Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 21.1 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot /
MBh, 1, 3, 120.3 na māṃ śaktas takṣako nāgarājo dharṣayitum iti //
MBh, 1, 3, 131.2 nāhaṃ śaktaḥ śāpaṃ pratyādātum /
MBh, 1, 3, 133.2 tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum /
MBh, 1, 7, 5.1 śakto 'ham api śaptuṃ tvāṃ mānyāstu brāhmaṇā mama /
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 23.2 na śaknuyāma carituṃ dharmaṃ putra yathāsukham //
MBh, 1, 38, 21.1 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam /
MBh, 1, 38, 38.3 nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum //
MBh, 1, 39, 1.2 daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃciccikitsitum /
MBh, 1, 46, 18.4 na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam /
MBh, 1, 55, 15.2 nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān //
MBh, 1, 56, 5.1 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ /
MBh, 1, 56, 7.2 śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā /
MBh, 1, 56, 7.3 kathaṃ sā draupadī śaktā dhārtarāṣṭrāṃśca nādahat //
MBh, 1, 56, 31.6 nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ /
MBh, 1, 57, 62.1 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama /
MBh, 1, 58, 29.2 na śaśākātmanātmānam iyaṃ dhārayituṃ dharā //
MBh, 1, 58, 36.2 tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt //
MBh, 1, 67, 23.6 na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum /
MBh, 1, 68, 6.10 mardito na śaśākāsmān mocituṃ balavattayā /
MBh, 1, 68, 9.72 śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava //
MBh, 1, 68, 41.14 na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana /
MBh, 1, 71, 13.1 tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim /
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 75, 4.4 sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha /
MBh, 1, 75, 8.3 duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me //
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 1, 93, 27.2 ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum /
MBh, 1, 94, 55.9 vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum //
MBh, 1, 96, 53.102 na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃcana /
MBh, 1, 98, 11.2 kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum //
MBh, 1, 100, 6.2 bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum //
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 104, 17.15 taṃ devadevaṃ jānan vai na śaknomyavamantraṇe /
MBh, 1, 112, 34.2 śakto janayituṃ putrāṃstapoyogabalānvayāt //
MBh, 1, 113, 12.7 śāpānugrahayoḥ śaktastūṣṇīṃbhūto mahāvrataḥ /
MBh, 1, 116, 7.2 na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ /
MBh, 1, 129, 18.27 sa kathaṃ śakyate 'smābhir apakraṣṭuṃ nararṣabha /
MBh, 1, 136, 16.2 na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ //
MBh, 1, 137, 20.2 diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ //
MBh, 1, 138, 8.2 nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā /
MBh, 1, 138, 8.11 itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 139, 31.1 na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam /
MBh, 1, 140, 7.3 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ /
MBh, 1, 140, 7.4 etān bādhayituṃ śakto devo vā dānavo 'pi vā /
MBh, 1, 142, 9.2 apanetuṃ ca yatito na caiva śakito mayā //
MBh, 1, 145, 29.10 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama /
MBh, 1, 145, 29.11 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api //
MBh, 1, 145, 30.1 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana /
MBh, 1, 145, 33.3 parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām //
MBh, 1, 145, 34.1 kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam /
MBh, 1, 145, 34.3 sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃcana /
MBh, 1, 145, 34.10 kuta eva parityaktuṃ putrīṃ śakṣyāmyahaṃ svayam //
MBh, 1, 145, 38.2 svayaṃ ca na parityaktuṃ śaknomyetān ahaṃ yathā /
MBh, 1, 145, 38.3 tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum //
MBh, 1, 145, 40.1 sa kṛcchrām aham āpanno na śaktastartum āpadam /
MBh, 1, 146, 8.2 na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe //
MBh, 1, 146, 11.2 ayuktaistava saṃbandhe kathaṃ śakṣyāmi rakṣitum //
MBh, 1, 146, 13.2 sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama /
MBh, 1, 146, 15.1 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpsitān /
MBh, 1, 148, 15.2 suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana /
MBh, 1, 149, 14.1 na cāsau rākṣasaḥ śakto mama putravināśane /
MBh, 1, 161, 11.1 na hyahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā /
MBh, 1, 164, 11.6 śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ //
MBh, 1, 165, 30.2 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate /
MBh, 1, 167, 20.1 taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaścana /
MBh, 1, 170, 18.1 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ /
MBh, 1, 171, 12.2 śaktair na śakitās trātum iṣṭaṃ matveha jīvitam //
MBh, 1, 171, 12.2 śaktair na śakitās trātum iṣṭaṃ matveha jīvitam //
MBh, 1, 172, 12.9 na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune /
MBh, 1, 178, 15.7 tat kārmukaṃ saṃhananopapannaṃ sajyaṃ na śekustarasāpi kartum //
MBh, 1, 181, 18.2 pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ /
MBh, 1, 181, 28.1 ko hi rādhāsutaṃ karṇaṃ śakto yodhayituṃ raṇe /
MBh, 1, 181, 29.2 ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe //
MBh, 1, 181, 30.3 vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe //
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 182, 15.9 śaktena kṛṣṇena ca kārmukaṃ tan nāropitaṃ jñātukāmena pārthān /
MBh, 1, 187, 12.3 prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram //
MBh, 1, 188, 11.2 adharmo dharma iti vā vyavasāyo na śakyate //
MBh, 1, 188, 22.76 tasmiṃstasyā manaḥ saktaṃ na śaśāka kadācana /
MBh, 1, 192, 7.48 na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt /
MBh, 1, 192, 7.193 na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum /
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 194, 2.2 nigrahītuṃ yadā vīra śakitā na tadā tvayā //
MBh, 1, 194, 3.2 ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum //
MBh, 1, 194, 6.1 paraspareṇa bhedaśca nādhātuṃ teṣu śakyate /
MBh, 1, 194, 7.1 na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ /
MBh, 1, 195, 14.1 tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum /
MBh, 1, 196, 22.2 yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam //
MBh, 1, 196, 23.2 yat tasya rājyaṃ sāmātyo na śaknotyabhivardhitum /
MBh, 1, 197, 17.2 kathaṃ hi yudhi śakyeta vijetum amarair api /
MBh, 1, 197, 26.1 yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa /
MBh, 1, 199, 25.1 na ca vo vasatastatra kaścicchaktaḥ prabādhitum /
MBh, 1, 205, 12.1 sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ /
MBh, 1, 215, 6.2 taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā //
MBh, 1, 215, 8.3 taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā //
MBh, 1, 215, 9.2 tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam //
MBh, 1, 215, 11.40 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa /
MBh, 1, 215, 13.2 yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn //
MBh, 1, 215, 15.3 na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān //
MBh, 1, 217, 1.12 nānyasya havir ādātuṃ śakto 'bhūddhavyavāhanaḥ /
MBh, 1, 217, 6.2 tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ //
MBh, 1, 218, 3.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 218, 6.1 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ /
MBh, 1, 219, 10.2 nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ //
MBh, 1, 219, 24.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 219, 25.1 nāśakaṃstatra bhūtāni mahāntyapi raṇe 'rjunam /
MBh, 1, 219, 29.2 nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ //
MBh, 1, 221, 5.1 aśaktimattvācca sutā na śaktāḥ saraṇe mama /
MBh, 1, 221, 5.2 ādāya ca na śaktāsmi putrān saritum anyataḥ //
MBh, 1, 221, 6.1 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me /
MBh, 1, 221, 9.3 sahaiva carituṃ bālair na śaknomi tapovane //
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 1, 221, 18.3 paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum //
MBh, 1, 222, 10.3 avijñāya na śakṣyāmo bilam āviśatuṃ vayam //
MBh, 1, 224, 12.2 pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃcana //
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 11, 1.5 śakyate yā na nirdeṣṭum evaṃrūpeti bhārata //
MBh, 2, 13, 60.6 etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum /
MBh, 2, 16, 41.2 na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum //
MBh, 2, 17, 3.3 meruṃ vā khādituṃ śaktā kiṃ punastava bālakam /
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 23, 22.2 na ca śaknomi te tāta sthātuṃ pramukhato yudhi //
MBh, 2, 24, 7.2 na śaśāka bṛhantastu soḍhuṃ pāṇḍavavikramam //
MBh, 2, 25, 9.1 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana /
MBh, 2, 25, 12.2 na hi mānuṣadehena śakyam atrābhivīkṣitum //
MBh, 2, 28, 15.2 nottaraṃ prativaktuṃ ca śakto 'bhūjjanamejaya //
MBh, 2, 30, 7.2 kartuṃ yasya na śakyeta kṣayo varṣaśatair api //
MBh, 2, 40, 20.2 śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacastava //
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 42, 14.1 imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam /
MBh, 2, 43, 27.2 apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum //
MBh, 2, 44, 15.1 naite yudhi balājjetuṃ śakyāḥ suragaṇair api /
MBh, 2, 44, 16.1 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate /
MBh, 2, 44, 17.3 yadi śakyā vijetuṃ te tanmamācakṣva mātula //
MBh, 2, 44, 18.3 samāhūtaśca rājendro na śakṣyati nivartitum //
MBh, 2, 44, 22.3 nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum //
MBh, 2, 46, 28.1 tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram /
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 62, 12.2 kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ //
MBh, 2, 62, 14.3 loke na śakyate gantum api viprair mahātmabhiḥ //
MBh, 2, 62, 16.1 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt /
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 2, 66, 36.2 antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum //
MBh, 3, 3, 2.2 na cāsmi pālane śakto bahuduḥkhasamanvitaḥ //
MBh, 3, 3, 3.1 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me /
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 8, 16.2 na cāsya śaknumaḥ sarve priye sthātum atandritāḥ //
MBh, 3, 10, 3.1 parityaktuṃ na śaknomi duryodhanam acetanam /
MBh, 3, 10, 13.2 naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava //
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 3, 32, 12.2 śāpānugrahaṇe śaktān devair api garīyasaḥ //
MBh, 3, 33, 13.1 tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇyakarmakṛt /
MBh, 3, 34, 68.2 amitraḥ śakyate hantuṃ madhuhā bhramarair iva //
MBh, 3, 35, 5.1 yantuṃ nātmā śakyate pauruṣeṇa mānena vīryeṇa ca tāta naddhaḥ /
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 40, 31.2 śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam //
MBh, 3, 45, 28.1 ayaṃ teṣāṃ samastānāṃ śaktaḥ pratisamāsane /
MBh, 3, 50, 17.1 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā /
MBh, 3, 52, 17.1 na tvenaṃ śaknuvanti sma vyāhartum api kiṃcana /
MBh, 3, 60, 6.1 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara /
MBh, 3, 63, 6.1 tasya śāpān na śaknomi padād vicalituṃ padam /
MBh, 3, 72, 29.2 na bāṣpam aśakat soḍhuṃ praruroda ca bhārata //
MBh, 3, 84, 6.1 śakto 'yam ityato matvā mayā saṃpreṣito 'rjunaḥ /
MBh, 3, 84, 6.2 indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam /
MBh, 3, 93, 26.2 punaḥ śakṣyantyupādātum anyair dattāni kānicit //
MBh, 3, 99, 7.2 na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt //
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 3, 102, 9.1 taṃ nivārayituṃ śakto nānyaḥ kaścid dvijottama /
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 109, 3.2 nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ //
MBh, 3, 109, 13.2 nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum //
MBh, 3, 110, 34.2 tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam //
MBh, 3, 120, 11.1 pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ /
MBh, 3, 127, 17.3 yadi śaknoṣi tat kartum atha vakṣyāmi somaka //
MBh, 3, 131, 7.1 śakyate dustyaje 'pyarthe cirarātrāya jīvitum /
MBh, 3, 134, 32.3 yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama //
MBh, 3, 139, 8.1 idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃcana /
MBh, 3, 139, 20.2 kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam /
MBh, 3, 141, 16.1 ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati /
MBh, 3, 141, 22.2 tapasā śakyate gantuṃ parvato gandhamādanaḥ /
MBh, 3, 143, 8.2 na cāpi śekuste kartum anyonyasyābhibhāṣaṇam //
MBh, 3, 147, 10.3 pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate //
MBh, 3, 147, 13.2 bale parākrame yuddhe śakto 'haṃ tava nigrahe //
MBh, 3, 147, 17.2 na cāśakaccālayituṃ bhīmaḥ pucchaṃ mahākapeḥ //
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 3, 147, 19.2 svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha //
MBh, 3, 149, 8.2 etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha //
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 149, 15.1 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām /
MBh, 3, 149, 45.1 mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet /
MBh, 3, 154, 43.2 śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt //
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 163, 29.1 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe /
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 170, 36.2 nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan //
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 171, 2.2 na tvābhibhavituṃ śakto mānuṣo bhuvi kaścana //
MBh, 3, 175, 19.2 visphurañśanakair bhīmo na śaśāka viceṣṭitum //
MBh, 3, 175, 21.2 na cainam aśakad vīraḥ kathaṃcit pratibādhitum //
MBh, 3, 176, 39.2 bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum //
MBh, 3, 177, 13.3 api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama //
MBh, 3, 185, 21.1 gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho /
MBh, 3, 188, 16.1 āyuṣaḥ prakṣayād vidyāṃ na śakṣyantyupaśikṣitum /
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 190, 77.2 ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum /
MBh, 3, 193, 14.1 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva /
MBh, 3, 193, 23.1 tena rājan na śaknomi tasmin sthātuṃ sva āśrame /
MBh, 3, 193, 27.1 na hi dhundhur mahātejās tejasālpena śakyate /
MBh, 3, 200, 16.2 na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara //
MBh, 3, 214, 14.1 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā /
MBh, 3, 233, 10.2 śakyante mṛdunā śreyaḥ pratipādayituṃ tadā //
MBh, 3, 234, 5.2 na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum //
MBh, 3, 235, 13.1 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ /
MBh, 3, 236, 11.2 nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm //
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 238, 19.1 tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum /
MBh, 3, 246, 19.2 na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā //
MBh, 3, 252, 21.1 na sambhramaṃ gantum ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā /
MBh, 3, 262, 6.2 bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ //
MBh, 3, 264, 59.2 na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ //
MBh, 3, 267, 27.1 śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ /
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 281, 75.3 na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi //
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 289, 19.2 na śaśāka dvitīyaṃ sā pratyākhyātum aninditā /
MBh, 3, 291, 1.3 anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī //
MBh, 3, 291, 2.1 na śaśāka yadā bālā pratyākhyātuṃ tamonudam /
MBh, 3, 299, 23.2 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau //
MBh, 4, 1, 16.1 yāni yāni ca karmāṇi tasya śakṣyāmahe vayam /
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 12, 17.2 na hi śaknoti vivṛte pratyākhyātuṃ narādhipam //
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 27, 8.2 na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ //
MBh, 4, 31, 10.2 na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān //
MBh, 4, 36, 9.3 pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam //
MBh, 4, 36, 16.2 pratiyoddhuṃ na śakṣyāmi nivartasva bṛhannaḍe //
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 36, 36.2 na ca vyavasituṃ kiṃcid uttaraṃ śaknuvanti te /
MBh, 4, 38, 2.2 nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam //
MBh, 4, 53, 59.2 na ca bāṇāntare vāyur asya śaknoti sarpitum //
MBh, 4, 59, 37.2 na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum //
MBh, 4, 65, 20.1 na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara /
MBh, 5, 8, 32.2 yaccānyad api śakṣyāmi tat kariṣyāmi te priyam //
MBh, 5, 9, 26.3 kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam //
MBh, 5, 10, 18.1 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam /
MBh, 5, 15, 31.2 nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati /
MBh, 5, 18, 24.3 yaccānyad api śakṣyāmi tat kariṣyāmyahaṃ tava //
MBh, 5, 20, 7.2 śeṣavanto na śakitā nayituṃ yamasādanam //
MBh, 5, 23, 27.2 sarvātmanā parijetuṃ vayaṃ cenna śaknumo dhṛtarāṣṭrasya putram //
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 29, 34.1 kārpaṇyād eva sahitāstatra rājño nāśaknuvan prativaktuṃ sabhāyām /
MBh, 5, 32, 29.2 bhūmiṃ sphītāṃ durbalatvād anantāṃ na śaktastvaṃ rakṣituṃ kauraveya //
MBh, 5, 35, 55.2 prājño hyavāpya dharmārthau śaknoti sukham edhitum //
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 5, 36, 34.1 sūkṣmo 'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ /
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 43, 4.2 na ced vedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa /
MBh, 5, 45, 12.1 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ /
MBh, 5, 50, 24.2 śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 50, 28.2 prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 56, 43.3 na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 5, 60, 20.2 śaktāstrātuṃ mayā dviṣṭaṃ satyam etad bravīmi te //
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 66, 8.2 na tu kṛtsnaṃ jagacchaktaṃ bhasma kartuṃ janārdanam //
MBh, 5, 70, 13.2 saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana //
MBh, 5, 80, 11.1 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 5, 89, 20.2 yatāmahe pūjayituṃ govinda na ca śaknumaḥ //
MBh, 5, 90, 9.2 bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum //
MBh, 5, 91, 6.1 dharmakāryaṃ yatañ śaktyā na cecchaknoti mānavaḥ /
MBh, 5, 91, 16.2 śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān //
MBh, 5, 93, 24.2 suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum //
MBh, 5, 98, 4.2 śakyante vaśam ānetuṃ tathaiva dhanadena ca //
MBh, 5, 98, 7.2 jānāsi ca yathā śakro naitāñ śaknoti bādhitum //
MBh, 5, 112, 4.2 evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha //
MBh, 5, 113, 7.1 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga /
MBh, 5, 127, 21.1 na hi rājyaṃ mahāprājña svena kāmena śakyate /
MBh, 5, 127, 47.1 na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati /
MBh, 5, 127, 52.2 na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum //
MBh, 5, 128, 31.2 śaknuyāṃ yadi panthānam avatārayituṃ punaḥ //
MBh, 5, 128, 42.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 43.2 grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 44.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 144, 13.1 mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum /
MBh, 5, 147, 34.2 kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ //
MBh, 5, 149, 43.2 na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam //
MBh, 5, 154, 33.2 na hi śakṣyāmi kauravyānnaśyamānān upekṣitum //
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ //
MBh, 5, 157, 17.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 158, 10.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 169, 3.2 citrayodhī ca śaktaśca mato me rathapuṃgavaḥ //
MBh, 5, 177, 14.2 na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃcana //
MBh, 5, 184, 4.1 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani /
MBh, 5, 185, 21.2 na sthātum antarikṣe ca śekur ākāśagāstadā //
MBh, 5, 187, 2.1 na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam /
MBh, 5, 187, 8.1 na caiṣa śakyate yuddhe viśeṣayitum antataḥ /
MBh, 5, 187, 22.2 nivartyamānāpi tu sā jñātibhir naiva śakyate //
MBh, 6, 12, 32.2 śakyate parisaṃkhyātuṃ puṇyāstā hi saridvarāḥ //
MBh, 6, 15, 16.2 prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam //
MBh, 6, 15, 35.2 kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ //
MBh, 6, 19, 33.2 na śekuḥ sarvato yodhāḥ prativīkṣitum antike //
MBh, 6, BhaGī 1, 30.2 na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ //
MBh, 6, BhaGī 5, 23.1 śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt /
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 6, BhaGī 12, 9.1 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram /
MBh, 6, 44, 6.1 na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ /
MBh, 6, 45, 57.2 na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum //
MBh, 6, 46, 5.1 katham enaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum /
MBh, 6, 48, 52.2 nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave //
MBh, 6, 49, 33.2 na śaśāka tato gantuṃ balavān api saṃyuge //
MBh, 6, 54, 20.2 nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau //
MBh, 6, 55, 25.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti vīkṣitum /
MBh, 6, 55, 34.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 59, 28.1 nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam /
MBh, 6, 73, 57.1 na saṃdhārayituṃ śaktā tava senā janādhipa /
MBh, 6, 73, 69.2 nāśaknuvan vārayituṃ samastāste mahārathāḥ //
MBh, 6, 78, 11.2 madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum //
MBh, 6, 78, 12.2 na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam //
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 86, 82.2 eka eva raṇe śakto hantum asmān sasainikān //
MBh, 6, 94, 11.1 ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 96, 2.1 na śekuḥ samare kruddhaṃ saubhadram arisūdanam /
MBh, 6, 102, 24.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān //
MBh, 6, 102, 74.2 nirīkṣituṃ na śekuste bhīṣmam apratimaṃ raṇe /
MBh, 6, 102, 77.2 bhīṣmaṃ na śekuḥ prativīkṣituṃ te śarārciṣaṃ sūryam ivātapantam //
MBh, 6, 103, 93.2 tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam //
MBh, 6, 104, 21.2 nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam //
MBh, 6, 104, 51.1 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
MBh, 6, 105, 10.2 aśaknuvan raṇe jetuṃ pāśahastam ivāntakam //
MBh, 6, 105, 34.1 na cainaṃ pāṇḍaveyānāṃ kecicchekur nirīkṣitum /
MBh, 6, 112, 83.1 yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham /
MBh, 6, 113, 29.1 na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum /
MBh, 6, 114, 31.1 śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān /
MBh, 6, 114, 52.3 māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ //
MBh, 6, 116, 18.2 tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi //
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 1, 44.1 sa hi śakto raṇe rājaṃstrātum asmānmahābhayāt /
MBh, 7, 3, 20.2 śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ //
MBh, 7, 6, 12.1 karṇo hi samare śakto jetuṃ devān savāsavān /
MBh, 7, 10, 26.2 karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya //
MBh, 7, 11, 24.1 sa cāpakramyatāṃ yuddhād yenopāyena śakyate /
MBh, 7, 12, 19.2 na śekuḥ sṛñjayā rājaṃstaddhi droṇena pālitam //
MBh, 7, 12, 20.2 na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā //
MBh, 7, 12, 26.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti māriṣa /
MBh, 7, 16, 41.1 naitacchaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha /
MBh, 7, 19, 24.2 na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃcana //
MBh, 7, 26, 7.1 na cāvābhyām ṛte 'nyo 'sti śaktastaṃ pratibādhitum /
MBh, 7, 27, 13.2 nāśaknuvaṃste saṃsoḍhuṃ sparśam agner iva prajāḥ //
MBh, 7, 28, 21.2 śakto lokān imāñ jetuṃ taccāpi viditaṃ tava //
MBh, 7, 34, 9.2 na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ //
MBh, 7, 39, 25.1 taṃ tadā nāśakat kaścid droṇād vārayituṃ raṇe /
MBh, 7, 43, 21.1 taṃ tadā nāśakat kaściccakṣurbhyām abhivīkṣitum /
MBh, 7, 47, 29.1 etat kuru maheṣvāsa rādheya yadi śakyate /
MBh, 7, 49, 18.2 tasyāsmābhir na śakitastrātum adyātmajo bhayāt //
MBh, 7, 50, 79.2 na smāśakyata bībhatsuḥ kenacit prasamīkṣitum //
MBh, 7, 50, 81.1 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam /
MBh, 7, 51, 4.1 te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ /
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 52, 7.2 duḥśāsanādayaḥ śaktāstrātum apyantakādritam //
MBh, 7, 56, 24.2 udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā //
MBh, 7, 60, 31.2 śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha //
MBh, 7, 61, 48.2 apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ //
MBh, 7, 62, 22.1 yāvat tu śakyate kartum anuraktair janādhipaiḥ /
MBh, 7, 63, 15.1 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ /
MBh, 7, 64, 57.2 prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum //
MBh, 7, 65, 4.2 na tatra kaścit saṃgrāme śaśākārjunam īkṣitum //
MBh, 7, 68, 30.2 nāśaknuvan vārayituṃ pārthaṃ kṣatriyapuṃgavāḥ //
MBh, 7, 69, 37.2 śarān arpayituṃ kaścit kavace tava śakṣyati //
MBh, 7, 69, 64.2 na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu //
MBh, 7, 75, 4.2 nāśaknuvan vārayituṃ tad adbhutam ivābhavat //
MBh, 7, 75, 29.2 nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam //
MBh, 7, 75, 34.2 śarārtāśca raṇe yodhā na kṛṣṇau śekur īkṣitum //
MBh, 7, 77, 21.2 kṛṣṇāyāḥ śaknuyāṃ gantuṃ padaṃ keśapradharṣaṇe //
MBh, 7, 85, 24.1 bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum /
MBh, 7, 85, 86.2 sa hi śakto raṇe tāta trīṃl lokān api saṃgatān //
MBh, 7, 86, 46.2 samāsādayituṃ śakto na ca māṃ dharṣayiṣyati //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 97, 9.2 yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ //
MBh, 7, 97, 42.2 nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ //
MBh, 7, 97, 48.2 na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān //
MBh, 7, 102, 19.2 śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ /
MBh, 7, 110, 7.2 na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya //
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 121, 2.2 na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum //
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 123, 25.2 nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam /
MBh, 7, 125, 17.2 vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi //
MBh, 7, 125, 18.2 śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam //
MBh, 7, 126, 38.1 tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya /
MBh, 7, 128, 16.1 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum /
MBh, 7, 131, 100.2 nainaṃ nirīkṣituṃ kaścicchaknoti drauṇim āhave /
MBh, 7, 132, 42.3 nāśakyanta mahārāja yodhā vārayituṃ tadā //
MBh, 7, 133, 48.2 anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃcana //
MBh, 7, 134, 74.2 śatrūnna kṣapayecchakto yo na syād gautamīsutaḥ //
MBh, 7, 134, 75.2 tavāstragocare śaktāḥ sthātuṃ devāpi nānagha //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 7, 136, 17.2 na śakyante mahārāja yodhā vārayituṃ tadā //
MBh, 7, 148, 18.2 nāśaknuvann avasthātuṃ kālyamānā mahātmanā //
MBh, 7, 148, 44.2 na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā //
MBh, 7, 150, 26.2 dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām //
MBh, 7, 150, 84.2 nainaṃ nirīkṣitum api kaścicchaknoti pārthiva //
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 155, 17.2 na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham //
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 7, 157, 43.2 na hyanyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum //
MBh, 7, 161, 11.3 nāśaknuvan vārayituṃ vardhamānam ivānalam //
MBh, 7, 161, 40.2 yatamānāpi pāñcālā na śekuḥ prativīkṣitum //
MBh, 7, 163, 27.1 yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe /
MBh, 7, 164, 4.2 nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ //
MBh, 7, 165, 94.2 ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ //
MBh, 7, 166, 36.2 adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 167, 38.2 rakṣatvidānīṃ sāmātyo yadi śaknoṣi pārṣatam //
MBh, 7, 167, 39.2 sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam //
MBh, 7, 169, 34.1 na caiva mūrkha dharmeṇa kevalenaiva śakyate /
MBh, 8, 5, 26.2 na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya //
MBh, 8, 5, 37.2 paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum /
MBh, 8, 5, 74.1 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 6, 27.1 bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ /
MBh, 8, 6, 42.1 na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ /
MBh, 8, 12, 45.2 yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat //
MBh, 8, 18, 42.2 padāt padaṃ vicalituṃ nāśaknot tatra bhārata //
MBh, 8, 22, 44.1 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā /
MBh, 8, 24, 61.2 bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara /
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 26, 54.2 ato vidvann abhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai //
MBh, 8, 27, 21.2 śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ //
MBh, 8, 27, 48.2 tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi //
MBh, 8, 27, 96.1 kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api /
MBh, 8, 27, 97.2 nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ //
MBh, 8, 28, 43.2 avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum /
MBh, 8, 30, 2.2 nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave //
MBh, 8, 30, 4.1 nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃcana /
MBh, 8, 30, 4.2 anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe //
MBh, 8, 31, 8.2 ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram //
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 31, 60.2 na sa śakyo yudhā jetum anyaṃ kuru manoratham //
MBh, 8, 33, 9.2 nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā //
MBh, 8, 34, 14.1 trailokyasya samastasya śaktaḥ kruddho nivāraṇe /
MBh, 8, 39, 8.3 śekus te sarvarājānas tapantam iva bhāskaram //
MBh, 8, 40, 82.1 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ /
MBh, 8, 43, 15.1 rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe /
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 46, 18.2 kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet //
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 8, 50, 21.2 śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam //
MBh, 8, 51, 7.1 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān /
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 8, 51, 9.1 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā /
MBh, 8, 51, 10.2 na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum //
MBh, 8, 51, 12.1 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau /
MBh, 8, 51, 20.2 na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa //
MBh, 8, 51, 33.3 na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ //
MBh, 8, 51, 109.1 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān /
MBh, 8, 54, 8.1 tasyātivegasya raṇe 'tivegaṃ nāśaknuvan dhārayituṃ tvadīyāḥ /
MBh, 8, 56, 33.2 yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum //
MBh, 8, 57, 25.1 tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave /
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 9, 12, 27.2 na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ //
MBh, 9, 12, 44.2 na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham //
MBh, 9, 18, 27.1 ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram /
MBh, 9, 18, 54.2 yad ekaṃ sahitāḥ pārthā na śekur ativartitum //
MBh, 9, 22, 49.2 keśākeśisamālagnā na śekuśceṣṭituṃ janāḥ //
MBh, 9, 28, 41.1 sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum /
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 29, 13.1 na te vegaṃ viṣahituṃ śaktāstava viśāṃ pate /
MBh, 9, 32, 29.2 na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ //
MBh, 9, 37, 45.1 devair api na śakyastvaṃ parijñātuṃ kuto mayā /
MBh, 9, 38, 12.1 sa tena lagnena tadā dvijātir na śaśāka ha /
MBh, 9, 39, 16.3 na ca śaknoti pṛthivīṃ yatnavān api rakṣitum //
MBh, 9, 40, 17.1 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa /
MBh, 9, 42, 19.2 śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe //
MBh, 9, 43, 6.2 tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam //
MBh, 9, 50, 6.2 na sa lobhayituṃ śakyaḥ phalair bahuvidhair api //
MBh, 9, 51, 10.1 sā nāśakad yadā gantuṃ padāt padam api svayam /
MBh, 9, 52, 10.2 vareṇa chandyatāṃ śakra rājarṣir yadi śakyate //
MBh, 9, 55, 16.1 naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ /
MBh, 9, 55, 37.2 śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ //
MBh, 9, 62, 19.2 kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ //
MBh, 9, 62, 24.2 vīkṣituṃ puruṣaḥ śaktastvām ṛte puruṣottama //
MBh, 9, 62, 40.2 dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ //
MBh, 9, 62, 60.1 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām /
MBh, 10, 1, 14.1 kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya /
MBh, 10, 2, 15.1 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate /
MBh, 10, 4, 1.3 na tvā vārayituṃ śakto vajrapāṇir api svayam //
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 4, 15.1 tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm /
MBh, 10, 4, 31.1 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana /
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 10, 6, 25.1 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha /
MBh, 10, 8, 17.2 nidrayā caiva pāñcālyo nāśakacceṣṭituṃ tadā //
MBh, 10, 12, 19.1 yacchaknoṣi samudyantuṃ prayoktum api vā raṇe /
MBh, 10, 12, 21.3 na caitad aśakat sthānāt saṃcālayitum acyuta //
MBh, 10, 12, 23.1 tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ /
MBh, 10, 13, 11.2 nāśaknuvan vārayituṃ sametyāpi mahārathāḥ //
MBh, 10, 15, 6.2 na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ //
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
MBh, 11, 8, 18.1 na ca daivakṛto mārgaḥ śakyo bhūtena kenacit /
MBh, 11, 10, 13.2 prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ //
MBh, 11, 14, 3.2 śakyaḥ kenacid udyantum ato viṣamam ācaram //
MBh, 11, 14, 6.1 suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā /
MBh, 11, 19, 4.2 vārayatyaniśaṃ bālā na ca śaknoti mādhava //
MBh, 11, 20, 30.2 na śaknuvanti vivaśā nivartayitum āturāḥ //
MBh, 11, 25, 37.1 śaktena bahubhṛtyena vipule tiṣṭhatā bale /
MBh, 12, 1, 28.1 na hi śakṣyāmyahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe /
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 6, 7.1 na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ /
MBh, 12, 16, 2.2 upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ //
MBh, 12, 17, 4.2 apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt //
MBh, 12, 27, 20.1 tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum /
MBh, 12, 29, 43.2 khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan //
MBh, 12, 36, 42.1 śakyate vidhinā pāpaṃ yathoktena vyapohitum /
MBh, 12, 50, 25.2 śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ //
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 54, 12.2 nānyastvad devakīputra śaktaḥ praṣṭuṃ pitāmaham //
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 69, 18.1 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ /
MBh, 12, 69, 23.3 yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ //
MBh, 12, 72, 20.2 tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan //
MBh, 12, 84, 1.3 śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ //
MBh, 12, 84, 13.1 amānī satyavāk śakto jitātmā mānyamānitā /
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 86, 9.2 kārye vivadamānānāṃ śaktam artheṣv alolupam //
MBh, 12, 86, 30.1 kulīnaḥ satyasampannaḥ śakto 'mātyaḥ praśaṃsitaḥ /
MBh, 12, 92, 44.1 na jātvadakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum /
MBh, 12, 92, 45.1 tad daṇḍavinnṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum /
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 94, 14.2 śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi //
MBh, 12, 101, 12.1 navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva /
MBh, 12, 103, 40.2 viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ //
MBh, 12, 104, 24.2 tataḥ śaknoti śatrūṇāṃ prahartum avicārayan //
MBh, 12, 104, 25.1 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret /
MBh, 12, 104, 36.2 na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ //
MBh, 12, 105, 9.2 vayaṃ tvenān parityaktum asato 'pi na śaknumaḥ //
MBh, 12, 106, 2.1 tāṃ cecchakṣyasyanuṣṭhātuṃ karma caiva kariṣyasi /
MBh, 12, 118, 14.1 astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca /
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 119, 13.2 kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām //
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 136, 43.2 mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate //
MBh, 12, 136, 55.1 na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā /
MBh, 12, 136, 72.2 trāyasva māṃ mā vadhīśca śakto 'smi tava mokṣaṇe //
MBh, 12, 136, 79.2 prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām //
MBh, 12, 136, 106.2 mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ //
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 138, 20.2 arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate /
MBh, 12, 147, 4.1 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum /
MBh, 12, 155, 13.2 tapasā śakyate prāptuṃ devatvam api niścayāt //
MBh, 12, 160, 3.2 khaḍgena śakyate yuddhe sādhvātmā parirakṣitum //
MBh, 12, 161, 12.2 kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ //
MBh, 12, 172, 4.1 svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ /
MBh, 12, 175, 33.2 ko 'nyastad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ //
MBh, 12, 187, 56.1 na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ /
MBh, 12, 192, 57.2 tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate //
MBh, 12, 199, 24.1 sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ /
MBh, 12, 202, 11.2 kathaṃ śakyāmahe brahman dānavair upamardanam //
MBh, 12, 202, 18.2 nāśaknuvaṃśca kiṃcit te tasya kartuṃ tadā vibho //
MBh, 12, 218, 16.3 yastvām eko viṣahituṃ śaknuyāt kamalālaye //
MBh, 12, 218, 17.3 yo mām eko viṣahituṃ śaktaḥ kaścit puraṃdara //
MBh, 12, 220, 22.1 aśaktaḥ pūrvam āsīstvaṃ kathaṃcicchaktatāṃ gataḥ /
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 12, 220, 31.2 śaknuvanti paritrātuṃ naraṃ kālena pīḍitam //
MBh, 12, 220, 32.2 śaknuvanti prativyoḍhum ṛte buddhibalānnarāḥ //
MBh, 12, 220, 63.2 na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ //
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 224, 41.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ //
MBh, 12, 232, 25.1 yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ /
MBh, 12, 240, 14.1 na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
MBh, 12, 254, 36.1 sūkṣmatvānna sa vijñātuṃ śakyate bahunihnavaḥ /
MBh, 12, 259, 17.2 yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ /
MBh, 12, 259, 20.2 vadhenāpi na śakyante niyantum apare janāḥ //
MBh, 12, 259, 23.2 tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā /
MBh, 12, 263, 48.2 eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca //
MBh, 12, 271, 9.2 samprāptum indriyāṇāṃ tu saṃyamenaiva śakyate //
MBh, 12, 273, 18.2 na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum //
MBh, 12, 286, 32.2 ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ //
MBh, 12, 296, 34.2 vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām //
MBh, 12, 297, 22.1 tejasā śakyate prāptum upāyasahacāriṇā /
MBh, 12, 311, 6.2 na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ /
MBh, 12, 312, 12.2 padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām //
MBh, 12, 314, 20.1 na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ /
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 336, 78.2 kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata //
MBh, 12, 348, 2.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini /
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 14, 6.2 na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ //
MBh, 13, 17, 8.2 kastasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava //
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 38, 7.3 pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ //
MBh, 13, 39, 3.1 iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum /
MBh, 13, 39, 11.1 kastāḥ śakto rakṣituṃ syād iti me saṃśayo mahān /
MBh, 13, 40, 13.1 na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃcana /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 40, 36.1 na śakyam asya grahaṇaṃ kartuṃ vipula kenacit /
MBh, 13, 40, 42.1 kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe /
MBh, 13, 40, 43.1 nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ /
MBh, 13, 40, 48.1 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ /
MBh, 13, 41, 6.2 nigṛhītā manuṣyendra na śaśāka viceṣṭitum //
MBh, 13, 41, 10.1 na śaśāka ca sā rājan pratyutthātum aninditā /
MBh, 13, 41, 10.2 vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā //
MBh, 13, 43, 12.1 tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija /
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 43, 21.2 anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ //
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 45, 3.2 tasyārthe 'patyam īheta yena nyāyena śaknuyāt //
MBh, 13, 49, 11.2 putrareto na śakyaṃ hi mithyā kartuṃ narādhipa //
MBh, 13, 49, 17.2 na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau //
MBh, 13, 51, 34.2 guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu //
MBh, 13, 53, 25.2 na śaśāka tato draṣṭum antaraṃ cyavanastadā //
MBh, 13, 53, 45.2 kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ //
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 55, 9.3 na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva //
MBh, 13, 69, 5.2 nāśaknuvan samuddhartuṃ tato jagmur janārdanam //
MBh, 13, 69, 18.2 na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe /
MBh, 13, 82, 40.3 śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa //
MBh, 13, 84, 5.3 devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet //
MBh, 13, 84, 54.2 saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha //
MBh, 13, 84, 56.3 visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā //
MBh, 13, 84, 57.3 na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe //
MBh, 13, 84, 59.1 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara /
MBh, 13, 84, 63.1 śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā /
MBh, 13, 84, 65.2 nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 86, 6.2 ekāpi śaktā taṃ garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 86, 26.2 upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum //
MBh, 13, 95, 28.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 32.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 34.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 36.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 38.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 40.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 42.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 44.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 102, 16.2 katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune /
MBh, 13, 103, 24.2 na sa śakto 'bhaviṣyad vai pātane tasya tejasā //
MBh, 13, 103, 32.1 na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit /
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 105, 53.2 na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune //
MBh, 13, 118, 12.1 soḍhum asmadvidhenaiṣa na śakyaḥ kīṭayoninā /
MBh, 13, 125, 23.2 anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 128, 23.2 śakyo dharmam avindadbhir dharmajña vada me prabho //
MBh, 13, 131, 3.2 pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum //
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 145, 25.1 nāśakat tāni maghavā bhettuṃ sarvāyudhair api /
MBh, 13, 145, 41.2 na hi śakyā guṇā vaktum api varṣaśatair api //
MBh, 13, 154, 30.2 na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ //
MBh, 13, 154, 31.2 na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ //
MBh, 14, 3, 12.2 dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me //
MBh, 14, 4, 8.2 nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ //
MBh, 14, 4, 14.1 na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye /
MBh, 14, 19, 18.1 sa cecchaknotyayaṃ sādhur yoktum ātmānam ātmani /
MBh, 14, 34, 8.1 yāvanta iha śakyeraṃstāvato 'ṃśān prakalpayet /
MBh, 14, 52, 15.3 na cāśakyanta saṃdhātuṃ te 'dharmarucayo mayā //
MBh, 14, 52, 20.1 yasmācchaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ /
MBh, 14, 52, 22.1 tvayā hi śaktena satā mithyācāreṇa mādhava /
MBh, 14, 52, 24.2 na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān //
MBh, 14, 55, 13.2 na hi tān aśrupātān vai śaktā dhārayituṃ mahī //
MBh, 14, 57, 31.1 yadā sa nāśakat tasya niścayaṃ kartum anyathā /
MBh, 14, 60, 18.2 na sa śakyeta saṃgrāme nihantum api vajriṇā //
MBh, 14, 71, 15.2 śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ //
MBh, 14, 80, 14.2 na śaknomyātmanātmānam ahaṃ dhārayituṃ śubhe //
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 15, 7, 3.2 yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum //
MBh, 15, 24, 10.2 śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm //
MBh, 15, 29, 10.1 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā /
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 16, 6, 7.2 hīnāḥ kṛṣṇena putraiśca nāśakat so 'bhivīkṣitum //
MBh, 16, 8, 2.2 vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściram iha prabho //
MBh, 16, 8, 55.2 na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam //
MBh, 16, 9, 17.1 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe /
MBh, 16, 9, 26.2 upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum //
MBh, 17, 1, 24.1 na cainam aśakat kaścinnivartasveti bhāṣitum /
MBh, 18, 3, 30.2 na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ //