Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 73.1 putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ /
MBh, 1, 1, 106.2 anvāgataṃ bhrātṛbhir aprameyais tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 114.7 yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ niṣūditaṃ bhrātṛśatena sārdham /
MBh, 1, 1, 146.3 yadāśrauṣaṃ bhīmasenena pītaṃ raktaṃ bhrātur yudhi duḥśāsanasya /
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 159.1 śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca /
MBh, 1, 2, 80.2 hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ //
MBh, 1, 2, 86.3 bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau //
MBh, 1, 2, 122.1 samāgamaśca pārthasya bhrātṛbhir gandhamādane /
MBh, 1, 2, 126.39 samāgamaścārjunasya tatraiva bhrātṛbhiḥ saha /
MBh, 1, 2, 183.1 draupadī putraśokārtā pitṛbhrātṛvadhārditā /
MBh, 1, 2, 192.2 putrān bhrātṝn pitṝṃścaiva dadṛśur nihatān raṇe /
MBh, 1, 2, 196.3 ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān //
MBh, 1, 2, 230.7 yatra bhrātṝn nipatitān draupadīṃ ca yudhiṣṭhiraḥ /
MBh, 1, 2, 232.8 śuśrāva yatra dharmātmā bhrātṝṇāṃ karuṇā giraḥ /
MBh, 1, 3, 1.2 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste /
MBh, 1, 3, 1.3 tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti //
MBh, 1, 3, 2.2 sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat //
MBh, 1, 3, 4.2 janamejayasya bhrātṛbhir abhihato 'smīti //
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 17.1 sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca /
MBh, 1, 3, 18.1 tenaivam uktā bhrātaras tasya tathā cakruḥ /
MBh, 1, 3, 18.2 sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe /
MBh, 1, 25, 7.10 mātā me kuśalā śaśvat tathā bhrātā tathā hyaham /
MBh, 1, 25, 10.9 bhrātā tasyānujaścāsīt supratīko mahātapāḥ //
MBh, 1, 25, 11.1 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ /
MBh, 1, 25, 12.1 athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ /
MBh, 1, 27, 30.2 tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ //
MBh, 1, 32, 8.2 sodaryā mama sarve hi bhrātaro mandacetasaḥ /
MBh, 1, 32, 10.2 asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha //
MBh, 1, 32, 13.2 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 32, 14.2 bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi /
MBh, 1, 33, 2.1 tataḥ sa mantrayāmāsa bhrātṛbhiḥ saha sarvaśaḥ /
MBh, 1, 43, 29.1 sukham asmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe /
MBh, 1, 43, 33.2 apatyārthaṃ tu me bhrātā jñātīnāṃ hitakāmyayā /
MBh, 1, 44, 1.3 bhrātustvaritam āgamya yathātathyaṃ tapodhana //
MBh, 1, 44, 10.3 bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ //
MBh, 1, 44, 13.1 ityuktvā hi sa māṃ bhrātar gato bhartā tapovanam /
MBh, 1, 49, 2.1 ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ /
MBh, 1, 49, 10.2 bhrātaraṃ me puraskṛtya prajāpatim upāgaman //
MBh, 1, 49, 15.2 bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt //
MBh, 1, 55, 1.4 śṛṇu rājan yathā vīrā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 55, 23.2 bhrātṛbhir vigrahastāta kathaṃ vo na bhaved iti /
MBh, 1, 55, 31.3 vanaṃ prasthāpayāmāsa bhrātaraṃ vai dhanaṃjayam /
MBh, 1, 55, 31.7 arjuno bhrātaraṃ jyeṣṭhaṃ nātyavartata jātucit //
MBh, 1, 56, 6.2 bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ /
MBh, 1, 57, 68.25 pitā pitāmaho bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 61, 78.4 tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ /
MBh, 1, 61, 82.1 paulastyā bhrātaraḥ sarve jajñire manujeṣviha /
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 82, 5.18 alokajñā hyapraśastā bhrātaraste hyabuddhayaḥ /
MBh, 1, 88, 12.31 pūruṃ me bhrātaraṃ rājye samāveśya divaṃ gataḥ /
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 96, 1.2 hate citrāṅgade bhīṣmo bāle bhrātari cānagha /
MBh, 1, 96, 2.1 samprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam /
MBh, 1, 96, 44.3 āninye sa mahābāhur bhrātuḥ priyacikīrṣayā //
MBh, 1, 96, 45.1 tāḥ sarvā guṇasampannā bhrātā bhrātre yavīyase /
MBh, 1, 96, 45.1 tāḥ sarvā guṇasampannā bhrātā bhrātre yavīyase /
MBh, 1, 96, 46.2 bhrātur vicitravīryasya vivāhāyopacakrame /
MBh, 1, 96, 50.6 ityuktvā cānumānyaiva bhrātaraṃ svavaśānugam //
MBh, 1, 96, 52.1 ambikāmbālike bhārye prādād bhrātre yavīyase /
MBh, 1, 96, 53.22 nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam /
MBh, 1, 96, 53.51 nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase /
MBh, 1, 97, 3.3 bhrātā vicitravīryaste bhūtānām antam eyivān //
MBh, 1, 97, 8.1 mama putrastava bhrātā vīryavān supriyaśca te /
MBh, 1, 97, 9.1 ime mahiṣyau bhrātuste kāśirājasute śubhe /
MBh, 1, 98, 8.2 antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti //
MBh, 1, 99, 3.15 mama putrastava bhrātā yavīyān supriyaśca te /
MBh, 1, 99, 15.4 bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati //
MBh, 1, 99, 30.2 bhrātā vicitravīryasya yathā vā putra manyase //
MBh, 1, 99, 32.1 sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca /
MBh, 1, 99, 34.1 yavīyasastava bhrātur bhārye surasutopame /
MBh, 1, 99, 38.1 bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān /
MBh, 1, 100, 11.5 bhrātur bhāryāparā ceyaṃ rūpayauvanaśālinī /
MBh, 1, 100, 27.2 dhṛtarāṣṭrasya ca bhrātā pāṇḍoścāmitabuddhimān //
MBh, 1, 110, 41.4 bhrātṛśokasamāviṣṭastam evārthaṃ vicintayan //
MBh, 1, 111, 3.1 keṣāṃcid abhavad bhrātā keṣāṃcid abhavat sakhā /
MBh, 1, 113, 7.7 putraṃ vā kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā /
MBh, 1, 114, 33.2 bhrātṛbhiḥ sahito vīrastrīn medhān āhariṣyati //
MBh, 1, 116, 30.23 mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ /
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 117, 23.10 yudhiṣṭhiro rājasūyaṃ bhrātṛvīryād avāpsyati /
MBh, 1, 119, 21.4 nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ //
MBh, 1, 119, 30.7 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 30.13 udyānam abhipaśyanto bhrātaraḥ sarva eva te /
MBh, 1, 119, 30.27 sa vācāmṛtakalpaśca bhrātṛvacca suhṛd yathā /
MBh, 1, 119, 38.36 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha /
MBh, 1, 119, 38.39 so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ /
MBh, 1, 119, 38.57 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha /
MBh, 1, 119, 38.57 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha /
MBh, 1, 119, 38.76 bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava /
MBh, 1, 119, 38.89 tato 'bhivādya jananīṃ jyeṣṭhaṃ bhrātaram eva ca /
MBh, 1, 119, 38.94 bhrātṝṇāṃ bhīmasenaśca mahābalaparākramaḥ /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 119, 43.25 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 43.31 udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te /
MBh, 1, 119, 43.45 satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā /
MBh, 1, 119, 43.107 vicinvanto 'tha te sarve na sma paśyanti bhrātaram /
MBh, 1, 119, 43.113 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha /
MBh, 1, 119, 43.113 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha /
MBh, 1, 121, 7.2 bhrātā bhrātaram antike /
MBh, 1, 121, 7.2 bhrātā bhrātaram antike /
MBh, 1, 123, 53.2 atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi //
MBh, 1, 123, 54.2 bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ //
MBh, 1, 125, 30.1 pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau /
MBh, 1, 125, 31.1 aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam /
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 126, 8.2 bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim //
MBh, 1, 126, 8.2 bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim //
MBh, 1, 126, 13.1 atha duryodhanastatra bhrātṛbhiḥ saha bhārata /
MBh, 1, 126, 17.3 karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam //
MBh, 1, 126, 21.3 bhrātṛbhistvarayāśliṣṭo raṇāyopajagāma tam //
MBh, 1, 126, 22.1 tato duryodhanenāpi sabhrātrā samarodyataḥ /
MBh, 1, 127, 9.2 bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ //
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.48 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 129, 18.31 bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam /
MBh, 1, 130, 1.16 bahūnāṃ bhrātṝṇāṃ madhye śreṣṭho jyeṣṭho hi śreyasā /
MBh, 1, 136, 17.2 jagāma bhrātṝn ādāya sarvān mātaram eva ca //
MBh, 1, 136, 18.2 pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau /
MBh, 1, 136, 18.5 bilān nirgatya sahasā bhrātṝn mātaram eva ca /
MBh, 1, 136, 19.21 karṇaṃ duryodhanaṃ caiva bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 1, 137, 11.1 adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ /
MBh, 1, 137, 16.84 na tasya nāśaṃ paśyāmi yasya bhrātā dhanaṃjayaḥ /
MBh, 1, 137, 23.2 ādāya kuntīṃ bhrātṝṃśca jagāmāśu mahābalaḥ //
MBh, 1, 138, 4.3 mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ /
MBh, 1, 138, 12.1 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata /
MBh, 1, 138, 13.2 teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ /
MBh, 1, 138, 13.2 teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ /
MBh, 1, 138, 14.3 bhrātṝṃśca mātaraṃ caiva jalaṃ śītam apāyayat /
MBh, 1, 138, 14.6 sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃśca vasudhātale /
MBh, 1, 138, 14.13 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk //
MBh, 1, 138, 29.13 bhrātṝn mahītale suptān avaikṣata vṛkodaraḥ /
MBh, 1, 139, 11.1 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī /
MBh, 1, 139, 15.1 nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam /
MBh, 1, 139, 15.2 patisneho 'tibalavān na tathā bhrātṛsauhṛdam //
MBh, 1, 139, 16.1 muhūrtam iva tṛptiśca bhaved bhrātur mamaiva ca /
MBh, 1, 139, 22.1 tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā /
MBh, 1, 139, 26.3 eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ /
MBh, 1, 139, 27.2 mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān /
MBh, 1, 139, 28.1 ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam /
MBh, 1, 139, 28.7 nāhaṃ jīvitum āśaṃse bhrātṝn utsṛjya rākṣasi /
MBh, 1, 139, 30.2 sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi /
MBh, 1, 139, 30.3 na bhayād bodhayiṣyāmi bhrātustava durātmanaḥ //
MBh, 1, 139, 32.2 taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam //
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 140, 20.4 rakṣan prabodhaṃ bhrātṝṇāṃ mātuśca paravīrahā //
MBh, 1, 141, 21.2 mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti /
MBh, 1, 142, 6.2 bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā //
MBh, 1, 142, 12.4 na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ //
MBh, 1, 142, 31.5 bhrātaraścāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ /
MBh, 1, 143, 1.7 krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī /
MBh, 1, 143, 2.3 hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam //
MBh, 1, 143, 11.3 ahaṃ hi samaye lipse prāg bhrātur apavarjanāt /
MBh, 1, 143, 20.5 samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam /
MBh, 1, 143, 27.16 bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā /
MBh, 1, 143, 28.3 evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane /
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 1, 147, 7.1 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi /
MBh, 1, 147, 9.1 pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam /
MBh, 1, 147, 10.1 tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ /
MBh, 1, 151, 25.64 bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane /
MBh, 1, 152, 4.3 sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā /
MBh, 1, 152, 7.4 mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca /
MBh, 1, 155, 15.1 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare /
MBh, 1, 155, 16.1 tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan /
MBh, 1, 155, 19.1 tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā /
MBh, 1, 157, 16.43 ayam ekaśca vo bhrātā darśanīyo mahābhujaḥ /
MBh, 1, 158, 30.2 bhrātṝn prati cakarṣātha so 'strapātād acetasam //
MBh, 1, 158, 45.2 bhrātṛbhyastava pañcabhyaḥ pṛthag dātā śataṃ śatam //
MBh, 1, 159, 8.2 bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ //
MBh, 1, 174, 2.2 yavīyān devalasyaiṣa vane bhrātā tapasyati /
MBh, 1, 175, 1.2 tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 175, 19.1 ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ /
MBh, 1, 178, 17.34 utthitaḥ sahasā tatra bhrātṛmadhye mahābalaḥ /
MBh, 1, 180, 16.16 tat prekṣya karmātimanuṣyabuddhir jiṣṇuḥ sa hi bhrātur acintyakarmā /
MBh, 1, 180, 17.2 dāmodaro bhrātaram ugravīryaṃ halāyudhaṃ vākyam idaṃ babhāṣe //
MBh, 1, 181, 4.2 bhrātrā bhīmena sahitastasthau girir ivācalaḥ /
MBh, 1, 181, 25.5 ākārajñastato bhrātuḥ pāṇḍavo 'pi nyavartata /
MBh, 1, 182, 1.4 prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu /
MBh, 1, 182, 15.1 abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ /
MBh, 1, 182, 15.3 pratyagṛhṇaṃstato vāṇīṃ bhrātur jyeṣṭhasya pāṇḍavāḥ /
MBh, 1, 183, 1.2 bhrātur vacastat prasamīkṣya sarve jyeṣṭhasya pāṇḍostanayāstadānīm /
MBh, 1, 188, 10.2 yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha /
MBh, 1, 188, 14.5 saṃgatābhūd daśa bhrātṝn ekanāmnaḥ pracetasaḥ //
MBh, 1, 188, 17.2 bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam /
MBh, 1, 192, 9.1 atha duryodhano rājā vimanā bhrātṛbhiḥ saha /
MBh, 1, 197, 21.2 dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ /
MBh, 1, 197, 21.3 caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ //
MBh, 1, 199, 24.2 bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama /
MBh, 1, 199, 24.4 śāsanān mama kaunteya mama bhrātā mahābalaḥ /
MBh, 1, 199, 25.67 tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha /
MBh, 1, 199, 35.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 199, 36.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 200, 6.2 pālayāmāsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 1, 200, 18.1 sundopasundāvasurau bhrātarau sahitāvubhau /
MBh, 1, 201, 1.3 bhrātṛbhiḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira //
MBh, 1, 201, 17.1 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau /
MBh, 1, 205, 25.3 yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam /
MBh, 1, 205, 25.3 yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam /
MBh, 1, 209, 24.9 kuntīṃ yudhiṣṭhiraṃ bhīmaṃ bhrātarau me kanīyasau /
MBh, 1, 210, 2.41 bhrātaraṃ tava paśyeti satyabhāmām adarśayat /
MBh, 1, 212, 1.138 bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 1, 212, 1.235 pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ /
MBh, 1, 212, 1.463 paśyantu bhrātarastatra vajrapāṇim ivāmarāḥ /
MBh, 1, 212, 31.3 tam ahaṃ bhrātṛbhiḥ sārdhaṃ nihanmi kulapāṃsanam //
MBh, 1, 213, 20.22 brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ /
MBh, 1, 213, 24.1 bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ /
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 219, 39.1 taṃ pārthenābhaye datte namucer bhrātaraṃ mayam /
MBh, 1, 223, 6.2 evam ukto bhrātṛbhistu jaritārir vibhāvasum /
MBh, 2, 2, 9.1 bhrātṝn abhyagamad dhīmān pārthena sahito balī /
MBh, 2, 2, 9.2 bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ /
MBh, 2, 2, 17.1 sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā /
MBh, 2, 2, 23.8 nivṛtya dharmarājastu saha bhrātṛbhir acyutaḥ /
MBh, 2, 2, 23.10 visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃśca dharmarāṭ /
MBh, 2, 4, 7.1 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 6, 13.2 prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ //
MBh, 2, 10, 22.16 vibhīṣaṇaśca dharmiṣṭha upāste bhrātaraṃ prabhum /
MBh, 2, 11, 66.1 samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ /
MBh, 2, 11, 73.1 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava /
MBh, 2, 12, 9.1 sa mantriṇaḥ samānāyya bhrātṝṃśca vadatāṃ varaḥ /
MBh, 2, 12, 17.4 caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam /
MBh, 2, 12, 18.1 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiśca mahātmabhiḥ /
MBh, 2, 12, 21.2 mantriṇo bhrātaraścāsya tad vacaḥ pratyapūjayan //
MBh, 2, 12, 29.6 pāñcālamātsyasahitair bhrātṛbhiścaiva sarvaśaḥ /
MBh, 2, 12, 32.1 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ /
MBh, 2, 12, 32.1 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ /
MBh, 2, 13, 21.1 bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi /
MBh, 2, 13, 56.1 cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ /
MBh, 2, 18, 21.1 evam uktāstataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 12.2 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 22, 11.2 āropya bhrātarau caiva mokṣayāmāsa bāndhavān //
MBh, 2, 22, 19.1 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā /
MBh, 2, 22, 48.1 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam /
MBh, 2, 22, 48.2 ajātaśatrur āsādya mumude bhrātṛbhiḥ saha //
MBh, 2, 30, 26.2 anujñātastu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha /
MBh, 2, 30, 45.1 bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā /
MBh, 2, 30, 54.2 bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire //
MBh, 2, 31, 5.2 duryodhanapurogāśca bhrātaraḥ sarva eva te //
MBh, 2, 38, 22.2 bhrātā vicitravīryaste satāṃ vṛttam anuṣṭhitaḥ //
MBh, 2, 42, 30.1 pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim /
MBh, 2, 42, 30.3 tathā ca kṛtavantaste bhrātur vai śāsanaṃ tadā //
MBh, 2, 42, 38.2 yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha //
MBh, 2, 42, 40.1 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ /
MBh, 2, 42, 56.2 bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam //
MBh, 2, 44, 9.2 tanmithyā bhrātaro hīme sahāyāste mahārathāḥ //
MBh, 2, 45, 8.2 bhrātaraḥ suhṛdaścaiva nācaranti tavāpriyam //
MBh, 2, 45, 51.1 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam /
MBh, 2, 45, 51.1 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam /
MBh, 2, 46, 1.2 kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tanmahātyayam /
MBh, 2, 46, 14.2 bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam //
MBh, 2, 50, 3.1 tulyābhijanavīryaśca kathaṃ bhrātuḥ śriyaṃ nṛpa /
MBh, 2, 51, 5.2 sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ /
MBh, 2, 51, 21.2 sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya suhṛddyūtaṃ vartatām atra ceti //
MBh, 2, 51, 23.2 nābhyanandad vaco bhrātur vacanaṃ cedam abravīt //
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 52, 8.1 samāgamya bhrātṛbhiḥ pārtha tasyāṃ suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca /
MBh, 2, 52, 20.2 paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ //
MBh, 2, 52, 26.1 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ /
MBh, 2, 58, 26.2 bahu vittaṃ parājaiṣīr bhrātṝṃśca sahayadvipān /
MBh, 2, 58, 27.2 ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitastathā /
MBh, 2, 60, 6.3 nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvam atho rājaputri //
MBh, 2, 60, 19.1 tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ /
MBh, 2, 61, 8.2 bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati //
MBh, 2, 64, 12.2 ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ /
MBh, 2, 65, 15.2 bhrātṛbhiste 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ //
MBh, 2, 65, 16.3 kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha //
MBh, 2, 66, 2.3 rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati //
MBh, 2, 67, 5.2 iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 3, 1, 32.1 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ /
MBh, 3, 2, 8.2 ta ime śokajair duḥkhair bhrātaro me vimohitāḥ //
MBh, 3, 3, 1.3 purohitam upāgamya bhrātṛmadhye 'bravīd idam //
MBh, 3, 4, 4.2 jagrāha pādau dhaumyasya bhrātṝṃścāsvajatācyutaḥ //
MBh, 3, 6, 6.2 dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca //
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 7, 4.1 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ /
MBh, 3, 7, 5.1 tam ānayasva dharmajñaṃ mama bhrātaram āśu vai /
MBh, 3, 7, 6.2 bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt //
MBh, 3, 7, 7.1 gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama /
MBh, 3, 7, 8.1 na hi tena mama bhrātrā susūkṣmam api kiṃcana /
MBh, 3, 7, 12.2 bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum //
MBh, 3, 7, 24.2 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī /
MBh, 3, 11, 4.3 anvīya pāṇḍavān bhrātṝn ihaivāsmaddidṛkṣayā //
MBh, 3, 11, 9.2 kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ //
MBh, 3, 12, 22.2 ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ //
MBh, 3, 12, 26.2 sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ //
MBh, 3, 12, 30.1 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram /
MBh, 3, 12, 30.2 anena hi mama bhrātā bako vinihataḥ priyaḥ //
MBh, 3, 12, 35.1 adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca /
MBh, 3, 12, 47.2 vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā //
MBh, 3, 13, 2.2 kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ //
MBh, 3, 13, 41.2 dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā //
MBh, 3, 13, 81.2 āryām āśvāsayāmāsa bhrātṝṃś cāpi vṛkodaraḥ //
MBh, 3, 13, 84.2 bhrātṝn āryāṃ ca balavān mokṣayāmāsa pāvakāt //
MBh, 3, 13, 97.1 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha /
MBh, 3, 13, 101.2 sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau //
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 15, 13.1 mama pāpasvabhāvena bhrātā yena nipātitaḥ /
MBh, 3, 15, 14.1 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani /
MBh, 3, 24, 6.1 sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ /
MBh, 3, 25, 1.3 abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ //
MBh, 3, 27, 9.2 bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava //
MBh, 3, 28, 4.2 bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃcana /
MBh, 3, 28, 17.1 yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 28, 33.2 yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ //
MBh, 3, 31, 3.2 yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ //
MBh, 3, 31, 17.2 rājyaṃ vasūnyāyudhāni bhrātṝn māṃ cāsi nirjitaḥ //
MBh, 3, 33, 43.2 vṛkodarasya bībhatsor bhrātroś ca yamayor api //
MBh, 3, 33, 58.1 nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā /
MBh, 3, 34, 58.1 bhrātaraḥ pūrvajātāśca susamṛddhāś ca sarvaśaḥ /
MBh, 3, 34, 81.2 astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ /
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 38, 14.3 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ //
MBh, 3, 38, 14.3 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ //
MBh, 3, 38, 22.1 nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare /
MBh, 3, 38, 26.1 tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ /
MBh, 3, 38, 41.2 bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca /
MBh, 3, 45, 5.1 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ /
MBh, 3, 45, 33.2 bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhatyariṃdama //
MBh, 3, 45, 38.2 tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam //
MBh, 3, 46, 33.2 yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate //
MBh, 3, 47, 9.1 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān /
MBh, 3, 48, 26.1 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan /
MBh, 3, 49, 38.2 śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta /
MBh, 3, 49, 41.1 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ /
MBh, 3, 49, 42.1 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ /
MBh, 3, 56, 7.2 dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ //
MBh, 3, 62, 11.3 bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa //
MBh, 3, 65, 27.1 ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā /
MBh, 3, 65, 28.1 kuśalī te pitā rājñi janitrī bhrātaraś ca te /
MBh, 3, 65, 30.2 dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam //
MBh, 3, 66, 3.1 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ /
MBh, 3, 73, 24.1 indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ /
MBh, 3, 77, 23.2 puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ //
MBh, 3, 77, 24.1 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ /
MBh, 3, 78, 8.1 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava /
MBh, 3, 78, 22.2 anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam //
MBh, 3, 79, 24.2 prādād bhrātre priyaḥ premṇā rājasūye mahākratau //
MBh, 3, 80, 3.1 sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ /
MBh, 3, 80, 7.1 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha /
MBh, 3, 80, 9.1 yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 84, 1.2 bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ /
MBh, 3, 88, 30.2 bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi //
MBh, 3, 89, 6.1 tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam /
MBh, 3, 89, 9.1 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tacchṛṇu /
MBh, 3, 89, 17.1 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ /
MBh, 3, 89, 18.1 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya /
MBh, 3, 90, 1.3 yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā //
MBh, 3, 90, 15.1 bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ /
MBh, 3, 91, 2.1 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha /
MBh, 3, 91, 5.1 bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā /
MBh, 3, 91, 15.2 bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 91, 16.2 tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī /
MBh, 3, 97, 2.2 sa saṃskṛtena kauravya bhrātrā vātāpinā kila //
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 115, 1.3 tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha //
MBh, 3, 116, 17.2 pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā //
MBh, 3, 117, 17.1 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ /
MBh, 3, 118, 7.2 hṛṣṭaḥ saha bhrātṛbhir arjunasya saṃkīrtayāmāsa gavāṃ pradānam //
MBh, 3, 120, 7.1 bhrātā ca me yaśca sakhā guruśca janārdanasyātmasamaś ca pārthaḥ /
MBh, 3, 121, 14.1 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 121, 15.2 sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha /
MBh, 3, 121, 15.4 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ //
MBh, 3, 121, 17.1 yathāyogaṃ yathāprīti prayayau bhrātṛbhiḥ saha /
MBh, 3, 130, 10.2 maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha //
MBh, 3, 132, 15.2 uddālakaṃ pitṛvaccāpi mene aṣṭāvakro bhrātṛvacchvetaketum //
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 139, 7.2 punar āgamya tat sattram abravīd bhrātaraṃ vacaḥ //
MBh, 3, 139, 12.1 tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam /
MBh, 3, 139, 15.3 mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam //
MBh, 3, 139, 18.1 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe /
MBh, 3, 141, 20.1 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā /
MBh, 3, 145, 3.2 bhrātur vacanam ājñāya bhīmaseno ghaṭotkacam /
MBh, 3, 145, 31.2 bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 145, 36.1 viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha /
MBh, 3, 147, 11.2 bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ /
MBh, 3, 147, 13.1 sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā /
MBh, 3, 147, 27.1 nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare /
MBh, 3, 147, 31.1 hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ /
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 149, 6.1 tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ /
MBh, 3, 149, 21.1 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ /
MBh, 3, 150, 2.1 pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata /
MBh, 3, 150, 7.2 bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata //
MBh, 3, 150, 13.2 bhrātṛtvāt sauhṛdāccāpi kariṣyāmi tava priyam //
MBh, 3, 152, 1.3 viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ //
MBh, 3, 152, 7.2 dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham //
MBh, 3, 153, 9.2 papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave //
MBh, 3, 154, 29.1 so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm /
MBh, 3, 154, 31.1 bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ /
MBh, 3, 154, 44.1 ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca /
MBh, 3, 154, 49.2 vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ //
MBh, 3, 155, 2.1 sa samānīya tān sarvān bhrātṝn ityabravīd vacaḥ /
MBh, 3, 155, 2.2 draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam //
MBh, 3, 155, 10.2 pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ //
MBh, 3, 155, 12.2 tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ //
MBh, 3, 155, 26.2 padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ //
MBh, 3, 156, 5.2 saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam //
MBh, 3, 157, 20.1 khāṇḍave satyasaṃdhena bhrātrā tava nareśvara /
MBh, 3, 158, 9.2 bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam //
MBh, 3, 158, 9.2 bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam //
MBh, 3, 158, 13.1 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam /
MBh, 3, 158, 13.1 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam /
MBh, 3, 158, 59.2 sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ //
MBh, 3, 161, 15.1 bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī /
MBh, 3, 161, 21.2 sametya kṛṣṇāṃ parisāntvya caināṃ prahvo 'bhavad bhrātur upahvare saḥ //
MBh, 3, 162, 6.2 bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat //
MBh, 3, 163, 1.2 yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ /
MBh, 3, 170, 56.2 petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale //
MBh, 3, 171, 8.2 samayo 'rjuna gantuṃ te bhrātaro hi smaranti te //
MBh, 3, 171, 10.1 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam /
MBh, 3, 171, 17.3 bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha //
MBh, 3, 172, 1.3 utthāyāvaśyakāryāṇi kṛtavān bhrātṛbhiḥ saha //
MBh, 3, 172, 2.1 tataḥ saṃcodayāmāsa so 'rjunaṃ bhrātṛnandanam /
MBh, 3, 176, 29.2 yathā tu vipine nyastān bhrātṝn rājyaparicyutān //
MBh, 3, 177, 1.3 dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt //
MBh, 3, 177, 3.1 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam /
MBh, 3, 177, 3.1 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam /
MBh, 3, 177, 12.2 atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram //
MBh, 3, 177, 33.3 bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram //
MBh, 3, 178, 44.1 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ /
MBh, 3, 178, 46.1 yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ /
MBh, 3, 178, 48.1 tacchrutvā te dvijāḥ sarve bhrātaraścāsya te trayaḥ /
MBh, 3, 189, 16.1 idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta /
MBh, 3, 226, 4.2 sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha //
MBh, 3, 228, 24.2 saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ //
MBh, 3, 229, 3.2 karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ //
MBh, 3, 235, 6.1 dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave /
MBh, 3, 235, 8.2 utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ /
MBh, 3, 235, 20.1 tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā /
MBh, 3, 235, 22.1 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana /
MBh, 3, 235, 24.2 bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ //
MBh, 3, 236, 10.1 diṣṭyā samagrān paśyāmi bhrātṝṃste kurunandana /
MBh, 3, 236, 14.2 yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave //
MBh, 3, 238, 2.1 bhrātṝn arhasi no vīra moktuṃ gandharvasattama /
MBh, 3, 238, 10.3 bhrātaraś caiva me sarve prayāntvadya puraṃ prati //
MBh, 3, 238, 23.1 bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā /
MBh, 3, 238, 27.3 sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ //
MBh, 3, 238, 32.2 pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata //
MBh, 3, 239, 9.2 pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt //
MBh, 3, 239, 15.1 sa suhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca /
MBh, 3, 240, 12.1 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān /
MBh, 3, 240, 46.1 duḥśāsanādayaścāsya bhrātaraḥ sarva eva te /
MBh, 3, 241, 34.2 karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt //
MBh, 3, 242, 24.1 visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 243, 8.1 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ /
MBh, 3, 243, 8.1 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ /
MBh, 3, 243, 8.2 niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ //
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 3, 243, 24.1 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ /
MBh, 3, 244, 6.1 bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ /
MBh, 3, 244, 10.2 abravīt sahitān bhrātṝn dayāpanno mṛgān prati //
MBh, 3, 245, 3.2 cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam //
MBh, 3, 249, 12.1 tasyāpare bhrātaro 'dīnasattvā balāhakānīkavidāraṇādhyāḥ /
MBh, 3, 251, 10.3 ahaṃ ca bhrātaraś cāsya yāṃścānyān paripṛcchasi //
MBh, 3, 253, 2.2 bhrātṝṃśca tān abhyavadad yudhiṣṭhiraḥ śrutvā giro vyāharatāṃ mṛgāṇām //
MBh, 3, 254, 12.2 bhrātā ca śiṣyaśca yudhiṣṭhirasya dhanaṃjayo nāma patir mamaiṣaḥ //
MBh, 3, 255, 49.2 samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ //
MBh, 3, 256, 1.2 jayadrathastu samprekṣya bhrātarāvudyatāyudhau /
MBh, 3, 256, 17.1 tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ /
MBh, 3, 259, 37.1 tasmai sa bhagavāṃstuṣṭo bhrātā bhrātre dhaneśvaraḥ /
MBh, 3, 259, 37.1 tasmai sa bhagavāṃstuṣṭo bhrātā bhrātre dhaneśvaraḥ /
MBh, 3, 261, 2.1 kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 261, 34.2 anvayād bhrātaraṃ rāmaṃ vinivartanalālasaḥ //
MBh, 3, 261, 44.2 yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam //
MBh, 3, 261, 45.2 papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā //
MBh, 3, 263, 10.2 nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā //
MBh, 3, 263, 11.2 ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat //
MBh, 3, 263, 12.2 bhrātur āgamanaṃ caiva cintayan paryatapyata //
MBh, 3, 263, 34.2 saumitrir api samprekṣya bhrātaraṃ rāghavaṃ sthitam //
MBh, 3, 263, 41.2 bhrātā vānararājasya vālino hemamālinaḥ //
MBh, 3, 264, 8.2 pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau //
MBh, 3, 264, 19.2 kenāpāśrayavān prāpto mamaiṣa bhrātṛgandhikaḥ //
MBh, 3, 264, 22.1 bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ /
MBh, 3, 264, 28.1 ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ /
MBh, 3, 264, 71.2 rāghaveṇa saha bhrātrā sīte tvam acirād iva //
MBh, 3, 265, 12.2 kecid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ //
MBh, 3, 265, 13.2 upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama //
MBh, 3, 265, 23.1 bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum /
MBh, 3, 266, 12.1 ityukto lakṣmaṇo bhrātrā guruvākyahite rataḥ /
MBh, 3, 266, 47.2 bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām //
MBh, 3, 266, 48.1 sampātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ /
MBh, 3, 266, 49.2 tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ /
MBh, 3, 266, 50.1 tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ /
MBh, 3, 266, 61.1 rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau /
MBh, 3, 267, 46.2 bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha //
MBh, 3, 272, 26.1 tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 273, 1.2 tāvubhau patitau dṛṣṭvā bhrātarāvamitaujasau /
MBh, 3, 276, 5.2 kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjayaḥ //
MBh, 3, 277, 1.2 nātmānam anuśocāmi nemān bhrātṝn mahāmune /
MBh, 3, 281, 58.3 bhrātaraste bhaviṣyanti kṣatriyās tridaśopamāḥ //
MBh, 3, 283, 13.1 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam /
MBh, 3, 295, 2.3 vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ //
MBh, 3, 295, 7.1 ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane /
MBh, 3, 295, 11.2 dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha //
MBh, 3, 295, 16.2 abravīd bhrātaraṃ jyeṣṭham amarṣāt kurusattama //
MBh, 3, 296, 6.2 ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ //
MBh, 3, 296, 7.2 abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantataḥ //
MBh, 3, 296, 10.1 nakulastu tathetyuktvā bhrātur jyeṣṭhasya śāsanāt /
MBh, 3, 296, 14.2 abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam //
MBh, 3, 296, 15.1 bhrātā cirāyate tāta sahadeva tavāgrajaḥ /
MBh, 3, 296, 16.2 dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā //
MBh, 3, 296, 17.1 bhrātṛśokābhisaṃtaptastṛṣayā ca prapīḍitaḥ /
MBh, 3, 296, 20.2 bhrātarau te ciragatau bībhatso śatrukarśana /
MBh, 3, 296, 22.2 tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ //
MBh, 3, 296, 34.2 yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ //
MBh, 3, 297, 1.2 sa dadarśa hatān bhrātṝṃllokapālān iva cyutān /
MBh, 3, 297, 4.2 bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ /
MBh, 3, 297, 8.2 mukhavarṇāḥ prasannā me bhrātṝṇām ityacintayat //
MBh, 3, 297, 19.3 mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ //
MBh, 3, 297, 23.2 ime te bhrātaro rājan vāryamāṇā mayāsakṛt /
MBh, 3, 297, 66.3 tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu //
MBh, 3, 297, 75.3 tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha //
MBh, 3, 298, 4.1 mama hi bhrātara ime sahasraśatayodhinaḥ /
MBh, 3, 299, 8.1 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 1, 2.29 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 1, 3.7 bhrātṝn kṛṣṇāṃ ca samprekṣya dhaumyaṃ ca kurunandana /
MBh, 4, 2, 27.4 vākyaṃ tadāsau virarāma bhūyo nṛpo 'paraṃ bhrātaram ābabhāṣe //
MBh, 4, 3, 14.3 ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati /
MBh, 4, 5, 24.42 nagaraṃ gantum āyātāḥ sarve te bhrātaraḥ saha //
MBh, 4, 12, 5.2 bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati //
MBh, 4, 12, 10.1 kṛṣṇāpi sarvān bhrātṝṃstānnirīkṣantī tapasvinī /
MBh, 4, 17, 10.1 bhrātaraṃ ca vigarhasva jyeṣṭhaṃ durdyūtadevinam /
MBh, 4, 18, 26.1 dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam /
MBh, 4, 19, 12.1 bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan /
MBh, 4, 20, 30.2 jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha //
MBh, 4, 21, 12.3 na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā //
MBh, 4, 21, 32.1 satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te /
MBh, 4, 22, 22.2 didhakṣantastadā jyeṣṭhaṃ bhrātaraṃ hyupakīcakāḥ /
MBh, 4, 24, 8.1 saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ /
MBh, 4, 24, 20.2 adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta //
MBh, 4, 25, 13.2 jyeṣṭhaṃ duḥśāsanastatra bhrātā bhrātaram abravīt //
MBh, 4, 25, 13.2 jyeṣṭhaṃ duḥśāsanastatra bhrātā bhrātaram abravīt //
MBh, 4, 26, 4.1 anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa /
MBh, 4, 26, 4.1 anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa /
MBh, 4, 26, 4.2 ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam //
MBh, 4, 30, 10.2 virāṭasya priyo bhrātā śatānīko 'bhyahārayat //
MBh, 4, 30, 25.3 catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ //
MBh, 4, 32, 4.1 tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā /
MBh, 4, 32, 5.1 tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau /
MBh, 4, 32, 15.1 svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha /
MBh, 4, 32, 17.3 abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 4, 34, 19.1 sā bhrātrā preṣitā śīghram agacchan nartanāgṛham /
MBh, 4, 35, 3.2 tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ //
MBh, 4, 35, 6.1 sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe /
MBh, 4, 40, 12.2 bhrātur niyogājjyeṣṭhasya saṃvatsaram idaṃ vratam /
MBh, 4, 49, 18.1 śoṇāśvavāhasya hayānnihatya vaikartanabhrātur adīnasattvaḥ /
MBh, 4, 49, 19.1 tasmin hate bhrātari sūtaputro vaikartano vīryam athādadānaḥ /
MBh, 4, 55, 14.1 bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraśca kaḥ /
MBh, 4, 56, 25.2 avākiraccharaistīkṣṇaiḥ parīpsan bhrātaraṃ raṇe //
MBh, 4, 63, 34.2 sa rājyaṃ sumahat sphītaṃ bhrātṝṃśca tridaśopamān //
MBh, 4, 65, 1.2 tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 4, 66, 1.3 katamo 'syārjuno bhrātā bhīmaśca katamo balī //
MBh, 4, 66, 28.2 īkṣitaścārjuno bhrātrā matsyaṃ vacanam abravīt //
MBh, 5, 3, 7.1 yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha /
MBh, 5, 8, 20.2 bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha //
MBh, 5, 18, 11.2 draupadyā saha rājendra bhrātṛbhiśca mahātmabhiḥ //
MBh, 5, 18, 15.2 bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho //
MBh, 5, 21, 3.1 diṣṭyā ca saṃdhikāmāste bhrātaraḥ kurunandanāḥ /
MBh, 5, 22, 16.1 sucetasau balinau śīghrahastau suśikṣitau bhrātarau phalgunena /
MBh, 5, 22, 19.1 avaruddhā balinaḥ kekayebhyo maheṣvāsā bhrātaraḥ pañca santi /
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 28, 13.1 kāśyo babhruḥ śriyam uttamāṃ gato labdhvā kṛṣṇaṃ bhrātaram īśitāram /
MBh, 5, 30, 16.1 bhrātā kanīyān api tasya mandas tathāśīlaḥ saṃjaya so 'pi śaśvat /
MBh, 5, 30, 21.1 arhattamaḥ kuruṣu saumadattiḥ sa no bhrātā saṃjaya matsakhā ca /
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 31, 20.1 bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana /
MBh, 5, 31, 21.1 bhrātā bhrātaram anvetu pitā putreṇa yujyatām /
MBh, 5, 31, 21.1 bhrātā bhrātaram anvetu pitā putreṇa yujyatām /
MBh, 5, 37, 28.1 ghṛṇī rājā puṃścalī rājabhṛtyaḥ putro bhrātā vidhavā bālaputrā /
MBh, 5, 47, 60.1 sahabhrātā sahaputraḥ sasainyo bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ /
MBh, 5, 48, 28.2 tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca //
MBh, 5, 48, 37.1 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam /
MBh, 5, 49, 2.2 kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate //
MBh, 5, 49, 35.1 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ /
MBh, 5, 49, 43.1 tathā cedipater bhrātā śarabho bharatarṣabha /
MBh, 5, 52, 9.2 bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ //
MBh, 5, 54, 58.1 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 5, 55, 14.1 kalmāṣāṅgāstittiricitrapṛṣṭhā bhrātrā dattāḥ prīyatā phalgunena /
MBh, 5, 55, 14.2 bhrātur vīrasya svaisturaṃgair viśiṣṭā mudā yuktāḥ sahadevaṃ vahanti //
MBh, 5, 56, 7.1 sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā /
MBh, 5, 56, 9.1 kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ /
MBh, 5, 56, 14.1 duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca /
MBh, 5, 56, 17.1 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ /
MBh, 5, 57, 15.1 ahaṃ ca tāta karṇaśca bhrātā duḥśāsanaśca me /
MBh, 5, 62, 4.1 ahaṃ vaikartanaḥ karṇo bhrātā duḥśāsanaśca me /
MBh, 5, 63, 14.1 yat tad virāṭanagare saha bhrātṛbhir agrataḥ /
MBh, 5, 63, 16.2 sabhrātṝn abhijānīhi vṛttyā ca pratipādaya //
MBh, 5, 70, 55.2 tasyāṅga balahīnasya putrān bhrātṝn apaśyataḥ /
MBh, 5, 70, 91.1 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ /
MBh, 5, 71, 14.2 ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha //
MBh, 5, 72, 22.2 bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām //
MBh, 5, 73, 14.1 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām /
MBh, 5, 77, 7.2 śakuniḥ sūtaputraśca bhrātā duḥśāsanastathā //
MBh, 5, 88, 23.2 amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ //
MBh, 5, 88, 26.2 jitātmā pāṇḍavo 'marṣī bhrātustiṣṭhati śāsane //
MBh, 5, 88, 33.2 sa te bhrātā sakhā caiva katham adya dhanaṃjayaḥ //
MBh, 5, 88, 35.2 bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā //
MBh, 5, 88, 36.1 sadaiva sahadevasya bhrātaro madhusūdana /
MBh, 5, 88, 38.2 bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ //
MBh, 5, 88, 65.2 bhrātṛbhiḥ saha kaunteyastrīnmedhān āhariṣyati //
MBh, 5, 89, 26.2 priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ //
MBh, 5, 93, 24.1 sa tvaṃ putraiśca pautraiśca bhrātṛbhiḥ pitṛbhistathā /
MBh, 5, 98, 18.1 nityānuṣaktavairā hi bhrātaro devadānavāḥ /
MBh, 5, 122, 12.1 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 122, 57.1 paśya putrāṃstathā bhrātṝñ jñātīn saṃbandhinastathā /
MBh, 5, 123, 14.1 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca /
MBh, 5, 123, 22.2 āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 124, 17.1 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam /
MBh, 5, 124, 18.2 pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava //
MBh, 5, 126, 24.1 bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 5, 126, 27.1 taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham /
MBh, 5, 126, 28.1 sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha /
MBh, 5, 127, 47.2 sūtaputro dṛḍhakrodho bhrātā duḥśāsanaśca te //
MBh, 5, 128, 32.2 akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 135, 5.2 bhrātṛbhiḥ sahitaḥ śrīmāṃstrīnmedhān āhariṣyati //
MBh, 5, 136, 9.1 praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 136, 10.1 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ /
MBh, 5, 136, 17.2 saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva //
MBh, 5, 136, 18.1 praśādhi pṛthivīṃ kṛtsnāṃ tatastaṃ bhrātṛbhiḥ saha /
MBh, 5, 137, 13.1 draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam /
MBh, 5, 137, 19.1 mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ /
MBh, 5, 138, 12.1 pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 5, 138, 17.1 tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 5, 138, 24.1 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 138, 28.2 saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ //
MBh, 5, 139, 26.1 indragopakavarṇāśca kekayā bhrātarastathā /
MBh, 5, 141, 27.2 adhirohanmayā dṛṣṭaḥ saha bhrātṛbhir acyuta //
MBh, 5, 142, 25.2 kasmānna kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā //
MBh, 5, 143, 6.1 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase /
MBh, 5, 143, 11.1 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ /
MBh, 5, 144, 25.1 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana /
MBh, 5, 145, 3.2 pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati //
MBh, 5, 145, 34.2 ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim //
MBh, 5, 146, 12.2 sambhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa //
MBh, 5, 147, 8.2 avamene ca pitaraṃ bhrātṝṃścāpyaparājitaḥ //
MBh, 5, 147, 11.1 ye cainam anvavartanta bhrātaro baladarpitam /
MBh, 5, 147, 20.1 bāhlīkasya priyo bhrātā śaṃtanośca mahātmanaḥ /
MBh, 5, 147, 27.2 pitṛbhrātṝn parityajya prāptavān puram ṛddhimat //
MBh, 5, 149, 1.3 bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha //
MBh, 5, 153, 33.2 āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā /
MBh, 5, 154, 6.3 sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam /
MBh, 5, 160, 15.2 kruddhena bhīmasenena bhrātā duḥśāsanastava //
MBh, 5, 160, 22.1 bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana /
MBh, 5, 162, 19.2 duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ //
MBh, 5, 163, 9.1 trigartā bhrātaraḥ pañca rathodārā matā mama /
MBh, 5, 165, 1.2 acalo vṛṣakaścaiva bhrātarau sahitāvubhau /
MBh, 5, 168, 13.1 kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ /
MBh, 5, 170, 5.2 citrāṅgadaṃ bhrātaraṃ vai mahārājye 'bhyaṣecayam //
MBh, 5, 170, 22.1 ato 'haṃ tāśca kanyā vai bhrātur arthāya bhārata /
MBh, 5, 172, 12.2 bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā //
MBh, 5, 175, 20.2 bhrātur vicitravīryasya samājñāpayata prabhuḥ //
MBh, 5, 178, 9.2 nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃcana //
MBh, 5, 195, 1.2 etacchrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare /
MBh, 5, 196, 9.2 duryodhanaśca nṛpatir bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 1, 14.2 madhye nāgasahasrasya bhrātṛbhiḥ parivāritam //
MBh, 6, 19, 19.2 bhrātṛbhiḥ saha putraiśca so 'bhyarakṣata pṛṣṭhataḥ //
MBh, 6, 19, 27.2 bhrātṛbhiḥ saha putraiśca so 'bhyarakṣad yudhiṣṭhiram //
MBh, 6, 20, 12.2 śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ //
MBh, 6, BhaGī 1, 26.2 ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā //
MBh, 6, 41, 9.2 avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt //
MBh, 6, 41, 12.3 daṃśiteṣvarisainyeṣu bhrātṝn utsṛjya pārthiva //
MBh, 6, 41, 13.2 evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata /
MBh, 6, 41, 15.2 evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana /
MBh, 6, 41, 30.2 bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 41, 45.2 paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha //
MBh, 6, 41, 83.3 nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 41, 92.2 ehyehi sarve yotsyāmastava bhrātṝn apaṇḍitān /
MBh, 6, 42, 2.2 bhrātṛbhiḥ sahito rājan putro duryodhanastava /
MBh, 6, 43, 73.1 kekayā bhrātaraḥ pañca gāndhārān pañca māriṣa /
MBh, 6, 44, 2.2 na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ //
MBh, 6, 44, 2.2 na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ //
MBh, 6, 44, 36.1 putrān anye pitṝn anye bhrātṝṃśca saha bāndhavaiḥ /
MBh, 6, 45, 43.1 uttaraṃ nihataṃ dṛṣṭvā vairāṭir bhrātaraṃ śubham /
MBh, 6, 46, 2.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ //
MBh, 6, 46, 12.2 bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ //
MBh, 6, 46, 13.1 matkṛte bhrātṛsauhārdād rājyād bhraṣṭāstathā sukhāt /
MBh, 6, 46, 27.2 yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ //
MBh, 6, 47, 3.1 duḥśāsanādīn bhrātṝṃśca sa sarvān eva bhārata /
MBh, 6, 51, 10.1 abhimanyustu saṃkruddho bhrātaraṃ bharatarṣabha /
MBh, 6, 55, 17.1 tāta bhrātaḥ sakhe bandho vayasya mama mātula /
MBh, 6, 59, 9.2 bhrātaraścaiva putrāśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 60, 31.2 bhrātarau rabhasau rājann anayad yamasādanam //
MBh, 6, 60, 78.1 duryodhanastu nṛpatir dīno bhrātṛvadhena ca /
MBh, 6, 60, 79.2 pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ //
MBh, 6, 61, 24.2 dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān //
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 64, 16.1 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī /
MBh, 6, 65, 12.2 bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ //
MBh, 6, 65, 17.3 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ //
MBh, 6, 67, 1.2 dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃśca pārthivān /
MBh, 6, 71, 9.1 kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ /
MBh, 6, 73, 10.1 sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ /
MBh, 6, 73, 39.1 bhrātṝn athopetya tavāpi putras tasmin vimarde mahati pravṛtte /
MBh, 6, 74, 23.1 sthitāvekarathe tau tu bhrātarau kuruvardhanau /
MBh, 6, 75, 43.1 tathā tasmin vartamāne duṣkarṇo bhrātur antike /
MBh, 6, 75, 45.1 tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrātur agrataḥ /
MBh, 6, 75, 52.3 pratyudyātā mahārāja kekayān bhrātaraḥ samam //
MBh, 6, 77, 34.2 trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava //
MBh, 6, 78, 13.2 bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ //
MBh, 6, 79, 13.1 irāvāṃstu susaṃkruddho bhrātarau devarūpiṇau /
MBh, 6, 79, 20.1 irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau /
MBh, 6, 79, 46.2 āruroha tato yānaṃ bhrātur eva yaśasvinaḥ //
MBh, 6, 82, 46.1 yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitastadā /
MBh, 6, 84, 30.1 tato duryodhano rājā bhrātṛvyasanakarśitaḥ /
MBh, 6, 84, 31.2 bhrātṝn saṃdṛśya nihatān prāsmaraṃste hi tad vacaḥ //
MBh, 6, 84, 36.1 nihatā bhrātaraḥ śūrā bhīmasenena me yudhi /
MBh, 6, 89, 11.1 bhrātur vacanam ājñāya tvaramāṇo vṛkodaraḥ /
MBh, 6, 90, 34.2 ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 91, 14.1 tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ /
MBh, 6, 93, 14.2 abravīd bhrātaraṃ tatra duḥśāsanam idaṃ vacaḥ //
MBh, 6, 93, 18.2 sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ //
MBh, 6, 93, 19.2 ārohayaddhayaṃ tūrṇaṃ bhrātā duḥśāsanastadā //
MBh, 6, 93, 23.3 bhrātaraśca maheṣvāsāstridaśā iva vāsavam //
MBh, 6, 95, 21.1 tato duryodhano rājā punar bhrātaram abravīt /
MBh, 6, 95, 23.1 bhrātustad vacanaṃ śrutvā putro duḥśāsanastava /
MBh, 6, 95, 37.2 kekayā bhrātaraḥ pañca sthitā yuddhāya daṃśitāḥ //
MBh, 6, 96, 40.1 tataste bhrātaraḥ pañca rākṣasendraṃ mahāhave /
MBh, 6, 98, 5.2 nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha //
MBh, 6, 99, 13.2 kekayā bhrātaraḥ pañca sātyakiścaiva sātvataḥ //
MBh, 6, 100, 11.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ //
MBh, 6, 103, 21.2 bhrātaraścaiva me śūrāḥ sāyakair bhṛśapīḍitāḥ //
MBh, 6, 103, 22.1 matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ /
MBh, 6, 103, 24.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava /
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 6, 103, 33.1 tava bhrātā mama sakhā saṃbandhī śiṣya eva ca /
MBh, 6, 104, 9.1 kekayā bhrātaraḥ pañca dhṛṣṭaketuśca vīryavān /
MBh, 6, 107, 14.2 duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha //
MBh, 6, 108, 30.2 ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ //
MBh, 6, 113, 24.2 virāṭasya priyo bhrātā śatānīko nipātitaḥ //
MBh, 6, 115, 22.1 bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ /
MBh, 6, 116, 49.2 pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan //
MBh, 6, 116, 49.2 pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan //
MBh, 6, 117, 19.1 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana /
MBh, 7, 9, 52.1 bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ /
MBh, 7, 10, 7.2 bhojarājasya madhyastho bhrātā kaṃsasya vīryavān //
MBh, 7, 12, 3.1 tataḥ sarvān samānāyya bhrātṝn sainyāṃśca sarvaśaḥ /
MBh, 7, 15, 8.2 taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ //
MBh, 7, 16, 11.2 bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt //
MBh, 7, 16, 18.1 sahitā bhrātaraḥ pañca rathānām ayutena ca /
MBh, 7, 16, 20.2 rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha //
MBh, 7, 16, 40.1 eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe /
MBh, 7, 17, 5.2 bhrātṝṃstraigartakān evaṃ roditavye praharṣitān //
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 22, 11.1 indragopakavarṇaistu bhrātaraḥ pañca kekayāḥ /
MBh, 7, 24, 13.2 subāhur bhrātaraṃ śūraṃ yatto droṇād avārayat //
MBh, 7, 24, 40.1 karṇastu kekayān bhrātṝn pañca lohitakadhvajān /
MBh, 7, 24, 45.1 kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi /
MBh, 7, 27, 2.2 suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt //
MBh, 7, 27, 3.2 eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate 'cyuta //
MBh, 7, 27, 8.1 trigartādhipateścāpi bhrātaraṃ ṣaḍbhir āyasaiḥ /
MBh, 7, 29, 2.2 ārchetām arjunaṃ saṃkhye bhrātarau vṛṣakācalau //
MBh, 7, 29, 7.2 āruroha rathaṃ bhrātur anyacca dhanur ādade //
MBh, 7, 29, 8.1 tāvekaratham ārūḍhau bhrātarau vṛṣakācalau /
MBh, 7, 29, 15.1 nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ /
MBh, 7, 37, 9.1 śalyabhrātaryathārugṇe bahuśastasya sainikāḥ /
MBh, 7, 40, 5.2 bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau //
MBh, 7, 45, 5.1 hatān bhrātṝn pitṝn putrān suhṛtsaṃbandhibāndhavān /
MBh, 7, 49, 3.2 abhimanyau hate vīre bhrātuḥ putre mahārathe //
MBh, 7, 50, 7.2 vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati /
MBh, 7, 50, 14.1 api svasti bhaved adya bhrātṛbhyo mama mādhava /
MBh, 7, 50, 16.1 na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha /
MBh, 7, 50, 18.1 dṛṣṭvā bhrātṝṃśca putrāṃśca vimanā vānaradhvajaḥ /
MBh, 7, 50, 68.1 ime te bhrātaraḥ sarve dīnā bharatasattama /
MBh, 7, 50, 70.2 tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān //
MBh, 7, 51, 35.1 madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ /
MBh, 7, 53, 2.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam /
MBh, 7, 56, 11.1 bhrātaraścāpi vikrāntā bahulāni balāni ca /
MBh, 7, 56, 37.2 bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka //
MBh, 7, 74, 17.1 etasminn antare vīrāvāvantyau bhrātarau nṛpa /
MBh, 7, 74, 27.1 abhyadravata saṃgrāme bhrātur vadham anusmaran /
MBh, 7, 82, 20.2 bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva //
MBh, 7, 82, 20.2 bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva //
MBh, 7, 83, 6.1 tataste bhrātaraḥ pañca śarair viddhā mahātmanā /
MBh, 7, 83, 10.1 sāhadevistu taṃ jñātvā bhrātṛbhir vimukhīkṛtam /
MBh, 7, 83, 21.2 smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā //
MBh, 7, 83, 23.2 parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatastvayā //
MBh, 7, 85, 46.1 sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge /
MBh, 7, 86, 33.2 kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya //
MBh, 7, 86, 44.1 kekayā bhrātaraḥ pañca rākṣasaśca ghaṭotkacaḥ /
MBh, 7, 87, 8.1 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau /
MBh, 7, 87, 59.1 dārukasyānujo bhrātā sūtastasya priyaḥ sakhā /
MBh, 7, 98, 3.1 rājaputro bhavān atra rājabhrātā mahārathaḥ /
MBh, 7, 98, 8.2 yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ //
MBh, 7, 98, 16.1 yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe /
MBh, 7, 98, 19.1 pūrvam uktaśca te bhrātā bhīṣmeṇa sa suyodhanaḥ /
MBh, 7, 98, 19.3 na ca tat kṛtavānmandastava bhrātā suyodhanaḥ //
MBh, 7, 98, 37.2 tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ //
MBh, 7, 101, 5.2 bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ //
MBh, 7, 102, 12.1 kariṣyāmi prayatnena bhrātur anveṣaṇaṃ yadi /
MBh, 7, 102, 13.1 bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 102, 32.3 nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ //
MBh, 7, 102, 41.3 vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te //
MBh, 7, 102, 63.2 bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃkaraḥ /
MBh, 7, 102, 63.2 bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃkaraḥ /
MBh, 7, 102, 63.2 bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃkaraḥ /
MBh, 7, 103, 46.1 dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge /
MBh, 7, 105, 25.2 tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī //
MBh, 7, 105, 29.2 āruroha rathaṃ bhrātur yudhāmanyor abhitvaran //
MBh, 7, 105, 30.1 sa rathaṃ prāpya taṃ bhrātur duryodhanahayāñ śaraiḥ /
MBh, 7, 106, 8.1 bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ /
MBh, 7, 110, 17.2 duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat //
MBh, 7, 110, 20.1 dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān /
MBh, 7, 111, 17.1 tatastava sutā rājañ śrutvā bhrātur vaco drutam /
MBh, 7, 114, 85.2 anvayād bhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam //
MBh, 7, 116, 24.1 eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 7, 120, 14.2 jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ //
MBh, 7, 127, 11.1 adya me bhrātaraḥ kṣīṇāścitrasenādayo yudhi /
MBh, 7, 130, 22.1 taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ /
MBh, 7, 130, 30.1 tāvekaratham ārūḍhau bhrātarau paratāpanau /
MBh, 7, 131, 10.2 śalaścaiva tathā rājan bhrātṛvyasanakarśitaḥ //
MBh, 7, 131, 17.2 putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ /
MBh, 7, 131, 79.2 sahaibhir bhrātṛbhir vīraiḥ pārthivaiścendravikramaiḥ //
MBh, 7, 132, 18.1 tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ /
MBh, 7, 132, 20.2 śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ /
MBh, 7, 133, 9.1 tasmin hate maheṣvāse bhrātarastasya mānada /
MBh, 7, 133, 35.1 bhrātaraścāsya balinaḥ sarvāstreṣu kṛtaśramāḥ /
MBh, 7, 133, 40.1 candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ /
MBh, 7, 133, 48.1 hate tu pāṇḍave kṛṣṇo bhrātaraścāsya sodarāḥ /
MBh, 7, 139, 16.3 duryodhano mahārāja vaśyān bhrātṝn abhāṣata //
MBh, 7, 142, 26.1 śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam /
MBh, 7, 143, 39.1 taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ /
MBh, 7, 147, 16.1 putrān anye pitṝn anye bhrātṝn anye ca mātulān /
MBh, 7, 151, 10.2 pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 7, 153, 4.2 yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ /
MBh, 7, 153, 39.2 jīvitaṃ cirakālāya bhrātṝṇāṃ cāpyamanyata //
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 7, 158, 60.1 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ /
MBh, 7, 159, 5.2 drupadaśca virāṭaśca putrabhrātṛsamanvitau //
MBh, 7, 160, 33.1 ahaṃ ca tāta karṇaśca bhrātā duḥśāsanaśca me /
MBh, 7, 162, 33.1 duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata /
MBh, 7, 167, 17.1 putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān /
MBh, 7, 167, 48.1 putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ /
MBh, 7, 168, 19.1 sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha /
MBh, 8, 3, 13.3 bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ //
MBh, 8, 4, 27.2 hato rukmaratho rājan bhrātā mātulajo yudhi //
MBh, 8, 4, 45.1 rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ /
MBh, 8, 4, 69.2 kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ //
MBh, 8, 4, 69.2 kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ //
MBh, 8, 5, 51.2 bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha //
MBh, 8, 5, 69.2 virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat //
MBh, 8, 5, 85.1 yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca /
MBh, 8, 5, 91.1 bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 8, 6, 2.2 vyūhya pārthaḥ svakaṃ sainyam atiṣṭhad bhrātṛbhiḥ saha //
MBh, 8, 7, 1.3 tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ //
MBh, 8, 7, 21.1 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā /
MBh, 8, 7, 27.1 bhrātus tad vacanaṃ śrutvā pāṇḍavaḥ śvetavāhanaḥ /
MBh, 8, 9, 12.1 tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam /
MBh, 8, 9, 13.1 śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe /
MBh, 8, 9, 22.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ /
MBh, 8, 13, 16.2 hate raṇe bhrātari daṇḍa āvrajaj jighāṃsur indrāvarajaṃ dhanaṃjayam //
MBh, 8, 16, 6.1 etacchrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam /
MBh, 8, 17, 30.2 duḥśāsano mahārāja bhrātā bhrātaram abhyayāt //
MBh, 8, 17, 30.2 duḥśāsano mahārāja bhrātā bhrātaram abhyayāt //
MBh, 8, 19, 4.1 trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ /
MBh, 8, 20, 10.1 tau samājagmatur vīrau bhrātarau rathasattamau /
MBh, 8, 27, 64.1 pitṛṣvasāmātulajau bhrātarāv aparājitau /
MBh, 8, 27, 75.2 jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ //
MBh, 8, 28, 58.1 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā /
MBh, 8, 32, 19.1 duryodhano 'pi sahito bhrātṛbhir bharatarṣabha /
MBh, 8, 35, 12.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho /
MBh, 8, 40, 13.1 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa /
MBh, 8, 40, 13.1 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa /
MBh, 8, 40, 37.2 bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha //
MBh, 8, 43, 2.1 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ /
MBh, 8, 43, 5.1 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī /
MBh, 8, 45, 57.1 apaśyamānas tu kirīṭamālī yudhi jyeṣṭhaṃ bhrātaram ājamīḍham /
MBh, 8, 45, 65.1 tad bhīmasenasya vaco niśamya sudurvacaṃ bhrātur amitramadhye /
MBh, 8, 49, 21.1 sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam /
MBh, 8, 49, 71.1 bhrātā prājñas tava kopaṃ na jātu kuryād rājā kaṃcana pāṇḍaveyaḥ /
MBh, 8, 49, 71.2 mukto 'nṛtād bhrātṛvadhāc ca pārtha hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram //
MBh, 8, 49, 101.1 etacchrutvā pāṇḍavo dharmarājo bhrātur vākyaṃ paruṣaṃ phalgunasya /
MBh, 8, 50, 4.2 narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt //
MBh, 8, 50, 12.1 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam /
MBh, 8, 50, 13.1 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī /
MBh, 8, 50, 28.3 pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa //
MBh, 8, 51, 56.1 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān /
MBh, 8, 51, 57.1 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam /
MBh, 8, 55, 46.2 raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ //
MBh, 8, 56, 56.1 karṇaputrau ca rājendra bhrātarau satyavikramau /
MBh, 8, 57, 20.2 nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca //
MBh, 8, 59, 22.2 dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati //
MBh, 8, 62, 3.1 ete sametya sahitā bhrātṛvyasanakarśitāḥ /
MBh, 8, 62, 9.2 duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ //
MBh, 8, 69, 31.1 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha /
MBh, 8, 69, 35.1 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam /
MBh, 9, 1, 34.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 9, 2, 22.1 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ /
MBh, 9, 2, 40.2 vayasyā bhrātaraścaiva kim anyad bhāgadheyataḥ //
MBh, 9, 3, 11.1 putro bhrātā pitā caiva svasreyo mātulastathā /
MBh, 9, 3, 14.1 jayadrathe ca nihate tava bhrātṛṣu cānagha /
MBh, 9, 3, 30.3 duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu //
MBh, 9, 3, 30.3 duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu //
MBh, 9, 3, 31.2 saṃbandhinaste bhrātṝṃśca sahāyānmātulāṃstathā //
MBh, 9, 4, 43.1 pātayitvā vayasyāṃśca bhrātṝn atha pitāmahān /
MBh, 9, 6, 39.2 visṛjya sarvān bhrātṝṃśca pāñcālān atha somakān /
MBh, 9, 8, 45.1 tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān /
MBh, 9, 9, 21.1 viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau /
MBh, 9, 9, 25.1 tasya tau bhrātarau rājañ śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 9, 40.1 bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ /
MBh, 9, 15, 15.2 samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam //
MBh, 9, 16, 59.2 bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt //
MBh, 9, 16, 60.2 hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ //
MBh, 9, 17, 12.2 bhrātaro vāsya te śūrā dṛśyante neha kecana //
MBh, 9, 22, 67.1 nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api /
MBh, 9, 22, 87.2 pitṝn bhrātṝn vayasyāṃśca putrān api tathāpare //
MBh, 9, 24, 7.1 bāndhavāṃśca naravyāghra bhrātṝn saṃbandhinastathā /
MBh, 9, 24, 12.1 samāśvāsyāpare bhrātṝnnikṣipya śibire 'pi ca /
MBh, 9, 25, 17.1 dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge /
MBh, 9, 28, 44.2 bhrātṝṃśca sarvasainyāni paryapṛcchata māṃ tataḥ //
MBh, 9, 28, 45.2 bhrātṝṃśca nihatān sarvān sainyaṃ ca vinipātitam //
MBh, 9, 28, 50.1 suhṛdbhistādṛśair hīnaḥ putrair bhrātṛbhir eva ca /
MBh, 9, 28, 76.2 ekādaśacamūbhartā bhrātaraścāsya sūditāḥ /
MBh, 9, 28, 88.1 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ /
MBh, 9, 29, 5.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe /
MBh, 9, 30, 23.2 imānnipatitān dṛṣṭvā putrān bhrātṝn pitṝṃstathā //
MBh, 9, 30, 27.2 ghātayitvā sarvasainyaṃ bhrātṝṃścaiva suyodhana //
MBh, 9, 30, 41.3 ta ime nihatāḥ sarve bhrātaro me janeśvara //
MBh, 9, 30, 46.1 suhṛdastādṛśān hitvā putrān bhrātṝn pitṝn api /
MBh, 9, 31, 6.3 yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha //
MBh, 9, 31, 21.1 ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha /
MBh, 9, 31, 27.1 bhrātṝṇāṃ bhavatām ekaḥ śakyaṃ māṃ yo 'bhimanyate /
MBh, 9, 31, 57.1 bhrātṝṇāṃ bhavatām eko yudhyatāṃ gadayā mayā /
MBh, 9, 32, 42.1 bhrātaraste hatāḥ śūrāḥ putrāśca sahasainikāḥ /
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 34, 10.2 provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ //
MBh, 9, 35, 4.1 tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān /
MBh, 9, 35, 5.3 patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ //
MBh, 9, 35, 6.1 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān /
MBh, 9, 35, 7.2 āsan pūrvayuge rājanmunayo bhrātarastrayaḥ /
MBh, 9, 35, 14.1 kadāciddhi tato rājan bhrātarāvekatadvitau /
MBh, 9, 35, 16.2 cakruścaiva mahārāja bhrātarastraya eva ha //
MBh, 9, 35, 27.1 taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau /
MBh, 9, 35, 28.1 bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ /
MBh, 9, 35, 48.1 kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā /
MBh, 9, 54, 17.1 raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau /
MBh, 9, 55, 15.2 uvāca bhrātaraṃ jyeṣṭhaṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 9, 55, 33.2 bhrātaraste hatāḥ sarve śūrā vikrāntayodhinaḥ //
MBh, 9, 56, 10.1 samāgamya tato bhūyo bhrātarau balināṃ varau /
MBh, 9, 58, 16.1 vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ /
MBh, 9, 58, 16.2 utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā //
MBh, 9, 58, 21.1 ghātayitvā vayasyāṃśca bhrātṝn atha pitṝṃstathā /
MBh, 9, 58, 22.1 tavāparādhād asmābhir bhrātaraste mahārathāḥ /
MBh, 9, 60, 39.2 hatastvam asi gāndhāre sabhrātṛsutabāndhavaḥ /
MBh, 9, 61, 24.1 eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ /
MBh, 9, 61, 25.2 bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ /
MBh, 9, 62, 40.1 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ /
MBh, 9, 63, 33.1 duḥśāsanapurogāṃśca bhrātṝn ātmasamāṃstathā /
MBh, 9, 63, 35.1 kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama /
MBh, 10, 8, 91.2 nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca //
MBh, 10, 8, 91.2 nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca //
MBh, 10, 8, 115.1 mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ /
MBh, 10, 9, 48.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 10, 10, 11.1 hatvā bhrātṝn vayasyāṃśca pitṝn putrān suhṛdgaṇān /
MBh, 10, 10, 24.2 bhrātṝṃśca putrāṃśca hatānniśamya pāñcālarājaṃ pitaraṃ ca vṛddham /
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 10, 11, 1.2 sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃstathā /
MBh, 10, 11, 2.2 smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha //
MBh, 10, 11, 9.2 rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt //
MBh, 10, 11, 18.2 putrāste bhrātaraścaiva tānna śocitum arhasi //
MBh, 10, 12, 2.1 eṣa pāṇḍava te bhrātā putraśokam apārayan /
MBh, 10, 12, 3.1 bhīmaḥ priyaste sarvebhyo bhrātṛbhyo bharatarṣabha /
MBh, 10, 13, 16.2 bhrātarau pṛṣṭhataścāsya janārdanarathe sthitau /
MBh, 10, 14, 3.1 bhrātṝṇām ātmanaścaiva paritrāṇāya bhārata /
MBh, 10, 14, 5.2 bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā paraṃtapaḥ //
MBh, 10, 15, 22.2 sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi //
MBh, 10, 16, 28.1 naiva me patayaḥ santi na putrā bhrātaro na ca /
MBh, 11, 8, 28.2 daivayogāt samutpannā bhrātaraścāsya tādṛśāḥ //
MBh, 11, 9, 13.1 pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api /
MBh, 11, 11, 2.2 śocamāno mahārāja bhrātṛbhiḥ sahitastadā //
MBh, 11, 11, 7.2 yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api //
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 13, 1.3 abhyayur bhrātaraḥ sarve gāndhārīṃ sahakeśavāḥ //
MBh, 11, 14, 14.3 yathaivātmā tathā bhrātā viśeṣo nāsti kaścana //
MBh, 11, 14, 16.2 bhrātṝṇāṃ samprahṛṣṭānāṃ trāsaḥ saṃjanito mayā //
MBh, 11, 16, 11.2 apaśyanta hatāṃstatra putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 19.2 pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 54.2 prekṣya bhrātṝn pitṝn putrān patīṃśca nihatān paraiḥ //
MBh, 11, 16, 56.2 bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām //
MBh, 11, 16, 59.2 yā paśyāmi hatān putrān pautrān bhrātṝṃśca keśava /
MBh, 11, 18, 7.1 bhrātṝṃścānyāḥ patīṃścānyāḥ putrāṃśca nihatān bhuvi /
MBh, 11, 18, 21.2 priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana //
MBh, 11, 24, 28.1 kathaṃ ca nāyaṃ tatrāpi putrānme bhrātṛbhiḥ saha /
MBh, 11, 25, 13.2 droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ //
MBh, 11, 26, 31.1 duryodhanaṃ ca rājānaṃ bhrātṝṃścāsya śatādhikān /
MBh, 11, 26, 37.1 ghaṭotkacaṃ rākṣasendraṃ bakabhrātaram eva ca /
MBh, 11, 27, 2.2 tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca //
MBh, 11, 27, 11.1 kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ /
MBh, 11, 27, 11.2 sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata /
MBh, 11, 27, 16.2 sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ /
MBh, 11, 27, 23.2 striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ //
MBh, 12, 1, 21.2 gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ //
MBh, 12, 1, 23.2 sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ //
MBh, 12, 1, 25.1 na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ /
MBh, 12, 1, 34.2 bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi //
MBh, 12, 1, 35.2 so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ //
MBh, 12, 1, 35.2 so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ //
MBh, 12, 1, 37.2 pūrvajaṃ bhrātaraṃ karṇaṃ pṛthāyā vacanāt prabho //
MBh, 12, 1, 38.1 tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ /
MBh, 12, 1, 43.2 kathaṃ ca śapto bhrātā me tat tvaṃ vaktum ihārhasi //
MBh, 12, 5, 15.1 evaṃ śaptastava bhrātā bahubhiścāpi vañcitaḥ /
MBh, 12, 12, 2.1 anurudhya mahāprājño bhrātuścittam ariṃdamaḥ /
MBh, 12, 13, 12.1 bhavān pitā bhavānmātā bhavān bhrātā bhavān guruḥ /
MBh, 12, 14, 1.3 bhrātṝṇāṃ bruvatāṃ tāṃstān vividhān vedaniścayān //
MBh, 12, 14, 3.1 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam /
MBh, 12, 14, 6.1 ime te bhrātaraḥ pārtha śuṣyanta stokakā iva /
MBh, 12, 14, 8.2 bhrātṝn etān sma sahitāñ śītavātātapārditān //
MBh, 12, 14, 27.1 sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata /
MBh, 12, 14, 33.1 yadi hi syur anunmattā bhrātaraste janādhipa /
MBh, 12, 15, 1.3 anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram //
MBh, 12, 16, 1.3 dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt //
MBh, 12, 19, 5.1 bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā /
MBh, 12, 22, 1.3 viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram //
MBh, 12, 24, 2.3 śaṅkhaśca likhitaścāstāṃ bhrātarau saṃyatavratau //
MBh, 12, 24, 5.1 so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitastadā /
MBh, 12, 24, 7.1 bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt /
MBh, 12, 24, 8.1 so 'bravīd bhrātaraṃ jyeṣṭham upaspṛśyābhivādya ca /
MBh, 12, 24, 20.1 sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam /
MBh, 12, 24, 24.2 tataḥ sa vismito bhrātur darśayāmāsa tau karau //
MBh, 12, 24, 30.1 bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama /
MBh, 12, 25, 2.1 araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām /
MBh, 12, 25, 5.1 dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata /
MBh, 12, 25, 8.1 bhrātṝṃśca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ /
MBh, 12, 27, 18.2 jyeṣṭhaṃ bhrātaram atyugraṃ ko mattaḥ pāpakṛttamaḥ //
MBh, 12, 33, 1.2 hatāḥ putrāśca pautrāśca bhrātaraḥ pitarastathā /
MBh, 12, 33, 2.2 vayasyā jñātayaścaiva bhrātaraśca pitāmaha //
MBh, 12, 33, 7.2 vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhistathā //
MBh, 12, 33, 9.1 apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃśca yoṣitaḥ /
MBh, 12, 34, 13.2 asurā bhrātaro jyeṣṭhā devāścāpi yavīyasaḥ //
MBh, 12, 34, 22.2 bhrātṝn āśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa //
MBh, 12, 34, 31.2 bhrātṝn putrāṃśca pautrāṃśca sve sve rājye 'bhiṣecaya //
MBh, 12, 38, 22.1 brāhmaṇāstvāṃ mahābāho bhrātaraśca mahaujasaḥ /
MBh, 12, 38, 37.1 te pañca ratham āsthāya bhrātaraḥ samalaṃkṛtāḥ /
MBh, 12, 39, 34.2 upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha //
MBh, 12, 44, 7.1 dhṛtarāṣṭrābhyanujñātaṃ bhrātrā dattaṃ vṛkodaraḥ /
MBh, 12, 49, 19.1 janiṣyate hi te bhrātā brahmabhūtastapodhanaḥ /
MBh, 12, 66, 17.1 jyeṣṭhānujyeṣṭhapatnīnāṃ bhrātṝṇāṃ putranaptṛṇām /
MBh, 12, 68, 49.2 putro bhrātā vayasyo vā yadyapyātmasamo bhavet //
MBh, 12, 87, 2.2 yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā /
MBh, 12, 108, 18.1 putrān bhrātṝnnigṛhṇanto vinaye ca sadā ratāḥ /
MBh, 12, 111, 24.2 suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ //
MBh, 12, 121, 57.1 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ /
MBh, 12, 124, 9.2 kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinastathā //
MBh, 12, 136, 146.1 sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam /
MBh, 12, 136, 147.1 yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare /
MBh, 12, 137, 26.2 bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā //
MBh, 12, 138, 47.1 putro vā yadi vā bhrātā pitā vā yadi vā suhṛt /
MBh, 12, 160, 79.3 tatastvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān //
MBh, 12, 161, 1.3 papracchāvasaraṃ gatvā bhrātṝn vidurapañcamān //
MBh, 12, 165, 8.2 bhrātā me bāndhavaścāsau sakhā ca hṛdayaṃgamaḥ //
MBh, 12, 235, 13.2 mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā //
MBh, 12, 235, 18.1 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ /
MBh, 12, 250, 5.1 priyān putrān vayasyāṃśca bhrātṝnmātṝḥ pitṝn api /
MBh, 12, 268, 1.2 bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdastathā /
MBh, 12, 281, 2.2 sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam //
MBh, 12, 287, 38.1 mātā putraḥ pitā bhrātā bhāryā mitrajanastathā /
MBh, 12, 326, 121.3 bhrātaraścāsya te sarve nārāyaṇaparābhavan //
MBh, 12, 346, 2.2 bhrātarastanayā bhāryā yayustaṃ brāhmaṇaṃ prati //
MBh, 13, 4, 26.2 asmadvaṃśakaraḥ śrīmāṃstava bhrātā ca vaṃśakṛt //
MBh, 13, 4, 33.3 kathaṃ viśiṣṭo bhrātā te bhaved ityeva cintaya //
MBh, 13, 12, 23.1 ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ /
MBh, 13, 12, 23.2 sahitā bhrātaraste 'tha rājyaṃ bubhujire tadā //
MBh, 13, 12, 24.1 tān dṛṣṭvā bhrātṛbhāvena bhuñjānān rājyam uttamam /
MBh, 13, 12, 26.1 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ /
MBh, 13, 20, 66.2 na bhrātṝnna ca bhartāraṃ na putrānna ca devarān //
MBh, 13, 24, 91.2 bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ //
MBh, 13, 27, 2.2 bhrātṛbhiḥ sahito 'nyaiśca paryupāste yudhiṣṭhiraḥ //
MBh, 13, 27, 9.2 bhrātṛbhiḥ sahitaścakre yathāvad anupūrvaśaḥ //
MBh, 13, 27, 104.3 yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha //
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā vā bharatarṣabha /
MBh, 13, 44, 54.1 anukūlām anuvaṃśāṃ bhrātrā dattām upāgnikām /
MBh, 13, 46, 3.1 pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ /
MBh, 13, 57, 3.2 yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhistathā //
MBh, 13, 73, 12.1 rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine /
MBh, 13, 76, 34.2 pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ /
MBh, 13, 108, 7.1 atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ /
MBh, 13, 108, 12.1 bhrātṝṇām avibhaktānām utthānam api cet saha /
MBh, 13, 108, 16.1 jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata /
MBh, 13, 108, 19.2 bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet //
MBh, 13, 112, 12.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
MBh, 13, 112, 67.1 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ /
MBh, 13, 112, 77.1 jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate /
MBh, 13, 126, 4.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 13, 126, 6.2 bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi //
MBh, 13, 152, 2.2 sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ //
MBh, 13, 152, 12.2 saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca //
MBh, 13, 153, 9.2 mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃśca puruṣarṣabhaḥ //
MBh, 13, 153, 15.2 tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ //
MBh, 13, 153, 17.1 ṛtvigbhir brahmakalpaiśca bhrātṛbhiśca sahācyutaḥ /
MBh, 13, 153, 18.2 bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam //
MBh, 13, 153, 20.2 ācāryā brāhmaṇāścaiva ṛtvijo bhrātaraśca me //
MBh, 14, 1, 8.1 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara /
MBh, 14, 5, 6.1 sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata /
MBh, 14, 7, 9.1 bhrātā mama samarthaśca vāsavena ca satkṛtaḥ /
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 7, 26.2 vipriyaṃ tu cikīrṣāmi bhrātuścendrasya cobhayoḥ //
MBh, 14, 14, 17.2 anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 14, 28, 12.1 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca /
MBh, 14, 62, 3.3 bhrātṝn sarvān samānāyya kāle vacanam abravīt /
MBh, 14, 66, 1.2 utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā /
MBh, 14, 71, 25.1 evam uktvā sa dharmātmā bhrātaraṃ savyasācinam /
MBh, 14, 73, 14.2 yuyudhe bhrātur arthāya pāṇḍavena mahātmanā //
MBh, 14, 75, 24.1 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa /
MBh, 14, 77, 6.2 tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata //
MBh, 14, 77, 9.2 iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ /
MBh, 14, 83, 9.1 bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam /
MBh, 14, 85, 21.2 pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha //
MBh, 14, 86, 5.1 samānāyya mahātejāḥ sarvān bhrātṝnmahāmanāḥ /
MBh, 14, 86, 26.2 hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ //
MBh, 14, 88, 8.2 dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ //
MBh, 14, 91, 10.2 bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām //
MBh, 14, 91, 13.2 idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ //
MBh, 14, 91, 14.1 ityuktavati tasmiṃste bhrātaro draupadī ca sā /
MBh, 14, 91, 19.1 ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha /
MBh, 14, 91, 22.2 dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha //
MBh, 14, 91, 29.1 gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha /
MBh, 15, 1, 23.2 iti rājānvaśād bhrātṝnnityam eva yudhiṣṭhiraḥ //
MBh, 15, 2, 3.2 uvāca sa tadā bhrātṝn amātyāṃśca mahīpatiḥ //
MBh, 15, 2, 10.1 tataste sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 15, 2, 13.2 bhrātṛbhiḥ sahito dhīmān pūjayāmāsa taṃ nṛpam //
MBh, 15, 6, 2.2 yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha //
MBh, 15, 14, 2.1 yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt /
MBh, 15, 14, 11.1 catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ /
MBh, 15, 15, 16.1 pitṛvad bhrātṛvaccaiva bhavantaḥ pālayanti naḥ /
MBh, 15, 17, 14.1 rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram /
MBh, 15, 17, 23.2 uvāca bhrātaraṃ dhīmāñjoṣam āsveti bhartsayan //
MBh, 15, 19, 6.1 sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā /
MBh, 15, 22, 14.1 sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana /
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 28, 6.1 viduraḥ kimavasthaśca bhrātuḥ śuśrūṣur ātmavān /
MBh, 15, 29, 25.1 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 15, 32, 1.2 sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha /
MBh, 15, 33, 1.3 sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā //
MBh, 15, 34, 5.2 bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam //
MBh, 15, 35, 16.1 bhrātā tava mahārāja devadevaḥ sanātanaḥ /
MBh, 15, 35, 22.1 praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ /
MBh, 15, 39, 1.2 bhadre drakṣyasi gāndhāri putrān bhrātṝn sakhīṃstathā /
MBh, 15, 39, 2.2 draupadī pañca putrāṃśca pitṝn bhrātṝṃstathaiva ca //
MBh, 15, 41, 3.2 bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ //
MBh, 15, 41, 3.2 bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ //
MBh, 15, 41, 10.1 samāgatāstāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ /
MBh, 15, 44, 10.2 sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ //
MBh, 15, 44, 14.1 ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha /
MBh, 15, 44, 24.1 kāmaṃ gacchantu me sarve bhrātaro 'nucarāstathā /
MBh, 15, 45, 41.3 bhīmasenapurogāśca bhrātaraḥ sarva eva te //
MBh, 15, 47, 9.2 bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām //
MBh, 15, 47, 26.2 jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca //
MBh, 16, 1, 8.2 samānīyābravīd bhrātṝn kiṃ kariṣyāma ityuta //
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /
MBh, 16, 5, 16.1 tato gate bhrātari vāsudevo jānan sarvā gatayo divyadṛṣṭiḥ /
MBh, 16, 7, 3.3 bhrātṝn putrāṃśca pautrāṃśca dauhitrāṃśca sakhīn api //
MBh, 16, 7, 12.1 tataḥ putrāṃśca pautrāṃśca bhrātṝn atha sakhīn api /
MBh, 16, 7, 20.1 so 'haṃ tau ca mahātmānau cintayan bhrātarau tava /
MBh, 17, 1, 4.2 anvapadyata tad vākyaṃ bhrātur jyeṣṭhasya vīryavān //
MBh, 17, 1, 17.2 gamanāya matiṃ cakre bhrātaraścāsya te tadā //
MBh, 17, 1, 22.1 harṣo 'bhavacca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati /
MBh, 17, 1, 23.1 bhrātaraḥ pañca kṛṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ /
MBh, 17, 1, 37.1 ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham /
MBh, 17, 1, 40.1 tataste bhrātaraḥ sarve dhanaṃjayam acodayan /
MBh, 17, 2, 11.3 bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ //
MBh, 17, 2, 14.1 yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ /
MBh, 17, 3, 2.1 sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 17, 3, 3.1 bhrātaraḥ patitā me 'tra āgaccheyur mayā saha /
MBh, 17, 3, 3.2 na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara //
MBh, 17, 3, 5.2 bhrātṝn drakṣyasi putrāṃstvam agratas tridivaṃ gatān /
MBh, 17, 3, 13.1 tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ prāpto lokaḥ karmaṇā svena vīra /
MBh, 17, 3, 18.2 pānīyārthe parākrāntā yatra te bhrātaro hatāḥ //
MBh, 17, 3, 19.1 bhīmārjunau parityajya yatra tvaṃ bhrātarāv ubhau /
MBh, 17, 3, 29.1 śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me /
MBh, 17, 3, 32.2 naiva te bhrātaraḥ sthānaṃ samprāptāḥ kurunandana //
MBh, 17, 3, 35.2 gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ //
MBh, 18, 1, 10.2 tatrāhaṃ gantum icchāmi yatra te bhrātaro mama //
MBh, 18, 1, 19.2 bhrātṝn papraccha medhāvī vākyam etad uvāca ha //
MBh, 18, 1, 22.1 ye te vīrā mahātmāno bhrātaro me mahāvratāḥ /
MBh, 18, 2, 1.3 bhrātarau ca mahātmānau yudhāmanyūttamaujasau //
MBh, 18, 2, 5.2 na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhistathā //
MBh, 18, 2, 12.1 kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ /
MBh, 18, 2, 27.1 kva ca te bhrātaro mahyaṃ tanmamākhyātum arhasi /
MBh, 18, 2, 52.2 matsaṃśrayād ime dūta sukhino bhrātaro hi me //
MBh, 18, 3, 19.1 bhrātṝṃścānyāṃstathā paśya svapakṣāṃścaiva pārthivān /
MBh, 18, 3, 33.1 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi /
MBh, 18, 3, 34.1 na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate /
MBh, 18, 4, 12.2 enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ //
MBh, 18, 4, 13.1 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ /
MBh, 18, 5, 15.1 uttaraś ca saha bhrātrā śaṅkhena narapuṃgavaḥ /