayanti //
TS, 6, 6, 4, 35.0 na grāmyān paśūn hinasti nāraṇyān //
Taittirīyāraṇyaka
TĀ, 5, 2, 11.6 yad grāmyāṇāṃ paśūnāṃ carmaṇā saṃbharet /
TĀ, 5, 2, 11.7 grāmyān paśūñchucārpayet /
TĀ, 5, 2, 13.4 yad grāmyāṇāṃ pātrāṇāṃ kapālaiḥ saṃsṛjet /
TĀ, 5, 2, 13.5 grāmyāṇi pātrāṇi śucārpayet /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
Vasiṣṭhadharmasūtra
VasDhS, 6, 27.2 sa bhavecchūkaro grāmyas tasya vā jāyate kule //
VasDhS, 10, 16.1 na grāmyapaśūnāṃ saṃdarśane vicaret //
VasDhS, 14, 46.1 khaḍge tu vivadanty agrāmyaśūkare ca //
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 32.3 marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam /
VSM, 14, 29.5 saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 3, 4, 3, 23.1 yūpeṣu grāmyān paśūn niyunakty antarāleṣv āraṇyān dhārayanti //
VārŚS, 3, 4, 4, 6.1 paryagnikṛtānutsṛjanty āraṇyān grāmyāṃś ca puruṣāṃś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 15.0 śuno manuṣyasya ca kukkuṭasūkarāṇāṃ grāmyāṇāṃ kravyādasām //
ĀpDhS, 2, 16, 28.0 etena grāmyāraṇyānāṃ paśūnāṃ māṃsaṃ medhyaṃ vyākhyātam //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 7.2 ye grāmyāḥ paśavo viśvarūpā virūpās teṣāṃ saptānām iha rantir astu /
ĀpŚS, 16, 19, 14.1 gārmutasaptamāḥ kulatthasaptamā vā sapta grāmyāḥ kṛṣṭe /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 4.4 so 'smā ubhayāni rūpāṇi pratiniḥsasarja yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 2, 2, 3, 5.3 so 'smā ubhayāni rūpāṇi pratiniḥsṛjati yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 4.0 grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyante //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
Ṛgveda
ṚV, 10, 90, 8.2 paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye //
Arthaśāstra
ArthaŚ, 1, 17, 20.1 tasmād grāmyasukheṣvenam avasṛjet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 73.0 grāmyapaśusaṅgheṣv ataruṇeṣu strī //
Carakasaṃhitā
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Sū., 14, 29.1 grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā /
Ca, Sū., 21, 30.1 navānnāni navam madyaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 21, 52.1 abhyaṅgotsādanaṃ snānaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 1, 3, 8.2 grāmyānāmanyakāryāṇāṃ sidhyatyaprayatātmanām //
Ca, Cik., 1, 4, 3.1 ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 110, 30.1 tyaktagrāmyasukhācārastapyamāno mahat tapaḥ /
MBh, 1, 165, 10.1 grāmyāraṇyā oṣadhīśca duduhe paya eva ca /
MBh, 3, 46, 4.1 pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ /
MBh, 3, 134, 13.2 sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti /
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 266, 5.2 pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam //
MBh, 5, 88, 94.1 tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ /
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 6, 5, 14.2 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ //
MBh, 6, 5, 15.1 ete vai paśavo rājan grāmyāraṇyāścaturdaśa /
MBh, 6, 5, 16.1 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaścāraṇyavāsinām /
MBh, 7, 53, 36.1 grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 12, 9, 2.2 gaccheyaṃ tad gamiṣyāmi hitvā grāmyasukhānyuta //
MBh, 12, 9, 4.1 hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ /
MBh, 12, 29, 115.2 grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam //
MBh, 12, 88, 3.1 grāmasyādhipatiḥ kāryo daśagrāmyastathāparaḥ /
MBh, 12, 111, 16.2 grāmyād annānnivṛttāśca durgāṇyatitaranti te //
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 154, 21.1 sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ /
MBh, 12, 255, 34.2 grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale /
MBh, 12, 260, 19.2 grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ //
MBh, 12, 297, 10.1 vane grāmyasukhācāro yathā grāmyastathaiva saḥ /
MBh, 12, 297, 10.1 vane grāmyasukhācāro yathā grāmyastathaiva saḥ /
MBh, 13, 14, 157.2 grāmyāṇāṃ govṛṣaścāsi bhagavāṃl lokapūjitaḥ //
MBh, 13, 36, 15.2 ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ //
MBh, 13, 91, 40.1 grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet /
MBh, 13, 101, 25.1 vanyā grāmyāśceha tathā kṛṣṭoptāḥ parvatāśrayāḥ /
MBh, 13, 132, 13.2 agrāmyasukhabhogāśca te narāḥ svargagāminaḥ //
Manusmṛti
ManuS, 6, 3.1 saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam /
ManuS, 7, 120.1 teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi /
ManuS, 11, 200.1 śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca /
Rāmāyaṇa
Rām, Ār, 31, 3.1 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim /
Rām, Ki, 33, 15.1 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ /
Rām, Yu, 48, 14.1 kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ /
Saṅghabhedavastu
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 59.1 tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ /
AHS, Cikitsitasthāna, 3, 19.1 grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān /
AHS, Cikitsitasthāna, 17, 42.1 grāmyābjānūpaṃ piśitam abalaṃ śuṣkaśākaṃ tilānnaṃ /
AHS, Cikitsitasthāna, 21, 2.2 yūṣair grāmyaudakānūparasair vā snehasaṃyutaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 92.1 grāmyāgnineva saṃkārakūṭikā sāpy adahyata /
BKŚS, 5, 278.1 atha tenoktaṃ manye te varākā grāmyaśilpikāḥ /
BKŚS, 18, 222.2 durvidagdhajanālāpo grāmyanāgarako bhavān //
BKŚS, 22, 160.2 anicchām aicchad ākraṣṭuṃ grāmyaḥ kurubhakaś ca tām //
Kāmasūtra
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
Kāvyādarśa
KāvĀ, 1, 63.2 iti grāmyo 'yam arthātmā vairasyāya prakalpate //
KāvĀ, 1, 66.2 duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā //
KāvĀ, 1, 95.2 atisundaram anyatra grāmyakakṣāṃ vigāhate //
Kāvyālaṃkāra
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 2, 6.1 grāmyānuprāsam anyattu manyante sudhiyo 'pare /
KāvyAl, 6, 25.2 grāmyaṃ na piṇḍīśūrādiṃ na ḍitthādimapārthakam //
Kūrmapurāṇa
KūPur, 1, 27, 42.1 aphālakṛṣṭāś cānuptā grāmyāraṇyāścaturdaśa /
Liṅgapurāṇa
LiPur, 1, 32, 7.2 grāmyāṇāmṛṣabhaścāsi bhagavāṃllokapūjitaḥ //
LiPur, 1, 39, 40.1 athālpakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa /
LiPur, 1, 70, 241.2 etāngrāmyānpaśūnāhurāraṇyānvai nibodhata //
LiPur, 1, 80, 27.2 grāmyair anyair mahābhāgā mauktikair dṛṣṭimohanaiḥ //
LiPur, 1, 89, 98.2 yavādyāḥ samprajāyante grāmyāraṇyāścaturdaśa //
Matsyapurāṇa
MPur, 122, 48.1 āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiśca sarvaśaḥ /
MPur, 163, 47.1 āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
Suśrutasaṃhitā
Su, Sū., 12, 24.1 grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet /
Su, Sū., 19, 15.2 grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 30, 5.2 grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 46, 66.1 bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Cik., 1, 92.2 grāmyānūpaśaphān dagdhvā sūkṣmacūrṇāni kārayet //
Su, Cik., 7, 21.1 grāmyasattvaśakṛtkṣāraiḥ saṃyuktaḥ sādhitaḥ śanaiḥ /
Su, Cik., 8, 13.1 grāmyānūpaudakair māṃsair lāvādyair vāpi viṣkiraiḥ /
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Utt., 9, 7.2 grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ //
Su, Utt., 50, 19.2 kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 1, 5, 51.2 etān grāmyān paśūn āhur āraṇyāṃśca nibodha me //
ViPur, 1, 6, 23.1 ity etā oṣadhīnāṃ tu grāmyānāṃ jātayo mune /
ViPur, 1, 6, 23.2 oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa //
ViPur, 1, 6, 26.1 grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa /
ViPur, 2, 13, 40.2 tadapyasaṃskāraguṇaṃ grāmyavākyoktisaṃśritam //
ViPur, 5, 18, 15.2 cittamasya kathaṃ bhūyo grāmyagopīṣu yāsyati //
ViPur, 5, 18, 18.1 grāmyo harirayaṃ tāsāṃ vilāsanigaḍairyutaḥ /
ViPur, 6, 1, 33.1 vanavāsino bhaviṣyanti grāmyāhāraparigrahāḥ /
Viṣṇusmṛti
ViSmṛ, 5, 50.1 grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 76.1 grāmyapaśupīḍākarāś ca //
ViSmṛ, 39, 1.1 grāmyāraṇyānāṃ paśūnāṃ hiṃsā saṃkarīkaraṇam //
Yājñavalkyasmṛti
YāSmṛ, 2, 166.1 grāmyecchayā gopracāro bhūmirājavaśena vā /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 3.1 grāmyadharmanivṛttiś ca mokṣadharmaratis tathā /
BhāgPur, 4, 2, 22.1 gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā /
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 10, 3, 39.1 ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī /
BhāgPur, 10, 3, 40.2 grāmyānbhogān abhuñjāthāṃ yuvāṃ prāptamanorathau //
BhāgPur, 11, 8, 17.1 grāmyagītaṃ na śṛṇuyād yatir vanacaraḥ kvacit /
BhāgPur, 11, 8, 18.1 nṛtyavāditragītāni juṣan grāmyāṇi yoṣitām /
Bhāratamañjarī
BhāMañj, 13, 57.1 śrotumarhasi me pārtha hitvā grāmyasukhaspṛhām /
Garuḍapurāṇa
GarPur, 1, 4, 33.1 etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me /
Narmamālā
KṣNarm, 1, 116.2 kṣayāya grāmyamatsyānāṃ vṛddho baka ivāgataḥ //
KṣNarm, 2, 58.2 pīvaraṃ grāmyamāsannarogaṃ pūrṇamivāmbunā //
KṣNarm, 2, 93.1 dāmabaddhakaṭirgrāmyaḥ śīrṇaniṣka..lakaḥ /
Āryāsaptaśatī
Āsapt, 1, 40.1 kāvyasyākṣaramaitrībhājo na ca karkaśā na ca grāmyāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 1.0 grāmyapiśitādīni madhvādīnāmanyatareṇāpi viruddhāni //
ĀVDīp zu Ca, Sū., 27, 18.2, 4.0 hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
ĀVDīp zu Ca, Cik., 2, 3.4, 9.0 atonimittamiti grāmyāhārādikāraṇakam //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
Śyainikaśāstra
Śyainikaśāstra, 3, 3.2 yāgīyāḥ paśavaḥ proktā grāmyāraṇyāścaturdaśa //
Śyainikaśāstra, 3, 8.2 grāmyāṇāṃ prokṣaṇaṃ śastaṃ yāgādiṣu yathāvidhi //
Haṃsadūta
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṃsadūta, 1, 71.1 kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 210.0 na grāmyāṇām paśūnāṃ saṃdarśanenāśāntikṛtas saṃsṛjeta //