Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.36 janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm /
MBh, 1, 1, 88.2 maṇikāñcanaratnāni gohastyaśvadhanāni ca /
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 206.1 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 2, 48.3 kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ //
MBh, 1, 2, 132.2 pratyāhṛtaṃ godhanaṃ ca vikrameṇa kirīṭinā /
MBh, 1, 2, 132.3 godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ /
MBh, 1, 2, 132.4 anantaraṃ ca kurubhistasya gograhaṇaṃ kṛtam //
MBh, 1, 2, 203.3 mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca /
MBh, 1, 2, 242.7 yo gośataṃ kanakaśṛṅgamayaṃ dadāti /
MBh, 1, 3, 32.2 vatsopamanyo rakṣasveti //
MBh, 1, 3, 33.1 sa upādhyāyavacanād arakṣad gāḥ /
MBh, 1, 3, 33.2 sa cāhani rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 37.1 sa tathety uktvā punar arakṣad gāḥ /
MBh, 1, 3, 42.1 sa tathety uktvā arakṣat /
MBh, 1, 3, 44.2 bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti //
MBh, 1, 3, 46.1 sa tatheti pratijñāya rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā arakṣat /
MBh, 1, 3, 62.2 tāvat suvṛttāv anamanta māyayā sattamā aruṇā udāvahan //
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 1, 3, 66.2 bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya //
MBh, 1, 3, 70.2 sadyo jāto mātaram atti garbhas tāvaśvinau muñcatho jīvase gāḥ //
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 19, 11.1 gāṃ vindatā bhagavatā govindenāmitaujasā /
MBh, 1, 25, 3.5 gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃśca kaṭakāṃstathā /
MBh, 1, 25, 26.4 pūrṇakumbho dvijā gāvo yaccānyat kiṃcid uttamam /
MBh, 1, 36, 15.1 gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam /
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 51, 19.1 suvarṇaṃ rajataṃ gāśca yaccānyan manyase vibho /
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 53, 6.2 yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ //
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 54, 14.2 gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā //
MBh, 1, 56, 26.15 brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate /
MBh, 1, 57, 11.2 yuñjate dhuri no gāśca kṛśāḥ saṃdhukṣayanti ca //
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 19.1 kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha /
MBh, 1, 58, 19.2 na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan //
MBh, 1, 58, 23.1 kāle gāvaḥ prasūyante nāryaśca bharatarṣabha /
MBh, 1, 58, 28.1 goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca /
MBh, 1, 59, 50.1 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā /
MBh, 1, 59, 52.2 gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām //
MBh, 1, 60, 65.4 rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ //
MBh, 1, 68, 56.1 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 69, 48.2 śrīmān govitataṃ nāma vājimedham avāpa saḥ /
MBh, 1, 71, 23.3 tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat //
MBh, 1, 71, 26.1  rakṣantaṃ vane dṛṣṭvā rahasyekam amarṣitāḥ /
MBh, 1, 71, 27.1 tato gāvo nivṛttāstā agopāḥ svaṃ niveśanam /
MBh, 1, 71, 27.2 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MBh, 1, 71, 28.2 agopāścāgatā gāvaḥ kacastāta na dṛśyate //
MBh, 1, 71, 31.8 gāvaśca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ /
MBh, 1, 71, 33.5 sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ //
MBh, 1, 75, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 79, 18.6 bastānāṃ ca gavāṃ caiva śibikāyāstathaiva ca //
MBh, 1, 79, 23.24 uṣṭrāṇāṃ ca gavāṃ caiva śibikāyāstathaiva ca /
MBh, 1, 86, 17.1 āsyena tu yadāhāraṃ govan mṛgayate muniḥ /
MBh, 1, 88, 23.2 gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni //
MBh, 1, 88, 23.2 gobhiḥ suvarṇena dhanaiśca mukhyais tatrāsan gāḥ śatam arbudāni //
MBh, 1, 89, 55.19 dāsīdāsaṃ dhanaṃ dhānyaṃ savatsā gāḥ payasvinīḥ /
MBh, 1, 92, 24.10 ratnair uccāvacair gobhir grāmair aśvair dhanair api /
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 1, 93, 9.2 tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ //
MBh, 1, 93, 10.2 cacāra ramye dharmye ca gaur apetabhayā tadā //
MBh, 1, 93, 13.2 sā carantī vane tasmin gāṃ dadarśa sumadhyamā /
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 93, 23.1 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām /
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 93, 27.3 hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ //
MBh, 1, 93, 28.2 na cāpaśyata gāṃ tatra savatsāṃ kānanottame //
MBh, 1, 93, 29.2 nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ //
MBh, 1, 93, 31.1 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim /
MBh, 1, 96, 9.1 prayacchantyapare kanyāṃ mithunena gavām api /
MBh, 1, 98, 17.4 godharmaṃ saurabheyācca so 'dhītya nikhilaṃ muniḥ /
MBh, 1, 105, 17.2 goratnānyaśvaratnāni ratharatnāni kuñjarān //
MBh, 1, 105, 24.2 hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ /
MBh, 1, 113, 14.2 yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ /
MBh, 1, 115, 28.21 gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata /
MBh, 1, 122, 31.9 gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān /
MBh, 1, 124, 32.2 ceratur nirmalagadau samadāviva govṛṣau //
MBh, 1, 126, 35.5 gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām /
MBh, 1, 150, 26.7 gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet /
MBh, 1, 155, 11.3 upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam //
MBh, 1, 155, 21.1 ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho /
MBh, 1, 155, 29.2 tat karma kuru me yāja nirvapāmyarbudaṃ gavām //
MBh, 1, 157, 16.34 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ /
MBh, 1, 165, 16.1 arbudena gavāṃ brahman mama rājyena vā punaḥ /
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 1, 165, 19.2 svadharmaṃ na prahāsyāmi nayiṣye te balena gām /
MBh, 1, 165, 20.5 agnihotrī ca gauḥ patnī prajāraṇir anuttamā //
MBh, 1, 165, 21.3 haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām /
MBh, 1, 165, 26.1 gaur uvāca /
MBh, 1, 165, 29.1 gaur uvāca /
MBh, 1, 165, 32.1 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā /
MBh, 1, 165, 39.3 sā gaustat sakalaṃ sainyaṃ kālayāmāsa dūrataḥ //
MBh, 1, 175, 14.2 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ //
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 1, 190, 12.2 viprāṃstu saṃtarpya yudhiṣṭhiro 'nnair gobhiśca ratnair vividhair apūrvaiḥ /
MBh, 1, 199, 11.13 haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni /
MBh, 1, 199, 25.15 puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām /
MBh, 1, 199, 35.17 godhanaiśca samākīrṇaṃ sasyavṛddhistadābhavat /
MBh, 1, 199, 46.13 mattavāraṇasampūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ /
MBh, 1, 205, 5.2 kasyacit taskarāḥ kecij jahrur nṛpasattama //
MBh, 1, 205, 7.1 hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ /
MBh, 1, 205, 22.2 tatastad godhanaṃ pārtho dattvā tasmai dvijātaye /
MBh, 1, 207, 3.1 pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca /
MBh, 1, 213, 20.12 gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ /
MBh, 1, 213, 41.5 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca //
MBh, 1, 213, 62.2 ayutaṃ dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 2, 4, 4.1 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ /
MBh, 2, 5, 5.2 gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca /
MBh, 2, 5, 106.1 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca /
MBh, 2, 9, 24.5 putrapautraiḥ parivṛto gonāmnā puṣkareṇa ca //
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 2, 18, 30.1 te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam /
MBh, 2, 19, 25.2 govāsam iva vīkṣantaḥ siṃhā haimavatā yathā //
MBh, 2, 29, 4.1 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat /
MBh, 2, 30, 51.1 gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata /
MBh, 2, 38, 13.1 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca /
MBh, 2, 38, 15.3 goghnaḥ strīghnaśca san bhīṣma kathaṃ saṃstavam arhati //
MBh, 2, 45, 20.1 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ /
MBh, 2, 47, 11.1 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu /
MBh, 2, 49, 3.2 āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ //
MBh, 2, 56, 3.2 viṣāṇaṃ gaur iva madāt svayam ārujate balāt //
MBh, 2, 67, 18.2 gavāśvaṃ bahudhenūkam aparyantam ajāvikam /
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 3, 10, 7.2 gavāṃ mātā purā tāta tām indro 'nvakṛpāyata //
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 31, 25.1 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ /
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 34, 76.1 brāhmaṇebhyo dadad grāmān gāśca rājan sahasraśaḥ /
MBh, 3, 36, 7.2 ayātayitvā vairāṇi so 'vasīdati gaur iva //
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 62, 9.1 gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam /
MBh, 3, 65, 3.2 gavāṃ sahasraṃ dāsyāmi yo vas tāvānayiṣyati /
MBh, 3, 65, 4.2 jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam //
MBh, 3, 66, 25.1 atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ /
MBh, 3, 80, 39.2 adattvā kāñcanaṃ gāś ca daridro nāma jāyate //
MBh, 3, 80, 70.1 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet /
MBh, 3, 80, 75.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 80, 79.2 gosahasraphalaṃ prāpya svargaloke mahīyate /
MBh, 3, 80, 82.1 varadāne naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 80, 101.2 gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat //
MBh, 3, 80, 102.2 pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet //
MBh, 3, 80, 107.1 gavāṃ śatasahasreṇa rājasūyaśatena ca /
MBh, 3, 80, 119.2 śivodbhede naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 80, 122.2 gosahasraphalaṃ caiva prāpnuyād bharatarṣabha //
MBh, 3, 80, 133.2 sattrāvasānam āsādya gosahasraphalaṃ labhet //
MBh, 3, 81, 7.2 yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet //
MBh, 3, 81, 11.1 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet /
MBh, 3, 81, 13.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 81, 17.1 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 40.2 tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet //
MBh, 3, 81, 74.2 gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 78.2 manojave naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 81, 79.3 sa devyā samanujñāto gosahasraphalaṃ labhet //
MBh, 3, 81, 82.2 abhigamya sthalīṃ tasya gosahasraphalaṃ labhet //
MBh, 3, 81, 86.1 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 90.2 snātvā naravaraśreṣṭha gosahasraphalaṃ labhet //
MBh, 3, 81, 94.1 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 129.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 81, 135.3 phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ //
MBh, 3, 81, 137.1 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 82, 27.2 uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet //
MBh, 3, 82, 36.2 gosahasram avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 37.3 gosahasraphalaṃ vindet kulaṃ caiva samuddharet //
MBh, 3, 82, 67.3 gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha //
MBh, 3, 82, 68.3 gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ //
MBh, 3, 82, 91.1 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet /
MBh, 3, 82, 114.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 82, 142.2 daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet //
MBh, 3, 83, 7.2 gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ //
MBh, 3, 83, 12.2 gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet //
MBh, 3, 83, 15.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 20.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 31.2 varadāsaṃgame snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 32.2 gosahasraphalaṃ vindet svargalokaṃ ca gacchati //
MBh, 3, 83, 36.1 sarvadevahrade snātvā gosahasraphalaṃ labhet /
MBh, 3, 83, 37.2 pitṛdevārcanarato gosahasraphalaṃ labhet //
MBh, 3, 83, 38.2 gosahasraphalaṃ tatra snātamātrasya bhārata //
MBh, 3, 83, 53.2 tatra devahrade snātvā gosahasraphalaṃ labhet //
MBh, 3, 83, 58.2 koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet //
MBh, 3, 90, 4.1 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ /
MBh, 3, 93, 2.2 kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata //
MBh, 3, 93, 3.2 kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ //
MBh, 3, 97, 12.2 gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura /
MBh, 3, 113, 11.2 krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca //
MBh, 3, 116, 22.2 gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat //
MBh, 3, 118, 7.1 tataḥ sahasrāṇi gavāṃ pradāya tīrtheṣu teṣvambudharottamasya /
MBh, 3, 118, 7.2 hṛṣṭaḥ saha bhrātṛbhir arjunasya saṃkīrtayāmāsa gavāṃ pradānam //
MBh, 3, 121, 11.1 hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā /
MBh, 3, 126, 38.1 tena padmasahasrāṇi gavāṃ daśa mahātmanā /
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā /
MBh, 3, 134, 10.3 diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā //
MBh, 3, 146, 61.2 udgāram iva gaur nardam utsasarja samantataḥ //
MBh, 3, 155, 9.2 kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi //
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 170, 42.3 ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām //
MBh, 3, 178, 13.2 gavādibhyas tathāśvebhyo devatvam api dṛśyate //
MBh, 3, 183, 9.2 gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam //
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 186, 37.1 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa /
MBh, 3, 188, 21.2 goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 84.2 vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati //
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 196, 4.1 pitā mātā ca bhagavan gāva eva ca sattama /
MBh, 3, 211, 7.1 praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ /
MBh, 3, 218, 22.3 gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām //
MBh, 3, 218, 26.2 arcayāmāsa suprīto bhagavān govṛṣadhvajaḥ //
MBh, 3, 219, 33.1 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa /
MBh, 3, 228, 2.2 samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat //
MBh, 3, 228, 6.2 mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam /
MBh, 3, 229, 4.1 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 229, 5.2 bālavatsāś ca yā gāvaḥ kālayāmāsa tā api //
MBh, 3, 258, 12.2 tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ //
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 3, 294, 6.2 avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam /
MBh, 3, 297, 38.3 gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ //
MBh, 3, 297, 62.2 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam /
MBh, 4, 1, 2.52 nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ /
MBh, 4, 1, 22.3 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ /
MBh, 4, 2, 7.1 ārāliko govikartā sūpakartā niyodhakaḥ /
MBh, 4, 2, 13.1 āyudhānāṃ varo vajraḥ kakudmī ca gavāṃ varaḥ /
MBh, 4, 2, 18.4 dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ //
MBh, 4, 2, 20.22 āyudhānāṃ varo vajraḥ kakudmāṃśca gavāṃ varaḥ /
MBh, 4, 3, 6.3 pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām //
MBh, 4, 3, 7.6 gāvaḥ susukhitā rājannirudvignā nirāmayāḥ /
MBh, 4, 3, 8.1 ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā /
MBh, 4, 3, 9.1 lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam /
MBh, 4, 5, 4.4 gavāḍhyam arthasampannaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 4, 9, 8.3 tasyāṣṭaśatasāhasrā gavāṃ vargāḥ śataṃ śatāḥ //
MBh, 4, 9, 12.1 kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit /
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 18, 26.2 goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam //
MBh, 4, 18, 26.2 goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam //
MBh, 4, 18, 30.1 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam /
MBh, 4, 27, 18.1 gāvaśca bahulāstatra na kṛśā na ca durduhāḥ /
MBh, 4, 29, 10.1 athavā gosahasrāṇi bahūni ca śubhāni ca /
MBh, 4, 29, 11.2 gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ //
MBh, 4, 29, 19.2 ādāsyāmo hi gāstasya vividhāni vasūni ca //
MBh, 4, 29, 26.1 gavāṃ śatasahasrāṇi śrīmanti guṇavanti ca /
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 4, 29, 28.2 aṣṭamyāṃ tānyagṛhṇanta gokulāni sahasraśaḥ //
MBh, 4, 30, 3.2 suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu //
MBh, 4, 30, 7.2 gavāṃ śatasahasrāṇi trigartāḥ kālayanti te /
MBh, 4, 30, 29.2 samprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam //
MBh, 4, 31, 2.2 anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ //
MBh, 4, 31, 19.2 anyonyam abhigarjantau goṣṭhe govṛṣabhāviva //
MBh, 4, 32, 34.1 nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ /
MBh, 4, 32, 44.1 ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā /
MBh, 4, 33, 4.2 ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā //
MBh, 4, 33, 5.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 33, 7.1 gavādhyakṣastu saṃtrasto ratham āsthāya satvaraḥ /
MBh, 4, 33, 10.1 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te /
MBh, 4, 33, 10.2 tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam //
MBh, 4, 34, 1.2 adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam /
MBh, 4, 34, 8.1 śūnyam āsādya kuravaḥ prayāntyādāya godhanam /
MBh, 4, 34, 17.2 jitvā gāśca samādāya dhruvam āgamanaṃ bhavet //
MBh, 4, 35, 3.1 gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe /
MBh, 4, 35, 6.2 purā dūrataraṃ gāvo hriyante kurubhir hi naḥ //
MBh, 4, 35, 12.2 kurubhir yotsyamānasya godhanāni parīpsataḥ //
MBh, 4, 36, 2.2 gāścaiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram //
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 37, 8.2 vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam //
MBh, 4, 41, 23.3 gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 42, 10.2 prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat //
MBh, 4, 42, 12.1 te vā gāvo na paśyanti yadi vā syuḥ parājitāḥ /
MBh, 4, 42, 18.1 ācchinne godhane 'smākam api devena vajriṇā /
MBh, 4, 42, 31.1 gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram /
MBh, 4, 45, 1.2 na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ /
MBh, 4, 45, 26.2 matsyo hyasmābhir āyodhyo yadyāgacched gavāṃ padam //
MBh, 4, 47, 16.4 tato 'paraścaturbhāgo gāḥ samādāya gacchatu //
MBh, 4, 48, 11.1 rājānaṃ nātra paśyāmi gāḥ samādāya gacchati /
MBh, 4, 48, 12.3 taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ //
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā /
MBh, 4, 48, 23.2 gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām //
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 4, 49, 2.1 goṣu prayātāsu javena matsyān kirīṭinaṃ kṛtakāryaṃ ca matvā /
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 4, 62, 1.2 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ /
MBh, 4, 63, 2.1 jitvā trigartān saṃgrāme gāścaivādāya kevalāḥ /
MBh, 4, 63, 6.2 antaḥpuracarāścaiva kurubhir godhanaṃ hṛtam //
MBh, 4, 63, 15.2 bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ //
MBh, 4, 63, 19.1 sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 20.2 diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 32.2 striyo gāvo hiraṇyaṃ ca yaccānyad vasu kiṃcana /
MBh, 4, 64, 19.2 na mayā nirjitā gāvo na mayā nirjitāḥ pare /
MBh, 4, 64, 21.1 tena tā nirjitā gāvastena te kuravo jitāḥ /
MBh, 4, 64, 31.2 yena me tvaṃ ca gāvaśca rakṣitā devasūnunā //
MBh, 4, 66, 14.1 anena vijitā gāvo jitāśca kuravo yudhi /
MBh, 4, 66, 18.3 mokṣito bhīmasenena gāvaśca vijitāstathā //
MBh, 4, 67, 36.1 gosahasrāṇi ratnāni vastrāṇi vividhāni ca /
MBh, 5, 4, 5.1 gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret /
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 17, 4.3 pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me //
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 34, 32.1 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ /
MBh, 5, 34, 33.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 5, 34, 38.2 abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ //
MBh, 5, 35, 19.3 brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā //
MBh, 5, 35, 25.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
MBh, 5, 36, 28.1 kulāni samupetāni gobhiḥ puruṣato 'śvataḥ /
MBh, 5, 36, 56.1 saṃbhāvyaṃ goṣu sampannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ /
MBh, 5, 36, 59.1 brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca /
MBh, 5, 36, 64.1 avadhyā brāhmaṇā gāvaḥ striyo bālāśca jñātayaḥ /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 47, 7.3 yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca //
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 48, 38.2 pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā //
MBh, 5, 62, 5.2 brāhmaṇāṃstarpayiṣyāmi gobhir aśvair dhanena ca //
MBh, 5, 63, 14.2 utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata //
MBh, 5, 68, 13.2 śāśvatatvād anantaśca govindo vedanād gavām //
MBh, 5, 70, 70.2 tacchunām iva gopāde paṇḍitair upalakṣitam //
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 89, 9.1 tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane /
MBh, 5, 92, 10.2 dadau hiraṇyaṃ vāsāṃsi gāścāśvāṃśca paraṃtapaḥ //
MBh, 5, 96, 13.2 ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ //
MBh, 5, 100, 1.3 yatrāste surabhir mātā gavām amṛtasaṃbhavā //
MBh, 5, 122, 26.2 parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata //
MBh, 5, 128, 45.2 govardhano dhāritaśca gavārthe bharatarṣabha //
MBh, 5, 141, 20.1 udapānāśca nardanti yathā govṛṣabhāstathā /
MBh, 5, 149, 57.1 dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ /
MBh, 5, 153, 32.2 vācayitvā dvijaśreṣṭhānniṣkair gobhiśca bhūriśaḥ //
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 181, 15.3 gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam //
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 5, 193, 28.2 hastino 'śvāṃśca gāścaiva dāsyo bahuśatāstathā /
MBh, 6, 3, 1.2 kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ /
MBh, 6, 3, 6.1 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate /
MBh, 6, 3, 19.2 tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣarantyuta //
MBh, 6, 5, 14.1 gaur ajo manujo meṣo vājyaśvataragardabhāḥ /
MBh, 6, 14, 10.2 pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ //
MBh, 6, 15, 49.2 agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama //
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, BhaGī 5, 18.1 vidyāvinayasampanne brāhmaṇe gavi hastini /
MBh, 6, BhaGī 15, 13.1 gāmāviśya ca bhūtāni dhārayāmyahamojasā /
MBh, 6, 41, 104.2 śaṅkhāṃśca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ //
MBh, 6, 42, 8.2 bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā //
MBh, 6, 45, 58.2 trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva //
MBh, 6, 55, 60.2 govṛṣāviva nardantau viṣāṇollikhitāṅkitau //
MBh, 6, 55, 87.1 saṃkampayan gāṃ caraṇair mahātmā vegena kṛṣṇaḥ prasasāra bhīṣmam /
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 6, 99, 3.2 dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva //
MBh, 6, 102, 49.2 govṛṣāviva saṃrabdhau viṣāṇollikhitāṅkitau //
MBh, 6, 102, 76.1 trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva /
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 6, 113, 7.1 yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati /
MBh, 6, 114, 60.1 kṛntanti mama gātrāṇi māghamāse gavām iva /
MBh, 6, 116, 26.2 samprāvepanta kuravo gāvaḥ śītārditā iva //
MBh, 6, 116, 32.2 sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām //
MBh, 7, 7, 17.2 prākampanta raṇe yodhā gāvaḥ śītārditā iva //
MBh, 7, 9, 62.2 tāvatīr dadau vīra uśīnarasuto 'dhvare //
MBh, 7, 10, 4.1 dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam /
MBh, 7, 16, 26.2 gāśca vāsāṃsi ca punaḥ samābhāṣya parasparam //
MBh, 7, 16, 31.1 agāradāhināṃ ye ca ye ca gāṃ nighnatām api /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 49, 4.2 bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī //
MBh, 7, 51, 27.2 brahmaghnānāṃ ca ye lokā ye ca goghātinām api //
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 7, 55, 23.1 gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ /
MBh, 7, 58, 18.1 tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ /
MBh, 7, 68, 42.1 goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ /
MBh, 7, 80, 14.2 govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ //
MBh, 7, 80, 15.1 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ /
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 87, 36.1 santi goyonayaścātra santi vānarayonayaḥ /
MBh, 7, 96, 6.2 tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ //
MBh, 7, 96, 26.3 babhrāma tatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 101, 47.2 samakampanta pāñcālā gāvaḥ śītārditā iva //
MBh, 7, 101, 73.1 śataśaḥ śerate bhūmau nikṛttā govṛṣā iva /
MBh, 7, 103, 14.1 yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā /
MBh, 7, 103, 21.2 ajayat sarvasainyāni śārdūla iva govṛṣān //
MBh, 7, 103, 27.2 abhyayātāṃ mahārāja nardantau govṛṣāviva //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 122, 83.1 karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ /
MBh, 7, 130, 6.2 śiśire kampamānā vai kṛśā gāva ivābhibho //
MBh, 7, 134, 25.2 babhramustatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 135, 11.2 siṃhenevārditā gāvo vidraviṣyanti sarvataḥ //
MBh, 7, 148, 42.2 kālyamānā yathā gāvaḥ pālena raṇamūrdhani //
MBh, 7, 152, 17.2 alāyudhena samare siṃheneva gavāṃ patim //
MBh, 7, 167, 28.1 yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam /
MBh, 7, 172, 18.1 pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ /
MBh, 8, 1, 12.1 niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ /
MBh, 8, 17, 58.2 āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ //
MBh, 8, 24, 50.2 gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ //
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
MBh, 8, 30, 15.1 dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha /
MBh, 8, 47, 9.2 sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva //
MBh, 8, 53, 10.2 tasyottamāṅgaṃ nipapāta bhūmau ninādayad gāṃ ninadena khaṃ ca //
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 60, 5.2 sa syandanād gām apatad gatāsuḥ paraśvadhaiḥ śāla ivāvarugṇaḥ //
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 62, 24.2 te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā //
MBh, 8, 62, 51.2 suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ //
MBh, 8, 65, 38.2 vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ //
MBh, 8, 68, 5.2 niśamya karṇaṃ kuravaḥ pradudruvur hatarṣabhā gāva ivākulākulāḥ //
MBh, 9, 10, 10.1 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām /
MBh, 9, 10, 28.2 so 'bhyavidhyanmahātmānaṃ vegenābhyapatacca gām //
MBh, 9, 15, 59.1 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām /
MBh, 9, 16, 49.2 viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī //
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 31, 48.1 sa meghaninado harṣānnadann iva ca govṛṣaḥ /
MBh, 9, 34, 19.3 gokharoṣṭraprayuktaiśca yānaiśca bahubhir vṛtaḥ //
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 9, 35, 22.2 anyāstrito bahutarā gāvaḥ samupalapsyate //
MBh, 9, 35, 23.1 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe /
MBh, 9, 36, 12.2 ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā //
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 9, 40, 8.1 yadṛcchayā mṛtā dṛṣṭvā gāstadā nṛpasattama /
MBh, 9, 43, 27.1 śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā /
MBh, 9, 44, 79.2 gokharoṣṭramukhāścānye vṛṣadaṃśamukhāstathā //
MBh, 9, 49, 40.1 āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām /
MBh, 9, 55, 6.2 sa meghaninado harṣād vinadann iva govṛṣaḥ /
MBh, 9, 58, 4.1 gaur gaur iti purā manda draupadīm ekavāsasam /
MBh, 9, 58, 4.1 gaur gaur iti purā manda draupadīm ekavāsasam /
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 9, 58, 7.2 tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti //
MBh, 9, 58, 7.2 tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti //
MBh, 10, 6, 21.1 gobrāhmaṇanṛpastrīṣu sakhyur mātur gurostathā /
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 11, 18, 26.2 utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva //
MBh, 11, 26, 5.1 tapo'rthīyaṃ brāhmaṇī dhatta garbhaṃ gaur voḍhāraṃ dhāvitāraṃ turaṃgī /
MBh, 12, 2, 26.1 yatheyaṃ gaur hatā mūḍha pramattena tvayā mama /
MBh, 12, 2, 27.2 gobhir dhanaiśca ratnaiśca sa cainaṃ punar abravīt //
MBh, 12, 7, 11.2 na gavāśvena sarveṇa te tyājyā ya ime hatāḥ //
MBh, 12, 11, 11.2 catuṣpadāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam /
MBh, 12, 12, 28.1 aśvān gāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ /
MBh, 12, 15, 37.1 na brahmacāryadhīyīta kalyāṇī gaur na duhyate /
MBh, 12, 21, 18.2 gobrāhmaṇārthaṃ yuddhena samprāptā gatim uttamām //
MBh, 12, 29, 30.2 gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat //
MBh, 12, 29, 37.2 tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare //
MBh, 12, 29, 52.2 sarvā droṇadughā gāvo rāme rājyaṃ praśāsati //
MBh, 12, 29, 60.2 gavāṃ sahasram aśve 'śve sahasraṃ gavyajāvikam //
MBh, 12, 29, 60.2 gavāṃ sahasram aśve 'śve sahasraṃ gavyajāvikam //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 29, 101.2 aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam //
MBh, 12, 29, 108.1 śataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca /
MBh, 12, 29, 111.2 tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ //
MBh, 12, 29, 119.2 ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ //
MBh, 12, 29, 132.2 sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ //
MBh, 12, 35, 31.3 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ //
MBh, 12, 36, 8.1 gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan /
MBh, 12, 36, 10.1 gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye /
MBh, 12, 37, 20.1 eḍakāśvakharoṣṭrīṇāṃ sūtikānāṃ gavām api /
MBh, 12, 37, 40.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
MBh, 12, 37, 40.1 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
MBh, 12, 38, 32.2 yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ //
MBh, 12, 39, 18.2 gobhir vastraiśca rājendra vividhaiśca kimicchakaiḥ //
MBh, 12, 42, 2.2 sarvakāmaguṇopetam annaṃ gāśca dhanāni ca /
MBh, 12, 42, 5.2 dhanaiśca vastrai ratnaiśca gobhiśca samatarpayat //
MBh, 12, 45, 7.1 purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ /
MBh, 12, 49, 70.2 vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune //
MBh, 12, 50, 3.1 gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ /
MBh, 12, 53, 8.2 gavāṃ sahasreṇaikaikaṃ vācayāmāsa mādhavaḥ //
MBh, 12, 53, 22.2 gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā //
MBh, 12, 67, 9.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 12, 78, 28.1 gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama /
MBh, 12, 78, 30.1 yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāśca kekaya /
MBh, 12, 88, 33.1 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam /
MBh, 12, 92, 10.1 hastino 'śvāśca gāvaścāpyuṣṭrāśvataragardabhāḥ /
MBh, 12, 92, 20.2 na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva //
MBh, 12, 96, 17.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 12, 112, 14.1 āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame /
MBh, 12, 120, 30.1 nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan /
MBh, 12, 120, 31.2 ahanyahani saṃduhyānmahīṃ gām iva buddhimān //
MBh, 12, 122, 8.1 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat /
MBh, 12, 133, 14.2 nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ //
MBh, 12, 138, 56.2 apārthakam anāyuṣyaṃ goviṣāṇasya bhakṣaṇam /
MBh, 12, 139, 22.2 go'jāvimahiṣair hīnā parasparaharāharā //
MBh, 12, 139, 78.2 pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi /
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 145, 18.2 goghneṣvapi bhaved asminniṣkṛtiḥ pāpakarmaṇaḥ /
MBh, 12, 149, 32.1 dhanaṃ gāśca suvarṇaṃ ca maṇiratnam athāpi ca /
MBh, 12, 149, 44.2 krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva //
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 159, 31.1 gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca /
MBh, 12, 159, 51.3 ṛṣabhaikasahasraṃ dattvā śubham avāpnuyāt //
MBh, 12, 159, 52.1 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ /
MBh, 12, 159, 52.2 śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāśca gāḥ //
MBh, 12, 159, 66.1 amānuṣīṣu govarjam anāvṛṣṭir na duṣyati /
MBh, 12, 159, 69.3 anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate //
MBh, 12, 171, 5.2 kenacid dhanaśeṣeṇa krītavān damyagoyugam //
MBh, 12, 173, 15.1 adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca /
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 179, 11.2 yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati //
MBh, 12, 179, 12.1 gauśca pratigrahītā ca dātā caiva samaṃ yadā /
MBh, 12, 181, 12.1 goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ /
MBh, 12, 186, 3.2 rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ //
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 186, 20.2 bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām //
MBh, 12, 192, 87.2 dhārayāmi naravyāghra vikṛtasyeha goḥ phalam /
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 12, 199, 3.1 tadvad goṣu manuṣyeṣu tadvaddhastimṛgādiṣu /
MBh, 12, 200, 8.2 vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat //
MBh, 12, 200, 25.2 gāśca kiṃpuruṣānmatsyān audbhidāṃśca vanaspatīn //
MBh, 12, 216, 8.1 uṣṭreṣu yadi vā goṣu khareṣvaśveṣu vā punaḥ /
MBh, 12, 216, 21.2 yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa //
MBh, 12, 220, 46.2 gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati //
MBh, 12, 226, 23.1 ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān /
MBh, 12, 226, 36.1 dattvā śatasahasraṃ tu gavāṃ rājā prasenajit /
MBh, 12, 230, 16.2 gavāṃ bhūmeśca ye cāpām oṣadhīnāṃ ca ye rasāḥ //
MBh, 12, 231, 19.1 vidyābhijanasampanne brāhmaṇe gavi hastini /
MBh, 12, 236, 6.2 tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ //
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 12, 254, 45.1 aghnyā iti gavāṃ nāma ka enān hantum arhati /
MBh, 12, 254, 46.2 gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim /
MBh, 12, 255, 31.2 yastathābhāvitātmā syāt sa gām ālabdhum arhati //
MBh, 12, 255, 37.4 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham //
MBh, 12, 257, 2.1 chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam /
MBh, 12, 257, 2.2 gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ //
MBh, 12, 257, 3.1 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam /
MBh, 12, 260, 5.2 kapilasya gośca saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 260, 6.2 nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam //
MBh, 12, 260, 9.1 tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt /
MBh, 12, 260, 19.1 ajaścāśvaśca meṣaśca gauśca pakṣigaṇāśca ye /
MBh, 12, 260, 27.2 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham /
MBh, 12, 261, 13.2 dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam //
MBh, 12, 268, 7.1 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate /
MBh, 12, 282, 9.1 yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā /
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 12, 287, 5.1 yo dadāti sahasrāṇi gavām aśvaśatāni ca /
MBh, 12, 291, 32.1 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha /
MBh, 12, 292, 17.2 gomūtrabhojanaścaiva śākapuṣpāda eva ca //
MBh, 12, 306, 93.1 gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca /
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 12, 313, 6.2 gāṃ caiva samanujñāya rājānam anumānya ca //
MBh, 12, 329, 41.2 brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat /
MBh, 12, 333, 24.2 gāścaiva dvijamukhyāṃśca pṛthivīṃ mātaraṃ tathā /
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 7, 17.1 gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ /
MBh, 13, 8, 27.1 daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet /
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 14, 22.1 manvantarāṇi gāvaśca candramāḥ savitā hariḥ /
MBh, 13, 14, 157.2 grāmyāṇāṃ govṛṣaścāsi bhagavāṃl lokapūjitaḥ //
MBh, 13, 17, 70.1 mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ /
MBh, 13, 17, 112.1 gopālir gopatir grāmo gocarmavasano haraḥ /
MBh, 13, 17, 136.2 carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ //
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ /
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 23, 39.1 gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet /
MBh, 13, 24, 73.1 brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira /
MBh, 13, 24, 95.1 suvarṇasya ca dātāro gavāṃ ca bharatarṣabha /
MBh, 13, 25, 7.1 gokulasya tṛṣārtasya jalārthe vasudhādhipa /
MBh, 13, 27, 28.2 gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ //
MBh, 13, 27, 37.2 gavāṃ nirhāranirmuktād yāvakāt tad viśiṣyate //
MBh, 13, 27, 58.2 gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 32, 10.2 sasyaṃ dhanaṃ kṣitiṃ gāśca tānnamasyāmi yādava //
MBh, 13, 32, 27.1 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca /
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
MBh, 13, 48, 33.1 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ /
MBh, 13, 50, 1.3 mahābhāgyaṃ gavāṃ caiva tanme brūhi pitāmaha //
MBh, 13, 51, 22.2 gāvaśca pṛthivīpāla gaur mūlyaṃ parikalpyatām //
MBh, 13, 51, 22.2 gāvaśca pṛthivīpāla gaur mūlyaṃ parikalpyatām //
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 13, 51, 26.3 gobhistulyaṃ na paśyāmi dhanaṃ kiṃcid ihācyuta //
MBh, 13, 51, 27.2 gavāṃ praśasyate vīra sarvapāpaharaṃ śivam //
MBh, 13, 51, 28.1 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate /
MBh, 13, 51, 28.1 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate /
MBh, 13, 51, 28.2 annam eva sadā gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 51, 29.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 51, 29.2 gāvo yajñapraṇetryo vai tathā yajñasya tā mukham //
MBh, 13, 51, 31.1 tejasā vapuṣā caiva gāvo vahnisamā bhuvi /
MBh, 13, 51, 31.2 gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ //
MBh, 13, 51, 32.1 niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam /
MBh, 13, 51, 33.1 gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ /
MBh, 13, 51, 33.1 gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ /
MBh, 13, 51, 33.2 gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam //
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 51, 37.2 anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām //
MBh, 13, 51, 48.1 mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam /
MBh, 13, 52, 17.1 yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata /
MBh, 13, 52, 20.2 na ca na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 57, 13.1 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhustṛṇāśanāt /
MBh, 13, 57, 27.1 suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā /
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 57, 29.1 yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā /
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 58, 5.1 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca /
MBh, 13, 59, 16.2  hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava //
MBh, 13, 61, 27.1 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjantyuta /
MBh, 13, 61, 52.1 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan /
MBh, 13, 61, 63.2 taṃ janāḥ kathayantīha yāvad dharati gaur iyam //
MBh, 13, 61, 78.2 gośvavāhanasampūrṇāṃ bāhuvīryasamārjitām //
MBh, 13, 63, 29.1 goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ /
MBh, 13, 63, 35.2 gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā //
MBh, 13, 64, 5.2 gāvaḥ pibanti viprāśca sādhavaśca narāḥ sadā //
MBh, 13, 65, 4.3 gopradāne 'nnadāne ca bhūyastad brūhi kaurava //
MBh, 13, 65, 29.1 tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat /
MBh, 13, 65, 35.2 ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha //
MBh, 13, 65, 36.1 gāvo 'dhikāstapasvibhyo yasmāt sarvebhya eva ca /
MBh, 13, 65, 40.2 ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ //
MBh, 13, 65, 41.2 tataścarmaṇvatī rājan gocarmabhyaḥ pravartitā //
MBh, 13, 65, 43.1 gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati /
MBh, 13, 65, 44.1 amṛtaṃ vai gavāṃ kṣīram ityāha tridaśādhipaḥ /
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 65, 48.1 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ /
MBh, 13, 65, 49.2 gojīvine na dātavyā tathā gauḥ puruṣarṣabha //
MBh, 13, 65, 49.2 gojīvine na dātavyā tathā gauḥ puruṣarṣabha //
MBh, 13, 65, 50.1 dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām /
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 65, 52.1 daśagosahasradaḥ samyak śakreṇa saha modate /
MBh, 13, 65, 53.1 ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam /
MBh, 13, 65, 63.2 bhūmidānasya ca phalaṃ godānasya ca kīrtitam //
MBh, 13, 67, 32.1 gāvaḥ suvarṇaṃ ca tathā tilāścaivānuvarṇitāḥ /
MBh, 13, 68, 4.3 sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī //
MBh, 13, 68, 5.2 pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute //
MBh, 13, 68, 6.1 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param /
MBh, 13, 68, 6.3 mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ //
MBh, 13, 68, 7.1 vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ /
MBh, 13, 68, 8.1 pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām /
MBh, 13, 68, 9.1 pracāre vā nipāne vā budho nodvejayeta gāḥ /
MBh, 13, 68, 11.1 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ /
MBh, 13, 68, 13.2 deyāḥ kiṃlakṣaṇā gāvaḥ kāścāpi parivarjayet /
MBh, 13, 68, 14.3 havyakavyavyapetāya na deyā gauḥ kathaṃcana //
MBh, 13, 68, 15.2 dattvā daśagavāṃ dātā lokān āpnotyanuttamān //
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 69, 9.1 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ punaḥ śatānyaṣṭa śatāyutāni /
MBh, 13, 69, 10.2 proṣitasya paribhraṣṭā gaur ekā mama godhane //
MBh, 13, 69, 10.2 proṣitasya paribhraṣṭā gaur ekā mama godhane //
MBh, 13, 69, 11.1 gavāṃ sahasre saṃkhyātā tadā sā paśupair mama /
MBh, 13, 69, 14.1 śatena śatasaṃkhyena gavāṃ vinimayena vai /
MBh, 13, 69, 16.1 kṛśaṃ ca bharate yā gaur mama putram apastanam /
MBh, 13, 69, 17.2 gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti //
MBh, 13, 69, 18.3 saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana //
MBh, 13, 69, 31.2 brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva //
MBh, 13, 69, 33.2 apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira //
MBh, 13, 70, 1.2 dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha /
MBh, 13, 70, 28.2 anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām //
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 70, 30.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 36.3 agomī gopradātṝṇāṃ kathaṃ lokānnigacchati //
MBh, 13, 70, 37.1 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim /
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 37.2 gopradānānukalpaṃ tu gām ṛte santi gopradāḥ //
MBh, 13, 70, 38.1 alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ /
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 48.2 kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ rasair gavāṃ śakṛtā prasnavair vā //
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 70, 51.1 gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke /
MBh, 13, 70, 51.1 gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke /
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa vā sādhuvatsāḥ /
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 70, 53.2 śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti //
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 71, 1.3 māhātmyam api caivoktam uddeśena gavāṃ prabho //
MBh, 13, 71, 4.1 kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho /
MBh, 13, 71, 4.2 tattvataḥ śrotum icchāmi godā yatra viśantyuta //
MBh, 13, 71, 6.3 golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me //
MBh, 13, 71, 7.1 kīdṛśā bhagavaṃllokā gavāṃ tad brūhi me 'nagha /
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena vā tacca śaṃsa me //
MBh, 13, 71, 12.1 kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate /
MBh, 13, 72, 1.2 yo 'yaṃ praśnastvayā pṛṣṭo gopradānādhikāravān /
MBh, 13, 72, 6.1 yad yacca gāvo manasā tasmin vāñchanti vāsava /
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 12.2 īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca //
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 72, 15.2 gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato //
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
MBh, 13, 72, 19.1 pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā /
MBh, 13, 72, 20.2 gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ //
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 72, 22.2 gosahasreṇa samitā tasya dhenur bhavatyuta //
MBh, 13, 72, 23.2 tasyāpi śatatulyā gaur bhavatīti viniścayaḥ //
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 72, 30.1 ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat /
MBh, 13, 72, 30.2 daśa varṣāṇyanantāni govratī go'nukampakaḥ //
MBh, 13, 72, 30.2 daśa varṣāṇyanantāni govratī go'nukampakaḥ //
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 72, 31.3 tāvacchatānāṃ sa gavāṃ phalam āpnoti śāśvatam //
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 33.2 yāvatīḥ sparśayed vai tāvat tu phalam aśnute /
MBh, 13, 72, 34.1 saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati /
MBh, 13, 72, 35.1 alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 72, 39.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 72, 41.2 vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam //
MBh, 13, 72, 44.1 kāntāre brāhmaṇān gāśca yaḥ paritrāti kauśika /
MBh, 13, 72, 46.2 gobhiśca samanujñātaḥ sarvatra sa mahīyate //
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 73, 7.1 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute /
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 73, 14.2 yajñeṣu gopradāneṣu dvayor api samāgame //
MBh, 13, 75, 1.2 vidhiṃ gavāṃ param ahaṃ śrotum icchāmi tattvataḥ /
MBh, 13, 75, 2.2 na godānāt paraṃ kiṃcid vidyate vasudhādhipa /
MBh, 13, 75, 2.3 gaur hi nyāyāgatā dattā sadyastārayate kulam //
MBh, 13, 75, 3.2 tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me //
MBh, 13, 75, 4.1 purā goṣūpanītāsu goṣu saṃdigdhadarśinā /
MBh, 13, 75, 4.1 purā goṣūpanītāsu goṣu saṃdigdhadarśinā /
MBh, 13, 75, 6.2 praviśya ca gavāṃ madhyam imāṃ śrutim udāharet //
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 75, 8.1 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ /
MBh, 13, 75, 11.1 gāvo mamainaḥ praṇudantu sauryās tathā saumyāḥ svargayānāya santu /
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 75, 17.1 evam etān guṇān vṛddhān gavādīnāṃ yathākramam /
MBh, 13, 75, 17.2 gopradātā samāpnoti samastān aṣṭame krame //
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 75, 19.1  vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā //
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 75, 27.1 tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ /
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 75, 28.2 dvijāgryebhyaḥ samprayaccha pratīto gāḥ puṇyā vai prāpya rājyaṃ kurūṇām //
MBh, 13, 75, 29.2 tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne /
MBh, 13, 75, 30.1 iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ /
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca vai /
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 76, 1.3 godāne vistaraṃ dhīmān papraccha vinayānvitaḥ //
MBh, 13, 76, 2.2 gopradāne guṇān samyak punaḥ prabrūhi bhārata /
MBh, 13, 76, 3.2 samyag āha guṇāṃstasmai gopradānasya kevalān //
MBh, 13, 76, 4.3 dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate //
MBh, 13, 76, 5.1 asuryā nāma te lokā gāṃ dattvā tatra gacchati /
MBh, 13, 76, 14.1 yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ /
MBh, 13, 76, 21.1 tat tejastu tato raudraṃ kapilā viśāṃ pate /
MBh, 13, 76, 23.2 amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām //
MBh, 13, 76, 29.2 īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 76, 32.1 imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ /
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 76, 34.3 sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ //
MBh, 13, 76, 35.1 tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
MBh, 13, 77, 4.3 gavām upaniṣad vidvānnamaskṛtya gavāṃ śuciḥ //
MBh, 13, 77, 4.3 gavām upaniṣad vidvānnamaskṛtya gavāṃ śuciḥ //
MBh, 13, 77, 5.1 gāvaḥ surabhigandhinyastathā guggulugandhikāḥ /
MBh, 13, 77, 5.2 gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat //
MBh, 13, 77, 5.2 gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat //
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 77, 6.3 annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 77, 7.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 77, 7.2 gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 77, 7.2 gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 77, 8.2 gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha //
MBh, 13, 77, 10.1 ekāṃ ca daśagur dadyād daśa dadyācca gośatī /
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 77, 15.2 sāyaṃ prātar namasyecca gāstataḥ puṣṭim āpnuyāt //
MBh, 13, 77, 16.1 gavāṃ mūtrapurīṣasya nodvijeta kadācana /
MBh, 13, 77, 16.2 na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 77, 17.2 aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet //
MBh, 13, 77, 18.1 gomayena sadā snāyād gokarīṣe ca saṃviśet /
MBh, 13, 77, 19.2 vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 22.1 gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ /
MBh, 13, 77, 23.1 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā /
MBh, 13, 77, 23.1 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā /
MBh, 13, 77, 23.2 gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvastato vayam //
MBh, 13, 77, 23.2 gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvastato vayam //
MBh, 13, 78, 1.3 gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti //
MBh, 13, 78, 6.2 tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ //
MBh, 13, 78, 7.1 tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate /
MBh, 13, 78, 7.2 tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani //
MBh, 13, 78, 24.1 gopradānarato yāti bhittvā jaladasaṃcayān /
MBh, 13, 78, 25.2 ramayanti naraśreṣṭha gopradānarataṃ naram //
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
MBh, 13, 79, 3.1 gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca /
MBh, 13, 79, 3.1 gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca /
MBh, 13, 79, 3.2 gāvo me sarvataścaiva gavāṃ madhye vasāmyaham //
MBh, 13, 79, 3.2 gāvo me sarvataścaiva gavāṃ madhye vasāmyaham //
MBh, 13, 79, 7.1 gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi /
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 79, 12.2 gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet //
MBh, 13, 79, 16.1 guṇavacanasamuccayaikadeśo nṛvara mayaiṣa gavāṃ prakīrtitaste /
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 80, 2.2 gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān /
MBh, 13, 80, 3.1 na hi puṇyatamaṃ kiṃcid gobhyo bharatasattama /
MBh, 13, 80, 4.1 devānām upariṣṭācca gāvaḥ prativasanti vai /
MBh, 13, 80, 5.2 gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ /
MBh, 13, 80, 12.2 gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam /
MBh, 13, 80, 12.2 gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam /
MBh, 13, 80, 12.3 gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca //
MBh, 13, 80, 13.1 pūrvam āsannaśṛṅgā vai gāva ityanuśuśrumaḥ /
MBh, 13, 80, 14.1 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha /
MBh, 13, 80, 14.2 īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ //
MBh, 13, 80, 16.3 gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate //
MBh, 13, 80, 16.3 gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate //
MBh, 13, 80, 17.3 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha //
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 80, 32.1 gāstu śuśrūṣate yaśca samanveti ca sarvaśaḥ /
MBh, 13, 80, 33.1 na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ /
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 37.1 nirhṛtaiśca yavair gobhir māsaṃ prasṛtayāvakaḥ /
MBh, 13, 80, 39.1 gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat /
MBh, 13, 80, 40.1 gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet /
MBh, 13, 80, 41.1 agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi /
MBh, 13, 80, 43.3 gāvastuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ //
MBh, 13, 80, 45.2 pūjayāmāsa nityaṃ tasmāt tvam api pūjaya //
MBh, 13, 81, 1.2 mayā gavāṃ purīṣaṃ vai śriyā juṣṭam iti śrutam /
MBh, 13, 81, 2.3 gobhir nṛpeha saṃvādaṃ śriyā bharatasattama //
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 81, 3.2 gāvo 'tha vismitāstasyā dṛṣṭvā rūpasya saṃpadam //
MBh, 13, 81, 4.1 gāva ūcuḥ /
MBh, 13, 81, 8.1 yāṃśca dviṣāmyahaṃ gāvaste vinaśyanti sarvaśaḥ /
MBh, 13, 81, 9.1 evaṃprabhāvāṃ māṃ gāvo vijānīta sukhapradām /
MBh, 13, 81, 10.1 gāva ūcuḥ /
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 81, 15.1 kṣamam etaddhi vo gāvaḥ pratigṛhṇīta mām iha /
MBh, 13, 81, 16.1 gāva ūcuḥ /
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 81, 26.1 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam /
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 82, 1.2 ye ca gāḥ samprayacchanti hutaśiṣṭāśinaśca ye /
MBh, 13, 82, 3.1 dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate /
MBh, 13, 82, 3.2 gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam //
MBh, 13, 82, 5.1 gāvastejaḥ paraṃ proktam iha loke paratra ca /
MBh, 13, 82, 5.2 na gobhyaḥ paramaṃ kiṃcit pavitraṃ puruṣarṣabha //
MBh, 13, 82, 12.2 upariṣṭād gavāṃ loka etad icchāmi veditum //
MBh, 13, 82, 13.1 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara /
MBh, 13, 82, 14.2 avajñātāstvayā nityaṃ gāvo balanisūdana //
MBh, 13, 82, 15.2 gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha //
MBh, 13, 82, 16.1 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava /
MBh, 13, 82, 21.2 gavāṃ devopariṣṭāddhi samākhyātaṃ śatakrato //
MBh, 13, 82, 23.1 yadarthaṃ gatāścaiva saurabhyaḥ surasattama /
MBh, 13, 82, 41.2 na te paribhavaḥ kāryo gavām arinisūdana //
MBh, 13, 82, 42.3 gāścakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira //
MBh, 13, 82, 43.2 pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam /
MBh, 13, 82, 45.1 goṣu bhaktaśca labhate yad yad icchati mānavaḥ /
MBh, 13, 82, 45.2 striyo 'pi bhaktā yā goṣu tāśca kāmān avāpnuyuḥ //
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 83, 1.2 uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam /
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 5.2 sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam //
MBh, 13, 83, 9.1 kasmācca pāvanaṃ śreṣṭhaṃ bhūmer gobhyaśca kāñcanam /
MBh, 13, 83, 25.2 kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti //
MBh, 13, 83, 46.1 iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ /
MBh, 13, 86, 23.1 gavāṃ mātā ca gā devī dadau śatasahasraśaḥ /
MBh, 13, 86, 23.1 gavāṃ mātā ca devī dadau śatasahasraśaḥ /
MBh, 13, 87, 13.2 vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ //
MBh, 13, 89, 13.2 uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ //
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 92, 18.1 kalmāṣagoyugenātha yuktena tarato jalam /
MBh, 13, 95, 35.2 viśvedevāśca me mitraṃ mitram asmi gavāṃ tathā /
MBh, 13, 95, 56.2 sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu /
MBh, 13, 95, 61.2 nṛśaṃsastyaktadharmāstu strīṣu jñātiṣu goṣu ca /
MBh, 13, 95, 63.2 purīṣam utsṛjatvapsu hantu gāṃ cāpi dohinīm /
MBh, 13, 96, 29.2 nṛśaṃsastyaktadharmo 'stu strīṣu jñātiṣu goṣu ca /
MBh, 13, 96, 32.2 padā sa gāṃ tāḍayatu sūryaṃ ca pratimehatu /
MBh, 13, 97, 24.2 godānāni vivāhāśca tathā yajñasamṛddhayaḥ //
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 99, 11.2 gosahasrasya sa pretya labhate phalam uttamam //
MBh, 13, 99, 16.2 gāvaḥ pibanti pānīyaṃ sādhavaśca narāḥ sadā //
MBh, 13, 99, 17.1 taḍāge yasya gāvastu pibanti tṛṣitā jalam /
MBh, 13, 104, 3.3 śvakharāṇāṃ rajaḥsevī kasmād udvijase gavām //
MBh, 13, 104, 4.2 kasmād gorajasā dhvastam apāṃ kuṇḍe niṣiñcasi //
MBh, 13, 104, 5.2 brāhmaṇasya gavāṃ rājan hriyatīnāṃ rajaḥ purā /
MBh, 13, 105, 11.2 gavāṃ sahasraṃ bhavate dadāmi dāsīśataṃ niṣkaśatāni pañca /
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 105, 42.3 tasminn ahaṃ durlabhe tvāpradhṛṣye gavāṃ loke hastinaṃ yātayiṣye //
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 105, 44.2 manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne //
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 106, 11.2 puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ //
MBh, 13, 106, 13.1 daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa lokanātha /
MBh, 13, 106, 15.1 dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha /
MBh, 13, 106, 33.2 śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ //
MBh, 13, 106, 37.2 gavāṃ śatānām ayutam adadaṃ na ca tena vai //
MBh, 13, 107, 28.1 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje //
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 107, 50.1 panthā deyo brāhmaṇāya gobhyo rājabhya eva ca /
MBh, 13, 109, 31.2 gavāḍhyo bahuputraśca dīrghāyuśca sa jāyate //
MBh, 13, 116, 41.1 hiraṇyadānair godānair bhūmidānaiśca sarvaśaḥ /
MBh, 13, 118, 11.1 śvasatāṃ ca śṛṇomyevaṃ goputrāṇāṃ pracodyatām /
MBh, 13, 119, 21.2 gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire //
MBh, 13, 126, 9.1 yaśca govṛṣabhāṅkasya prabhāvastaṃ ca me śṛṇu /
MBh, 13, 128, 9.3 kathaṃ govṛṣabho deva vāhanatvam upāgataḥ //
MBh, 13, 128, 11.2 tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ //
MBh, 13, 128, 52.2 gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ /
MBh, 13, 131, 43.1 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ /
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
MBh, 13, 133, 12.2 na gāvo nānnavikṛtiṃ prayacchanti kadācana //
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 13, 134, 44.2 susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā //
MBh, 13, 135, 33.2 aniruddhaḥ surānando govindo govidāṃ patiḥ //
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 13, 143, 25.1 sa vihāyo vyadadhāt pañcanābhiḥ sa nirmame gāṃ divam antarikṣam /
MBh, 13, 148, 9.1 rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ /
MBh, 13, 148, 12.2 brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te //
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /
MBh, 13, 148, 16.2 tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi //
MBh, 13, 151, 7.1 saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ /
MBh, 14, 8, 28.1 virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam /
MBh, 14, 9, 11.3 āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune //
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 21, 17.1 gaur iva prasravatyeṣā rasam uttamaśālinī /
MBh, 14, 21, 18.1 divyādivyaprabhāvena bhāratī gauḥ śucismite /
MBh, 14, 43, 2.2 gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca //
MBh, 14, 43, 2.2 gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca //
MBh, 14, 44, 6.2 gāvaścatuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ //
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr brāhmaṇebhyo yadūdvaha /
MBh, 14, 61, 5.1 suvarṇaṃ caiva gāścaiva śayanācchādanaṃ tathā /
MBh, 14, 80, 20.1 vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate /
MBh, 14, 87, 7.1 gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo 'pi ca /
MBh, 14, 87, 9.1 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ /
MBh, 14, 93, 74.1 gopradānasahasrāṇi dvijebhyo 'dānnṛgo nṛpaḥ /
MBh, 15, 19, 11.2 ito ratnāni gāścaiva dāsīdāsam ajāvikam //
MBh, 15, 19, 13.2 gavāṃ nipānānyanyacca vividhaṃ puṇyakarma yat //
MBh, 15, 20, 6.1 sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ /
MBh, 15, 47, 17.2 suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ //
MBh, 16, 3, 7.1 vyajāyanta kharā goṣu karabhāśvatarīṣu ca /
MBh, 16, 8, 32.3 aśvayuktai rathaiścāpi gokharoṣṭrayutair api //
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //
MBh, 17, 1, 12.2 striyaśca dvijamukhyebhyo gavāṃ śatasahasraśaḥ //
MBh, 18, 5, 20.2 pitāmahaniyogāddhi yo yogād gām adhārayat //